TITUS
Mahabharata
Part No. 881
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
br̥hatīṃ dʰārtarāṣṭrāṇāṃ   dr̥ṣṭvā senāṃ samudyatām
   
br̥hatīṃ dʰārtarāṣṭrāṇāṃ   dr̥ṣṭvā senāṃ samudyatām /
Halfverse: c    
viṣādam agamad rājā   kuntīputro yudʰiṣṭʰiraḥ
   
viṣādam agamad rājā   kuntī-putro yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
vyūhaṃ bʰīṣmeṇa cābʰedyaṃ   kalpitaṃ prekṣya pāṇḍavaḥ
   
vyūhaṃ bʰīṣmeṇa ca_abʰedyaṃ   kalpitaṃ prekṣya pāṇḍavaḥ /
Halfverse: c    
abʰedyam iva saṃprekṣya   viṣaṇṇo 'rjunam abravīt
   
abʰedyam iva saṃprekṣya   viṣaṇṇo_arjunam abravīt /2/

Verse: 3 
Halfverse: a    
dʰanaṃjaya katʰaṃ śakyam   asmābʰir yoddʰum āhave
   
dʰanaṃjaya katʰaṃ śakyam   asmābʰir yoddʰum āhave /
Halfverse: c    
dʰārtarāṣṭrair mahābāho   yeṣāṃ yoddʰā pitāmahaḥ
   
dʰārtarāṣṭrair mahā-bāho   yeṣāṃ yoddʰā pitāmahaḥ /3/

Verse: 4 
Halfverse: a    
akṣobʰyo 'yam abʰedyaś ca   bʰīṣmeṇāmitrakarśinā
   
akṣobʰyo_ayam abʰedyaś ca   bʰīṣmeṇa_amitra-karśinā /
Halfverse: c    
kalpitaḥ śāstradr̥ṣṭena   vidʰinā bʰūri tejasā
   
kalpitaḥ śāstra-dr̥ṣṭena   vidʰinā bʰūri tejasā /4/

Verse: 5 
Halfverse: a    
te vayaṃ saṃśayaṃ prāptāḥ   sa sainyāḥ śatrukarśana
   
te vayaṃ saṃśayaṃ prāptāḥ   sa sainyāḥ śatru-karśana /
Halfverse: c    
katʰam asmān mahāvyūhād   udyānaṃ no bʰaviṣyati
   
katʰam asmān mahā-vyūhād   udyānaṃ no bʰaviṣyati /5/

Verse: 6 
Halfverse: a    
atʰārjuno 'bravīt pārtʰaṃ   yudʰiṣṭʰiram amitrahā
   
atʰa_arjuno_abravīt pārtʰaṃ   yudʰiṣṭʰiram amitrahā /
Halfverse: c    
viṣaṇṇam abʰisaṃprekṣya   tava rājann anīkinām
   
viṣaṇṇam abʰisaṃprekṣya   tava rājann anīkinām /6/

Verse: 7 
Halfverse: a    
prajñayābʰyadʰikāñ śūrān   guṇayuktān bahūn api
   
prajñayā_abʰyadʰikān śūrān   guṇa-yuktān bahūn api /
Halfverse: c    
jayanty alpatarā yena   tan nibodʰa viśāṃ pate
   
jayanty alpatarā yena   tan nibodʰa viśāṃ pate /7/

Verse: 8 
Halfverse: a    
tat tu te kāraṇaṃ rājan   pravakṣyāmy anasūyave
   
tat tu te kāraṇaṃ rājan   pravakṣyāmy anasūyave /
Halfverse: c    
nāradas tam r̥ṣir veda   bʰīṣmadroṇau ca pāṇḍava
   
nāradas tam r̥ṣir veda   bʰīṣma-droṇau ca pāṇḍava /8/

Verse: 9 
Halfverse: a    
etam evārtʰam āśritya   yuddʰe devāsure 'bravīt
   
etam eva_artʰam āśritya   yuddʰe deva_asure_abravīt /
Halfverse: c    
pitāmahaḥ kila purā   mahendrādīn divaukasaḥ
   
pitāmahaḥ kila purā   mahā_indra_ādīn diva_okasaḥ /9/

Verse: 10 
Halfverse: a    
na tatʰā balavīryābʰyāṃ   vijayante jigīṣavaḥ
   
na tatʰā bala-vīryābʰyāṃ   vijayante jigīṣavaḥ /
Halfverse: c    
yatʰāsatyānr̥śaṃsyābʰyāṃ   dʰarmeṇaivodyamena ca
   
yatʰā-satya_ānr̥śaṃsyābʰyāṃ   dʰarmeṇa_eva_udyamena ca /10/ 10

Verse: 11 
Halfverse: a    
tyaktvādʰarmaṃ ca lobʰaṃ ca   mohaṃ codyamam āstʰitāḥ
   
tyaktvā_adʰarmaṃ ca lobʰaṃ ca   mohaṃ ca_udyamam āstʰitāḥ /
Halfverse: c    
yudʰyadʰvam anahaṃkārā   yato dʰarmas tato jayaḥ
   
yudʰyadʰvam anahaṃkārā   yato dʰarmas tato jayaḥ /11/

Verse: 12 
Halfverse: a    
evaṃ rājan vijānīhi   dʰruvo 'smākaṃ raṇe jayaḥ
   
evaṃ rājan vijānīhi   dʰruvo_asmākaṃ raṇe jayaḥ /
Halfverse: c    
yatʰā me nāradaḥ prāha   yataḥ kr̥ṣṇas tato jayaḥ
   
yatʰā me nāradaḥ prāha   yataḥ kr̥ṣṇas tato jayaḥ /12/

Verse: 13 
Halfverse: a    
guṇabʰūto jayaḥ kr̥ṣṇe   pr̥ṣṭʰato 'nveti mādʰavam
   
guṇa-bʰūto jayaḥ kr̥ṣṇe   pr̥ṣṭʰato_anveti mādʰavam /
Halfverse: c    
anyatʰā vijayaś cāsya   saṃnatiś cāparo guṇaḥ
   
anyatʰā vijayaś ca_asya   saṃnatiś ca_aparo guṇaḥ /13/

Verse: 14 
Halfverse: a    
ananta tejā govindaḥ   śatrupūgeṣu nirvyatʰaḥ
   
ananta tejā govindaḥ   śatru-pūgeṣu nirvyatʰaḥ /
Halfverse: c    
puruṣaḥ sanātanatamo   yataḥ kr̥ṣṇas tato jayaḥ
   
puruṣaḥ sanātanatamo   yataḥ kr̥ṣṇas tato jayaḥ /14/ q

Verse: 15 
Halfverse: a    
purā hy eṣa harir bʰūtvā   vaikuṇṭʰo 'kuṇṭʰasāyakaḥ
   
purā hy eṣa harir bʰūtvā   vaikuṇṭʰo_akuṇṭʰa-sāyakaḥ /
Halfverse: c    
surāsurān avaspʰūrjann   abravīt ke jayantv iti
   
sura_asurān avaspʰūrjann   abravīt ke jayantv iti /15/

Verse: 16 
Halfverse: a    
anu kr̥ṣṇaṃ jayemeti   yair uktaṃ tatra tair jitam
   
anu kr̥ṣṇaṃ jayema_iti   yair uktaṃ tatra tair jitam /
Halfverse: c    
tatprasādād dʰi trailokyaṃ   prāptaṃ śakrādibʰiḥ suraiḥ
   
tat-prasādādd^hi trailokyaṃ   prāptaṃ śakra_ādibʰiḥ suraiḥ /16/

Verse: 17 
Halfverse: a    
tasya te na vyatʰāṃ kāṃ cid   iha paśyāmi bʰārata
   
tasya te na vyatʰāṃ kāṃcid   iha paśyāmi bʰārata /
Halfverse: c    
yasya te jayam āśāste   viśvabʰuk tridaśeśvaraḥ
   
yasya te jayam āśāste   viśva-bʰuk tridaśa_īśvaraḥ /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.