TITUS
Mahabharata
Part No. 880
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hr̥ṣyamāṇā ivāsan
   
sūrya_udaye saṃjaya ke nu pūrvaṃ   yuyutsavo hr̥ṣyamāṇā\ iva_āsan / ՙ
Halfverse: c    
māmakā bʰīṣma netrāḥ samīke; pāṇḍavā bʰīma netrās tadānīm
   
māmakā bʰīṣma netrāḥ samīke   pāṇḍavā bʰīma netrās tadānīm /1/

Verse: 2 
Halfverse: a    
keṣāṃ jagʰanyau somasūryau sa vāyū; keṣāṃ senāṃ śvāpadā vyābʰaṣanta
   
keṣāṃ jagʰanyau soma-sūryau sa vāyū   keṣāṃ senāṃ śvāpadā vyābʰaṣanta / q
Halfverse: c    
keṣāṃ yūnāṃ mukʰavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yatʰāvat
   
keṣāṃ yūnāṃ mukʰa-varṇāḥ prasannāḥ   sarvaṃ hy etad brūhi tattvaṃ yatʰāvat /2/

Verse: 3 
{Saṃjaya uvāca}
Halfverse: a    
ubʰe sene tulyam ivopayāte; ubʰe vyūhe hr̥ṣṭarūpe narendra
   
ubʰe sene tulyam iva_upayāte   ubʰe vyūhe hr̥ṣṭa-rūpe nara_indra /
Halfverse: c    
ubʰe citre vanarāji prakāśe; tatʰaivobʰe nāgaratʰāśvapūrṇe
   
ubʰe citre vana-rāji prakāśe   tatʰaiva_ubʰe nāga-ratʰa_aśva-pūrṇe /3/

Verse: 4 
Halfverse: a    
ubʰe sene br̥hatī bʰīmarūpe; tatʰaivobʰe bʰārata durviṣahye
   
ubʰe sene br̥hatī bʰīma-rūpe   tatʰaiva_ubʰe bʰārata durviṣahye /
Halfverse: c    
tatʰaivobʰe svargajayāya sr̥ṣṭe; tatʰā hy ubʰe satpuruṣārya gupte
   
tatʰaiva_ubʰe svarga-jayāya sr̥ṣṭe   tatʰā hy ubʰe sat-puruṣa_ārya gupte /4/

Verse: 5 
Halfverse: a    
paścān mukʰāḥ kuravo dʰārtarāṣṭrāḥ; stʰitāḥ pārtʰāḥ prāṅmukʰā yotsyamānāḥ
   
paścān mukʰāḥ kuravo dʰārtarāṣṭrāḥ   stʰitāḥ pārtʰāḥ prāṅ-mukʰā yotsyamānāḥ /
Halfverse: c    
daityendra seneva ca kauravāṇāṃ; devendra seneva ca pāṇḍavānām
   
daitya_indra senā_iva ca kauravāṇāṃ   deva_indra senā_iva ca pāṇḍavānām /5/

Verse: 6 
Halfverse: a    
śukro vāyuḥ pr̥ṣṭʰataḥ pāṇḍavānāṃ; dʰārtarāṣṭrāñ śvāpadā vyābʰaṣanta
   
śukro vāyuḥ pr̥ṣṭʰataḥ pāṇḍavānāṃ   dʰārtarāṣṭrān śvāpadā vyābʰaṣanta /
Halfverse: c    
gajendrāṇāṃ madagandʰāṃś ca tīvrān; na sehire tava putrasya nāgāḥ
   
gaja_indrāṇāṃ mada-gandʰāṃś ca tīvrān   na sehire tava putrasya nāgāḥ /6/

Verse: 7 
Halfverse: a    
duryodʰano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabʰinnam
   
duryodʰano hastinaṃ padma-varṇaṃ   suvarṇa-kakṣyaṃ jāti-balaṃ prabʰinnam / q
Halfverse: c    
samāstʰito madʰyagataḥ kurūṇāṃ; saṃstūyamāno bandibʰir māgadʰaiś ca
   
samāstʰito madʰya-gataḥ kurūṇāṃ   saṃstūyamāno bandibʰir māgadʰaiś ca /7/ q

Verse: 8 
Halfverse: a    
candraprabʰaṃ śvetam asyātapatraṃ; sauvarṇī srag bʰrājate cottamāṅge
   
candra-prabʰaṃ śvetam asya_ātapatraṃ   sauvarṇī srag bʰrājate ca_uttama_aṅge /
Halfverse: c    
taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdʰaṃ gāndʰāraiḥ pāti gāndʰārarājaḥ
   
taṃ sarvataḥ śakuniḥ pārvatīyaiḥ   sārdʰaṃ gāndʰāraiḥ pāti gāndʰāra-rājaḥ /8/ q

Verse: 9 
Halfverse: a    
bʰīṣmo 'grataḥ sarvasainyasya vr̥ddʰaḥ; śvetac cʰatraḥ śvetadʰanuḥ sa śaṅkʰaḥ
   
bʰīṣmo_agrataḥ sarva-sainyasya vr̥ddʰaḥ   śvetac cʰatraḥ śveta-dʰanuḥ sa śaṅkʰaḥ /
Halfverse: c    
śvetoṣṇīṣaḥ pāṇḍureṇa dʰvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ
   
śveta_uṣṇīṣaḥ pāṇḍureṇa dʰvajena   śvetair aśvaiḥ śveta-śaila-prakāśaḥ /9/

Verse: 10 
Halfverse: a    
tasya sainyaṃ dʰārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca
   
tasya sainyaṃ dʰārtarāṣṭrāś ca sarve   bāhlīkānām eka-deśaḥ śalaś ca /
Halfverse: c    
ye cāmbaṣṭʰāḥ kṣatriyā ye ca sindʰau; tatʰā sauvīrāḥ pañca nadāś ca śūrāḥ
   
ye ca_ambaṣṭʰāḥ kṣatriyā ye ca sindʰau   tatʰā sauvīrāḥ pañca nadāś ca śūrāḥ /10/ 10q

Verse: 11 
Halfverse: a    
śoṇair hayai rukmaratʰo mahātmā; droṇo mahābāhur adīnasattvaḥ
   
śoṇair hayai rukma-ratʰo mahātmā   droṇo mahā-bāhur adīna-sattvaḥ /
Halfverse: c    
āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābʰirakṣan
   
āste guruḥ prayaśāḥ sarva-rājñāṃ   paścāc camūm indra\ iva_abʰirakṣan /11/ ՙ

Verse: 12 
Halfverse: a    
vārddʰakṣatriḥ sarvasainyasya madʰye; bʰūriśravāḥ puru mitro jayaś ca
   
vārddʰakṣatriḥ sarva-sainyasya madʰye   bʰūri-śravāḥ puru mitro jayaś ca /
Halfverse: c    
śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bʰrātaro yotsyamānāḥ
   
śālvā matsyāḥ kekayāś ca_api sarve   gaja_anīkair bʰrātaro yotsyamānāḥ /12/

Verse: 13 
Halfverse: a    
śāradvataś cottaradʰūr mahātmā; maheṣvāso gautamaś citrayodʰī
   
śāradvataś ca_uttara-dʰūr mahātmā   mahā_iṣvāso gautamaś citra-yodʰī /
Halfverse: c    
śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdʰaṃ camūm uttarato 'bʰipāti
   
śakaiḥ kirātair yavanaiḥ pahlavaiś ca   sārdʰaṃ camūm uttarato_abʰipāti /13/ q

Verse: 14 
Halfverse: a    
mahāratʰair andʰakavr̥ṣṇibʰojaiḥ; saurāṣṭrakair nairr̥tair āttaśastraiḥ
   
mahā-ratʰair andʰaka-vr̥ṣṇi-bʰojaiḥ   saurāṣṭrakair nairr̥tair ātta-śastraiḥ /
Halfverse: c    
br̥hadbalaḥ kr̥tavarmābʰigupto; balaṃ tvadīyaṃ dakṣiṇato 'bʰipāti
   
br̥had-balaḥ kr̥ta-varma_abʰigupto   balaṃ tvadīyaṃ dakṣiṇato_abʰipāti /14/ q

Verse: 15 
Halfverse: a    
saṃśaptakānām ayutaṃ ratʰānāṃ; mr̥tyur jayo vārjunasyeti sr̥ṣṭāḥ
   
saṃśaptakānām ayutaṃ ratʰānāṃ   mr̥tyur jayo _arjunasya_iti sr̥ṣṭāḥ /
Halfverse: c    
yenārjunas tena rājan kr̥tāstrāḥ; prayātā vai te trigartāś ca śūrāḥ
   
yena_arjunas tena rājan kr̥ta_astrāḥ   prayātā vai te trigartāś ca śūrāḥ /15/


Verse: 16 
Halfverse: a    
sāgraṃ śatasahasraṃ tu   nāgānāṃ tava bʰārata
   
sa_agraṃ śata-sahasraṃ tu   nāgānāṃ tava bʰārata /
Halfverse: c    
nāge nāge ratʰaśataṃ   śataṃ cāśvā ratʰe ratʰe
   
nāge nāge ratʰa-śataṃ   śataṃ ca_aśvā ratʰe ratʰe /16/

Verse: 17 
Halfverse: a    
aśve 'śve daśa dʰānuṣkā   dʰānuṣke daśa carmiṇaḥ
   
aśve_aśve daśa dʰānuṣkā   dʰānuṣke daśa carmiṇaḥ /
Halfverse: c    
evaṃ vyūḍʰāny anīkāni   bʰīṣmeṇa tava bʰārata
   
evaṃ vyūḍʰāny anīkāni   bʰīṣmeṇa tava bʰārata /17/

Verse: 18 
Halfverse: a    
avyūhan mānuṣaṃ vyūhaṃ   daivaṃ gāndʰarvam āsuram
   
avyūhan mānuṣaṃ vyūhaṃ   daivaṃ gāndʰarvam āsuram /
Halfverse: c    
divase divase prāpte   bʰīṣmaḥ śāṃtanavo 'graṇīḥ
   
divase divase prāpte   bʰīṣmaḥ śāṃtanavo_agraṇīḥ /18/

Verse: 19 
Halfverse: a    
mahāratʰaugʰavipulaḥ   samudra iva parvaṇi
   
mahā-ratʰa_ogʰa-vipulaḥ   samudra\ iva parvaṇi / ՙ
Halfverse: c    
bʰīṣmeṇa dʰārtarāṣṭrāṇāṃ   vyūhaḥ pratyaṅmukʰo yudʰi
   
bʰīṣmeṇa dʰārtarāṣṭrāṇāṃ   vyūhaḥ pratyaṅ-mukʰo yudʰi /19/


Verse: 20 
Halfverse: a    
anantarūpā dʰvajinī tvadīyā; narendra bʰīmā na tu pāṇḍavānām
   
ananta-rūpā dʰvajinī tvadīyā   nara_indra bʰīmā na tu pāṇḍavānām /
Halfverse: c    
tāṃ tv eva manye br̥hatīṃ duṣpradʰr̥ṣyāṃ; yasyā netārau keśavaś cārjunaś ca
   
tāṃ tv eva manye br̥hatīṃ duṣpradʰr̥ṣyāṃ   yasyā netārau keśavaś ca_arjunaś ca /20/ (E)20q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.