TITUS
Vikramacarita (SR)
Part No. 5
Previous part

Chapter: F4 
IV. Frame-Story: Fourth Section
Death of Vikrama and hiding of the throne

Southern Recension of iv


Paragraph: 1 
Line: 1    tadanantaraṃ varṣeṣu bahuṣu gateṣu pratiṣṭʰananagare śālivāhanaḥ
Line: 2    
kanyakayām śeṣanagendrad utpannaḥ. ujjayinyāṃ bʰukampadʰūma/ketudigdahadyutpatā
Line: 3    
rajñā janaiś ca dr̥ṣṭaḥ. tato vikramadityo daiva/jñān
Line: 4    
ākāryā 'prakṣīt. bʰo daivajnāḥ, kim eta utpataḥ pratidinaṃ


Line: 5    
bʰavanti? eteṣāṃ kiṃ pʰalam? kasyā 'niṣṭaṃ katʰayati? tair
Line: 6    
uktam: deva, ayaṃ bʰūkampaḥ saṃdʰyākāle jātaḥ; ato rājño 'niṣṭaṃ
Line: 7    
sūcayati. tatʰā ca nāradīye:


Strophe: 1 
Verse: a    
aniṣṭadaḥ kṣitīśānāṃ bʰūkampaḥ saṃdʰyayor dvayoḥ;
Verse: b    
digdāhaḥ pītavarṇatvād rājñāṃ 'niṣṭadaḥ paraḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tatʰā ca nāradīye:


Strophe: 2 
Verse: a    
rājñāṃ vināśapiśuno dʰūmaketur udāhr̥taḥ,
Verse: b    
digdāhaḥ pītavarṇaś cet kṣitīśānāṃ bʰayapradaḥ. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
etaddaivajñavacanaṃ śrutvā rājā 'bravīt: bʰo daivajñāḥ, purā maye
Line: 2    
'śvaraḥ saṃtoṣitas tapasā prāha: bʰo rājan, prasanno 'smi, viparya/yeṇā
Line: 3    
'maratvaṃ yācaye 'ti. tato mayā bʰaṇitam: bʰo deva, yadā
Line: 4    
sārdʰadvivarṣakanyāyāṃ putro bʰaviṣyati, tasmān mama maraṇam
Line: 5    
astu, 'nyena. īśvareṇa tatʰā 'stv iti bʰaṇitam. tarhi tādr̥śaḥ
Line: 6    
kuto bʰaviṣyati? daivajnair apy uktam: he deva, daivasr̥ṣṭir acintyā,
Line: 7    
tādr̥śaḥ kasminnapi deśa utpanno bʰaviṣyati; tatʰā ca dr̥śyate.
Line: 8    
tato rājā vetālam āhūyai 'tat sarvaṃ tasmai nivedyā 'bravīt: bʰo
Line: 9    
yakṣa, tvaṃ sarvatra pr̥tʰvīmadʰye paribʰramyai 'vaṃvidʰaḥ kasmin
Line: 10    
deśe kasmin nagare samutpanna iti niścitya stʰānaṃ kr̥tvā jʰaṭ iti
Line: 11    
samāgaccʰa. tato vetālo mahāprasāda iti vīṭikāṃ gr̥hītvā kuśadvī/pādidvīpān
Line: 12    
ālokya jambudvīpaṃ praty āgatya pratiṣṭʰānanagaraṃ
Line: 13    
praviśya kumbʰakāragr̥he kaṃcin māṇavakaṃ kāṃcit kanyakāṃ
Line: 14    
ca parasparaṃ krīḍamānau dr̥ṣṭvā 'pr̥ccʰat: aho yuvāṃ parasparaṃ
Line: 15    
kiṃ bʰavatʰaḥ? tadā kanyakayo 'ktam: ayaṃ mama putraḥ. vetā/leno
Line: 16    
'ktam: tava pitā kaḥ? tayā brāhmaṇaḥ ko 'pi darśitaḥ. tato
Line: 17    
brāhmaṇam apr̥ccʰat; brāhmaṇeno 'ktam: iyaṃ mama kanyakā,
Line: 18    
asyāḥ putro 'yam. tac cʰrutvā vismayaṃ gato vetālaḥ punar brāh/maṇam
Line: 19    
avādīt: bʰo brāhmaṇa, katʰam etat? so 'bravīt: devānāṃ
Line: 20    
caritram agocaram. tasyā rūpalāvaṇyātiśayamohitaḥ śeṣanāgendro
Line: 21    
'syāṃ saṅgam akarot. tasmād asyāṃ jātaḥ putro 'yaṃ śālivāhanaḥ.
Line: 22    
tac cʰrutvā vetālaḥ satvaram ujjayinīm āgatya vikramādityāya sar/vam
Line: 23    
api vr̥ttāntam akatʰayat. rājā 'pi tasmai pāritoṣikaṃ dattvā
Line: 24    
kʰaḍgam ādāya pratiṣṭʰānanagaraṃ gato yāvat kʰaḍgena śālivāhanaṃ
Line: 25    
hantuṃ pravr̥ttas tāvat tena daṇḍena tāḍitaḥ. pratiṣṭʰānanagarād
Line: 26    
ujjayinyāṃ patitaḥ kṣatavedanām asahamānaḥ śarīraṃ visasarja.
Line: 27    
tasya rājñaḥ sarvāḥ striyo 'gnipraveśaya prārambʰaṃ cakruḥ.
Line: 28    
tato mantribʰir vicāritam: rājā 'yam aputraḥ; katʰaṃ kriyate?
Line: 29    
bʰaṭṭino 'ktam: vicāryatām āsāṃ strīṇāṃ madʰye yadi kāpi garbʰiṇī
Line: 30    
bʰaviṣyati. tato vicāryamāṇe kāpi saptamāsagarbʰiṇī samabʰūt.
Line: 31    
tadā sarvair mantribʰir militvā garbʰasyā 'bʰiṣekaḥ kr̥taḥ. mantriṇaḥ
Line: 32    
svayaṃ rājyaṃ pālayituṃ pravrttāḥ. tad indradattaṃ siṅhāsanaṃ


Line: 33    
tatʰai 'va śūnyaṃ bʰūtvā 'tiṣṭʰat. tata ekadā sabʰāmadʰye 'śaririṇī
Line: 34    
vāg āsīt: bʰo mantriṇaḥ, asmin siṅhāsana upaveṣṭuṃ yogyas tādr̥śo
Line: 35    
rājā 'sti. tarhi sukṣetre nikṣipyatām idaṃ siṅhāsanam. tac
Line: 36    
cʰrutvā sarvair mantribʰir atipavitrakṣetre tat siṅhāsanaṃ nikṣiptam.




Next part



This text is part of the TITUS edition of Vikramacarita (SR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.