TITUS
Vikramacarita (SR)
Part No. 4
Previous part

Chapter: F3b 
IIIb. Frame-Story: Third Section, part 2
The gift of Indra 's throne

Southern Recension of iiib


Paragraph: 1 
Line: 1    bʰūtale vikramasādr̥śyaṃ na ko 'pi rājā babʰāra. tribʰuvane
Line: 2    
'sya kīrtir anargalā gaṅge 'va pravahati sma. atrāntare suraloke
Line: 3    
devendro viśvāmitratapobʰaṅgakāraṇāya rambʰām urvaśīṃ 'hūyā
Line: 4    
'vādīt: bʰavatyor ubʰayor madʰye nr̥tye gīte 'tipravīṇā,
Line: 5    
viśvāmitratapobʰaṅgakāraṇāya tattapovanaṃ gaccʰatu. viśvami/trasya
Line: 6    
tapasi vināśite sati, tasyai pāritoṣikam ahaṃ dāsyāmi. tac
Line: 7    
cʰrutvā rambʰayā bʰaṇitam: bʰo devarāja, ahaṃ nr̥tye 'tipravīṇā.
Line: 8    
tata urvaśyā bʰaṇitam: deva, ahaṃ yatʰāśāstraṃ nr̥tyaṃ jānāmī 'ti
Line: 9    
tayor ubʰayor vivāde sati, nirṇayārtʰaṃ devasabʰo 'paviṣṭā. pratʰa/maṃ
Line: 10    
rambʰānr̥tyam abʰūt. dvitīyadivasa urvaśy api nr̥tyam akārṣīt.
Line: 11    
tataḥ sarvo 'pi devagaṇa ubʰayor nr̥tyaṃ dr̥ṣṭvā saṃtoṣam agamat,
Line: 12    
param iyam atyantaṃ nr̥tye kuśale 'ti na kaścin nirṇayaṃ cakāra.
Line: 13    
tasminn eva samaye nāradeno 'ktam: bʰo devarāja, bʰūtale vikra/mādityo
Line: 14    
nāma rājā 'sti; sa sakalakalābʰijño viśeṣataḥ saṃgītavidyā/vicakṣaṇaḥ;
Line: 15    
sa etayor vivādanirṇayaṃ kariṣyati. tato mahendreṇa
Line: 16    
*vikramādityākāraṇārtʰam ujjayinīṃ prati mātaliḥ preṣitah. vikramo
Line: 17    
'pi tenā 'hūto mantriṇā vetālena sahā 'marāvatīṃ samagatye 'ndraṃ
Line: 18    
namaskr̥tya tena sammanapūrvakam upaveśitaḥ. tadanantaraṃ
Line: 19    
nr̥tyasyā 'vasaro maṇḍitaḥ. pratʰamaṃ rambʰā raṅge stʰitā nr̥tyam
Line: 20    
akārṣīt; dvitīyadivasa urvaśī raṅgam adʰiṣṭʰitā yatʰāśāstraṃ nr̥tyam
Line: 21    
akarot. tato vikramādityeno 'rvaśī praśam̐sitā, jayo 'pi dattaḥ.
Line: 22    
indreṇo 'ktam: bʰo rājan, katʰam asyai jayo dattaḥ? vikrameṇā
Line: 23    
'bʰāṇi: deva, nr̥tye pratʰamam aṅgasauṣṭʰavaṃ pradʰānam. tatʰā
Line: 24    
co 'ktaṃ nr̥tyaśāstre:


Strophe: 1 
Verse: a    
anuccanīcacalatām aṅgānāṃ calapādatām,
Verse: b    
* kaṭikūrparaśīrṣām̐śakarṇānāṃ samarūpatām; \\1\\
Strophe: 2  
Verse: a    
ramyāṃ pratīkaviśrāntim urasaś ca samunnatim,
Verse: b    
* abʰyāsābʰyarhitaṃ prāhuḥ sauṣṭʰavaṃ nr̥tyavedina iti. \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
anyac ca: nartakyā nr̥tyārambʰocitāvastʰānaviśeṣaḥ pradarśanīyaḥ.
Line: 2    
uktaś 'vastʰānaviśeṣo nr̥tyaśāstre:


Strophe: 3 
Verse: a    
aṅgeṣu caturaśratvaṃ samapādau latākarau
Verse: b    
prārambʰe sarvanr̥tyānām etat sāmānyam ucyate. \\3\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tatʰā hy asyā vapuḥ:


Strophe: 4 
Verse: a    
dīrgʰākṣaṃ śaradindukāntivadanaṃ, bāhū natāv am̐sayoḥ,
Verse: b    
saṃkṣiptaṃ nibiḍonnatastanam uraḥ, pārśve pramr̥ṣṭe iva;
Verse: c    
madʰyaḥ pāṇimito, nitambi jagʰanaṃ, pādāv arālāṅgulī,

Verse: d    
cʰando nartayitur yatʰai 'va manasaḥ śliṣṭaṃ, tatʰā 'syā vapuḥ. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
nr̥tyāvastʰānaviśeṣo ramaṇīyaḥ:


Strophe: 5 
Verse: a    
vāmaṃ saṃdʰistimitavalayaṃ nyasya hastaṃ nitambe,
Verse: b    
tanvīśyāmāviṭapasadr̥śaṃ srastamuktaṃ dvitīyam;
Verse: c    
pādāṅgulyā lalitakusume kuṭṭime pātitākṣaṃ,
Verse: d    
nr̥tyād yasyāḥ stʰitam atitarāṃ kāntam *r̥jvāyatārdʰam. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
kiṃ bahuno 'ktam?


Strophe: 6 
Verse: a    
aṅgair antarnihitavacanaiḥ sūcitaḥ samyag artʰaḥ,
Verse: b    
pādanyāso layam anugatas, tanmayatvaṃ raseṣu;
Verse: c    
śākʰāyonir mr̥dur abʰinayas *tadvikalpānuvr̥ttau,
Verse: d    
bʰāvo bʰāvaṃ nudati viṣayād, rāgabandʰaḥ sa eva. \\6\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
evaṃ nr̥tyaśāstroktanartakī 'ti praśam̐sitā mayo 'rvaśī. tato mahen/draḥ
Line: 2    
saṃtuṣṭaḥ san vikramārkaṃ vastrādinā saṃbʰāvya mahār/gʰavararatnakʰacitaṃ
Line: 3    
sim̐hāsanaṃ tasmai dadau. tatsim̐hāsane kʰa/citā
Line: 4    
dvātrim̐śat puttalikāḥ santi. tāsāṃ śirasi padaṃ nidʰāya tat
Line: 5    
sim̐hāsanam adʰyāsitavyam. tad atimanoharaṃ sim̐hāsanaṃ mahen/drasyā
Line: 6    
'jñayā gr̥hītvā vikramārko nijāṃ purīm agamat. tadanantaraṃ
Line: 7    
śubʰe muhūrte śubʰalagne ca brāhmaṇāśīrvādapūrvakaṃ tat sim̐hāsa/nam
Line: 8    
adʰiṣṭʰāya rājyaṃ karoti sma.




Next part



This text is part of the TITUS edition of Vikramacarita (SR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.