TITUS
Vikramacarita (SR)
Part No. 6
Previous part

Chapter: F5 
V. Frame-Story: Fifth Section
Finding of the throne by Bhoja
Southern Recension of v



Paragraph: 1 
Line: 1    nikṣepānantaraṃ bahūni varṣāṇi gatāni. bʰojarājo rājyaṃ prāpat.
Line: 2    
tasmin rājyaṃ kurvaty ekadā kaścid brāhmaṇo yatra tat siṅhāsanaṃ
Line: 3    
nikṣiptaṃ tat kṣetraṃ kr̥tvā yāvanālān avapat; caṇakādīn avapat.
Line: 4    
tat kṣetraṃ mahāpʰalam abʰūt. tato brāhmaṇo yatra siṅhāsanaṃ
Line: 5    
nikṣiptaṃ tad uccastʰānam iti pakṣiṇām uttʰāpanārtʰaṃ tadupari
Line: 6    
mañcaṃ krtvo 'paviśya pakṣiṇa uttʰāpayati. tata ekadā bʰojarājo
Line: 7    
vaihālīṃ kartuṃ sakalarājakumaraiḥ sametas tatkṣetrasamipe yāvad
Line: 8    
gaccʰati, tāvan mancoparistʰitena brahmaṇeno 'ktam: bʰo rajann,
Line: 9    
etat kṣetraṃ pʰalitam asti; sasainyena samāgatya yatʰeṣṭaṃ bʰujya/tām,
Line: 10    
aśvebʰyaś caṇaka dīyantam, adya mama janma sapʰalam
Line: 11    
abʰūt, yato bʰavān mamā 'titʰir jātaḥ. yata īdr̥śaḥ prastāvaḥ kadā
Line: 12    
sampatsyate? tac cʰrutva rājā sasainyaḥ kṣetramadʰye praviṣṭaḥ.
Line: 13    
brāhmaṇo 'pi kṣetrakoṇopaviṣṭapakṣyuttʰāpanārtʰaṃ mancad ava/ruhya
Line: 14    
rājānaṃ kṣetramadʰye stʰitaṃ dr̥ṣṭvā bʰaṇati. bʰo rājan,
Line: 15    
kim ayam adʰarmaḥ kriyate? brāhmaṇakṣetram idam vināśyate
Line: 16    
tvayā. yad anyair anyāyaḥ kriyate cet tubʰyam nivedyate, tvam


Line: 17    
evā 'nyāyaṃ kartuṃ pravrttaḥ, idānīṃ ko nivārayiṣyati uktaṃ
Line: 18    
ca:


Strophe: 1 
Verse: a    
gaje kaḍaṃgarīye tu, jāre rājani punaḥ,
Verse: b    
pāpakr̥tsu ca vidvatsu niyantā jantur atra kaḥ? \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
anyac ca: bʰavān dʰarmaśāstrābʰijño brāhmadravyaṃ katʰaṃ
Line: 2    
vināśayati? brahmasvam eva viṣam; tatʰā hi:


Strophe: 2 
Verse: a    
na viṣaṃ viṣam ity āhur, brahmasvaṃ viṣam ucyate;
Verse: b    
viṣam ekākinaṃ hanti, brahmasvaṃ putrapautrakam. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
iti teno 'ktaṃ śrutvā yāvad rājā kṣetrād bahiḥ saparivaro nirgaccʰati,
Line: 2    
tāvat pakṣiṇaḥ samuttʰāpya punar mañcam ārūḍʰo vadati: bʰo
Line: 3    
rājan, kim iti gamyate tvayā? idaṃ kṣetraṃ sādʰu pʰalitam asti,
Line: 4    
yāvanāladaṇḍān bʰakṣayantu; urvārukapʰalāni santi, upabʰujyatām.
Line: 5    
punar brāhmaṇavacanam ākarṇya saparivāro rājā yāvat kṣetramadʰye
Line: 6    
praviśati, tāvat pakṣyuttʰāpanārtʰaṃ mañcād avaruhya punas
Line: 7    
tatʰai 'vā 'bʰaṇat. tato rājā svamanasi vicārayati: aho āścaryam!
Line: 8    
yadā 'yaṃ brāhmaṇo mañcam ārohati, tadā 'sya cetasi dātavyam iti
Line: 9    
buddʰir utpadyate; yadā 'vatarati, tadā dīnabuddʰir bʰavati. tad
Line: 10    
ahaṃ mañcam āruhya paśyāmī 'ti yāvan mañcam ārohati, tāvad
Line: 11    
bʰojarājasya cetasi vāsanai 'vam abʰūt: nanu viśvasyā 'rtiḥ pari/haraṇīyā,
Line: 12    
sarvasya lokasya dāridryanivāraṇaṃ vidʰeyam, duṣṭā daṇḍa/nīyāḥ,
Line: 13    
sajjanāḥ pālanīyāḥ, prajā dʰarmeṇa rakṣaṇīyāḥ; kiṃ bahunā?
Line: 14    
asmin samaye yadi ko 'pi śarīram api prārtʰayiṣyati, tad api deyam
Line: 15    
ity ānandaparipūrṇaḥ punar vicarayati: aho etatkṣetramāhātmyam,
Line: 16    
yat svayam evaṃvidʰāṃ buddʰim utpādayati. uktaṃ ca:


Strophe: 3 
Verse: a    
jale tailaṃ kʰale guhyaṃ pātre dānaṃ manāg api,
Verse: b    
prājñe śāstraṃ svayaṃ yāti vistāraṃ vastuśaktitaḥ. \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
katʰam etatkṣetramāhātmyaṃ jñāyata iti vicārya brāhmaṇam āhūya
Line: 2    
bʰaṇati: bʰo brāhmaṇa, tavai 'tatkṣetre kiyāṅl lābʰo bʰavati? brāh/maṇeno
Line: 3    
'ktam: bʰo rājan sakalakalākuśala, tvayā 'viditaṃ kimapi
Line: 4    
'sti. yad arhati, tat karotu. anyac ca: rājā nama sākṣād viṣṇor
Line: 5    
avatārabʰūtaḥ; tasya dr̥ṣṭir yasyo 'pari patati, tasya dainyadurbʰik/ṣādayo
Line: 6    
naśyanti. rājā nāma sākṣāt kalpavrkṣaḥ. sa tvaṃ mama
Line: 7    
dr̥ṣṭer gocaro 'bʰūḥ; adya mama dainyadāridryādīnām avasānaṃ
Line: 8    
jātam. kṣetraṃ kiyat? tato rājā taṃ brāhmaṇaṃ dʰanadʰānyādinā
Line: 9    
paritoṣya tat kṣetraṃ gr̥hītvā mañcādʰaḥ kʰānayituṃ prārambʰam
Line: 10    
akārṣīt; puruṣapramāṇe garte jāte śilai 'kā sumanoharā 'dr̥śyata.
Line: 11    
taccʰilādʰaś candrakāntaśilādinirmitaṃ nānāvidʰaratnakʰacitaṃ
Line: 12    
dvātriṅśatputtalikāmilitam atiramaṇīyaṃ siṅhāsanam adr̥śyata. tat
Line: 13    
siṅhāsanaṃ dr̥ṣṭvā bʰojarājaḥ paramānandāmr̥talaharīparipūrna/hr̥dayo
Line: 14    
bʰūtvā siṅhāsanaṃ nagaraṃ netuṃ yāvad uccālayati, tāvad


Line: 15    
adʰikaṃ guru bʰavati, no 'ccalati ca. tato rājā mantriṇam avadat:
Line: 16    
bʰo mantrin, kiṃartʰam etat siṅhāsanaṃ no 'ccalati? malltriṇo
Line: 17    
'ktam: bʰo rājan, etat siṅhāsanaṃ divyam apūrvam, balihomapūjā/dikaṃ
Line: 18    
vinā no 'ccalati, tava sādʰyam api na bʰavati. tasya vacanaṃ
Line: 19    
śrutvā rājā brāhmaṇān ākārya taiḥ sarvam api vidʰānaṃ kāritavān.
Line: 20    
tatas tat siṅhāsanaṃ lagʰu bʰūtvā svayam evo 'ccalati sma. tad
Line: 21    
dr̥ṣṭvā rājā mantriṇam uvāca: bʰo mantrin, etat siṅhāsanaṃ pratʰa/maṃ
Line: 22    
mamā 'sādʰyam abʰavat; idānīṃ tava buddʰiprabʰāvena
Line: 23    
hastagatam āsīt. tato buddʰimatāṃ saṃsargaḥ sukʰāya lābʰāya ca
Line: 24    
bʰavati. tato mantriṇā bʰaṇitam: bʰo rājan, śrūyatām. yaḥ svayaṃ
Line: 25    
buddʰimān bʰavati, anyeṣām api buddʰiṃ na śr̥ṇoti, sa sarvatʰā
Line: 26    
nāśaṃ prāpnoti. tvaṃ tatʰāvidʰo na bʰavasi: buddʰimān apy āpta/vacanaṃ
Line: 27    
śr̥ṇoṣi. atas tava sakalakāryeṣv antarāyo 'sti. rājā
Line: 28    
'bravīt: yo 'nārtʰakāryaṃ nivārayaty āgāmyartʰaṃ sādʰayati sa eva
Line: 29    
mantrī. tatʰā co 'ktam:


Strophe: 4 
Verse: a    
stʰitasya kāryasya samudbʰavārtʰam,
Verse: b    
āgāmino 'rtʰasya ca saṃgrahārtʰam,
Verse: c    
anartʰakāryapratigʰātanārtʰaṃ,
Verse: d    
yan mantryate, 'sau paramo hi mantrī. \\4\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
mantriṇo 'ktam: bʰo rājan, mantriṇā svāmihitakāryaṃ kartavyam.
Line: 2    
tatʰā co 'ktam:


Strophe: 5 
Verse: a    
mantraḥ kāryānugo yeṣāṃ kāryaṃ svāmihitānugam,
Verse: b    
ta ete mantriṇo rājñāṃ, na tu ye *gallapʰullanāḥ. \\5\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
anyac ca: yan mantriṇo vinā rājyaṃ dʰānyādisaṃgrahaṃ vinā durgaṃ
Line: 2    
tārunyaṃ vinā saubʰāgyaṃ jñānaṃ vinā vairāgyaṃ durjanānāṃ
Line: 3    
śāntiḥ pāṣaṇḍināṃ matir veśyānāṃ prītiḥ kʰalānāṃ maitrī parādʰī/nasya
Line: 4    
svātantryaṃ nirdʰanasya roṣaḥ sevakasya kopaḥ svāminaḥ
Line: 5    
snehaḥ krpaṇasya gr̥haṃ vyabʰicāriṇyāḥ puruṣabʰaktis taskarāṇāṃ
Line: 6    
yuktir mūrkʰāṇāṃ gatir ity etat sarvaṃ kāryaṃ niṣpʰalam iti jñātav/yam.
Line: 7    
anyac ca: rājñā mahatāṃ sevā kartavyā, āptānāṃ buddʰiḥ
Line: 8    
śrotavyā, devabrāhmaṇāḥ paripālanīyāḥ, nyāyamārge vartitavyam.
Line: 9    
api ca: bʰo rājan, rajalakṣaṇoktā guṇāḥ sarve tvayi vidyante; tvaṃ
Line: 10    
sakalarājarājottamaḥ. anyac ca. mantriṇa 'py evaṃvidʰaguṇa/gariṣṭʰena
Line: 11    
bʰavitavyam. yaḥ kulakramād āgataḥ, kāmandakicāṇakyapañcatantrādisakalanītiśastrābʰijñaḥ;
Line: 12    
tatʰa ca guṇaḥ. svā/mikāryārtʰam
Line: 13    
udyamaḥ pāpād bʰayaṃ prajānāṃ saṃgopanaṃ pari/varaṇaṃ
Line: 14    
saṃyojanaṃ rajñaś cittavr̥ttyanusaraṇaṃ samayocitapari/jñānam
Line: 15    
apāyakāryād rajanivaraṇam. evaṃvidʰaguṇayukto mantrī
Line: 16    
mantripadayogyo bʰavati, yatʰa nando rājā mantriṇā bahuśrutena
Line: 17    
brahmahatyāyā nivāritaḥ. bʰojarajeno 'ktam. katʰam cai 'tat?
Line: 18    
mantrī vadati. bʰo rājan, śrūyatāṃ katʰā.





Next part



This text is part of the TITUS edition of Vikramacarita (SR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.