TITUS
Vikramacarita (JR)
Part No. 5
Previous part

Chapter: F4 
IV. Frame-Story: Fourth Section
Death of Vikrama and hiding of the throne

Jainistic Recension of iv [this, in mss. of jr, is x]


Paragraph: 1 
Line: 1    anyadā rājā pratiṣṭʰānapuraṃ prati caturaṅgacamūsahitaś cacāla. tatratyaś ca
Line: 2    
śālivāhananr̥paḥ saṃmukʰīno 'bʰūt. tatra tayor mahāraṇe vikramādityaḥ patitah;
Line: 3    
avantīrājyaṃ śūnyaṃ jātam. tadā tatra rājyalakṣmīr gorūpeṇa ruroda, yatʰā: ataḥ
Line: 4    
paraṃ māṃ kaḥ pālayiṣyati? tataḥ paṭṭarājñyā saptamāsagarbʰastʰaḥ putro
Line: 5    
jatʰaraṃ vidārya pradʰānapuruṣāṇām arpitaḥ, svayaṃ ca pativiraheṇā 'gnipraveśaś
Line: 6    
cakre. putrasya vikramasenasya rājyābʰiṣekaḥ kr̥taḥ. paraṃ tasmin siṅhāsane ko 'pi
Line: 7    
no 'paviśati. tadā gagane vāg jātā, yatʰā: asya siṅhāsanasya yogyaḥ ko 'pi 'sti,
Line: 8    
tenai 'tat siṅhāsanaṃ pavitrabʰūmau kvāpi nikṣepyam iti. tatas tat siṅhāsanaṃ
Line: 9    
mantribʰir bʰūmau niksiptam. evaṃ kiyati kāle gate tad eva siṅhāsanaṃ tvayā
Line: 10    
bʰāgyavatā labdʰam.




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.