TITUS
Vikramacarita (JR)
Part No. 6
Previous part

Chapter: F5 
V. Frame-Story: Fifth Section
Finding of the throne by Bhoja
Jainistic Recension of v [this, in mss. of jr, is ii


Paragraph: 1 
Line: 1    kr̥tacatuḥpuruṣārtʰapraveśe mālavakadeśe 'nītilatālavanāsidʰārā rājanītivanīvi/tānavāridʰārā
Line: 2    
'nekapuruṣastrīratnadʰārā śrīdʰārā nama purī. tasyāṃ brahmāṇḍod/bʰedapravr̥ddʰayaśorājahaṅsanivāsāmbʰojaḥ
Line: 3    
śrībʰojaḥ sāmrājyaṃ karoti. itaś ca
Line: 4    
śryavantīpratyāsanne kvāpi grāme dʰanadʰānyābʰirāme kaścid vipro vasati. sa
Line: 5    
'tyantaṃ dʰanārjanapravaṇaḥ, paraṃ mahākr̥paṇaḥ. tenā 'nyadā kr̥ṣikarma
Line: 6    
prārabdʰam. tasya cai 'kasmin ksetre 'tyantaṃ praśasyā sasyaniṣpattir babʰūva.
Line: 7    
tadā tena tatra ksetroccapradeśe mālakaḥ kr̥taḥ. sa ca vipro yadā tasmin mālake
Line: 8    
catati, tadā tasya mahad audāryaṃ bʰavati, yada tu mālakad avatarati, tada punaḥ
Line: 9    
kārpaṇyaṃ bʰavati. tatas tatsvarupaṃ dʰārāpuryā digyatrayai samāyātasya
Line: 10    
śribʰojanr̥pasya tena vipreṇa savismayeno 'ktam. tato rajña tatrā 'gatya tat stʰanaṃ
Line: 11    
nirūpitam; paraṃ kimapi tatra na dr̥ṣṭam. tataḥ svayaṃ mālake caṭitaḥ; tadā
Line: 12    
rājño 'py audaryam adʰikam abʰūt, yatʰā: jaganmanoratʰān pūrayami, dāridryaṃ
Line: 13    
cārayāmī 'ti. tada rajñā cintitam: nunam ayaṃ vastuguṇo bʰumiguṇo va. uktaṃ
Line: 14    
ca:


Strophe: 1 
Verse: a    
jale tailaṃ kʰale guhyaṃ pātre dānaṃ manāg api
Verse: b    
prajne śāstraṃ svayaṃ yāti vistaraṃ vastuśaktitaḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tato rājñā taṃ vipraṃ mahādanena samtuṣṭam kr̥tvā tat kṣetraṃ svayam gr̥hītam.
Line: 2    
tato mālakādʰaḥ kʰānitam; tataḥ siṅhāsanam ekaṃ candrakāntamaṇimayaṃ
Line: 3    
dvātriṅśatputrikāyutaṃ nirgatam. tac ca dvatriṅśatkaradīrgʰam aṣtahastoccʰrāyam;
Line: 4    
paraṃ svastʰānān na calati. tadai 'kena mantriṇā proktam. deve 'daṃ siṅhāsanaṃ
Line: 5    
mahāprabʰāvaṃ, na jñāyate kasyā 'py asti, tataḥ pūrvaṃ kimapi śāntikapauṣṭika/balikarmadānādikaṃ
Line: 6    
kriyate, tataś calyate. tad ākarṇya rājñā hr̥ṣtena tatʰai 'va
Line: 7    
kāritam. tatas tat siṅhāsanaṃ svalpaprayatnena calitam.





Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.