TITUS
Vikramacarita (JR)
Part No. 4
Previous part

Chapter: F3b 
IIIb. Frame-Story: Third Section, part 2
The gift of Indra 's throne

Jainistic Recension of iiib [this, in mss. of jr, is viii


Paragraph: 1 
Line: 1    evam anekadʰā dʰarmakarmatʰe rājani nisargasukʰasaṃsargagarvitāyāṃ svarga/sabʰāyāṃ
Line: 2    
sim̐hāsanādʰirūḍʰaḥ pravarasuranikaraśiraḥśekʰaramaṇikiraṇamañjarī~
Line: 3    
pinjaritapādāravindaḥ śrīpurandaro himakarakaranikaraspʰuratkṣīrasāgarataraṃga~
Line: 4    
gaurāṅgaguṇagaṇavyūtayaśaḥpaṭaveṣtitatriviṣṭapasya śrīvikramasya paropakārapa/raṃparāṃ
Line: 5    
paśyan provāca:


Strophe: 1 
Verse: a    
prāyaḥ saty api vaibʰave surajanaḥ svārtʰī na datte dʰanaṃ,
Verse: b    
tīrtʰān no 'ddʰarati kvacin, na harati vyādʰīn, na hanty āpadam;
Verse: c    
astv ātmaṃbʰaribʰir janair yugalibʰir! dʰanyās tu kecin narāḥ
Verse: d    
sarvangīṇaparopakārayaśasā ye dyotayante jagat. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tataś ce 'daṃyugīnajanāsādʰāraṇaguṇagaṇagrahaṇāvirbʰūtaprabʰūtaromāñcakoraki/tango
Line: 2    
dvatrmśaccʰalabʰañjikaśalitam kantacandrakantamanimayam svakiyam
Line: 3    
sim̐hasanam tasmai prahinot. tataḥprabʰr̥ti jaganmukʰamukʰarikaraṇavitarana
Line: 4    
guṇagaṇagrahaṇaprasannaśnpurandaraprasādite tasmin sim̐hasane prājyarājyābʰi/ṣekapurvam
Line: 5    
śrivikramaḥ pratyaham upaviśati.




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.