TITUS
Vikramacarita (BR)
Part No. 5
Previous part

Chapter: F4 
IV. Frame-Story: Fourth Section
Death of Vikrama and hiding of the throne


Brief Recension of iv


Paragraph: 1 
Line: 1    atʰa rājā śālivāhanaṃ vijetuṃ pīṭʰastʰānaṃ prati cacāla.


Strophe: 1 
Verse: a    
saṃgrāmīṇadvipahayaratʰaprodbʰatānīkabʰīme
Verse: b    
pīṭʰastʰānaṃ prati gatavati kṣmāpatau vikramārke,
Verse: c    
sainyair garjan raṇam abʰiyayau śālivāho 'pi kopād;
Verse: d    
eṣa prāyaḥ kulasamucitaḥ kṣatriyāṇāṃ hi dʰarmaḥ. \\1\\
Strophe: 2  
Verse: a    
śastracʰinnakṣatajabʰaranirvāpitodyatpratāpaḥ,
Verse: b    
*krodʰoddʰāvaddʰayavarakʰurakṣuṇṇabʰūreṇupūraḥ,
Verse: c    
prātardyotikṣapitatimirādityasainyaṃ dadʰānaḥ
Verse: d    
saṃgrāmo 'bʰūt prasabʰam avanīpālayor vāhinīṣu. \\2\\
Strophe: 3  
Verse: a    
bʰerīśankʰaprakaṭapaṭahārāvagambʰīrabʰīmaṃ
Verse: b    
saṃdʰāvantyo ranasainucitaṃ śabdam ākarṇya vegāt,
Verse: c    
ākānksantyaḥ samarapatitaṃ pauruṣaṃ sānurāgā
Verse: d    
nr̥tyanti sma tridaśavanitā vyonmi bʰūmau śr̥gālyah. \\3\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tasmiṅ gʰoratame yuddʰe 'patad vikramabʰūpatiḥ, prāṇān vikrīya satkīrtyā yayau
Line: 2    
mārtāṇḍamaṇḍalam. tatas tasya siṅhāsanasya yogyaḥ ko 'pi 'bʰūt. aśarīriṇyā
Line: 3    
sarasvatye 'ti katʰitam: etat siṅhāsanam iha na stʰāpyam. tato mantrivargeṇa
Line: 4    
vicārya śucistʰānaṃ nirīkṣya kutracin nikṣiptam.





Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.