TITUS
Vikramacarita (BR)
Part No. 4
Previous part

Chapter: F3b 
IIIb. Frame-Story: Third Section, part 2
The gift of Indra 's throne


Brief Recension of iiib


Paragraph: 1 
Line: 1    atas tasya rājyaṃ pālayatas tasminn avasare svargaloka urvaśī rambʰā ca jambʰā/reḥ
Line: 2    
puro madʰuraṃ nr̥tyam anr̥tyatām.


Strophe: 1 
Verse: a    
tridaśasadr̥śabʰāvaiḥ sāttvikai rāgikaiś ca
Verse: b    
prakaṭam *abʰinayantyor nr̥tyam ādyaṃ prayogam
Verse: c    
na vidur atʰa viśeṣaṃ mānavatyoḥ surendrā,
Verse: d    
na ca punar asurendrāḥ kiṃnarendrā narendrāḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
devasabʰāyāṃ madʰuraṃ vilasantyos tayor viśeṣaṃ narendrādayo 'pi na labʰante.
Line: 2    
atas tayor viśeṣaṃ jñātuṃ vikramāgrajo mahendras trilokaprasiddʰavikramaṃ
Line: 3    
vikramārkam ahūtavān. atʰa mahendrasabʰāyāṃ gatvā puruhūtāhūtena kalā/kuśalena
Line: 4    
rājakalānidʰinā vikramaseneno 'rvaśyai jayo dattaḥ: svāmin, devarāja,
Line: 5    
urvaśī jayati. indreṇo 'ktam: katʰam? rājño 'ktam: deva *ṇāṭyaśāstrajñāneno
Line: 6    
'rvaśi jayati. indreno 'ktam: rājan, tvaṃ sarvakalākuśalo *bʰaratapāragāmī. tato
Line: 7    
deveśvaras tuṣt.aḥ; rājñe 'gnidʰautaṃ vastrayugmaṃ dattam, divyaratnakʰacitaṃ
Line: 8    
candrakāntamanimayaṃ sim̐hāsanaṃ ca dattam. tasmin sim̐hāsane dedīpyamānās
Line: 9    
tejaḥpunjā iva dvātrim̐śat puttalikāḥ santi. tena sahito rājā svanagaraṃ pratyā/gataḥ.
Line: 10    
tataḥ samīcīne muhūrte sim̐hāsanam adʰyāsya prahr̥ṣṭo rājā ciraṃ rājya/sukʰam
Line: 11    
anubabʰūva.





Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.