TITUS
Vikramacarita (BR)
Part No. 6
Previous part

Chapter: F5 
Brief Recension of v

V. Frame-Story: Fifth Section
Finding of the throne by Bhoja


Paragraph: 1 
Line: 1    tato bahudivasā atikrāntāḥ. tatra kenacid brāhmaṇena yugaṃdʰarī vāpitā pari/pakvā
Line: 2    
ca. atʰa sinhāsanastʰāne mālakaṃ kr̥tvā vipraḥ samārūḍʰaḥ. tāvat tasmin
Line: 3    
samaye bʰojarājo mr̥gayārasena ramamāṇas tena mārgeṇa nirgataḥ. rājasainyaṃ
Line: 4    
dr̥ṣṭvā tena vipreṇo 'ktam: bʰo āgaccʰata, ramyā *urvārukāḥ santi, ramyāṇi vālukāni
Line: 5    
ca, yatʰāruci gr̥hyatām. tasya śabdaṃ śrutvā parivāraḥ kṣetramadʰye praviṣṭaḥ;
Line: 6    
yatʰāsukʰaṃ *grahītuṃ lagnaś ca. tato mālād avatīrya vipro yāvat paśyati, tāvat
Line: 7    
kṣetraṃ sainyena bʰagnaṃ dr̥ṣṭam. tad dr̥ṣṭvā brāhmanena pʰūtkāraḥ kr̥taḥ:
Line: 8    
bʰoḥ pāpiṣṭʰāḥ, kimartʰaṃ māṃ moṣayantaḥ? nirgaccʰantu, nirgaccʰantu, anyatʰā
Line: 9    
rājñe nivedayāmi. tataḥ parivāro bʰītaḥ, bʰīta iva bahir nirgataḥ. vipras tu punar
Line: 10    
api mālakam ārūḍʰaḥ sainyaṃ pratyāvartayām āsa: bʰoḥ kimartʰaṃ gaccʰatʰa?
Line: 11    
āgamyatām, āgamyatām. evaṃ mālakam ārūḍʰo dātum iccʰati, avatīrṇaḥ kr̥paṇo
Line: 12    
bʰavati. vārttā bʰojarājenā 'karṇitā. tato rājā 'pi mālakam ārūḍʰaḥ. tāvad
Line: 13    
dātuṃ vāsanā bʰavati; yāvad uttīrṇaḥ, tāvat kr̥paṇatvaṃ jātam. tato rājñā vicāri/tam:
Line: 14    
ayaṃ bʰūmiviśeṣaḥ. uktaṃ ca:


Strophe: 1 
Verse: a    
jale tailaṃ kʰale guhyaṃ pātre dānaṃ manāg api,
Verse: b    
prājñe śāstraṃ svayaṃ yāti vistāraṃ vastuśaktitaḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
evaṃ katʰayitvā tatra kʰanitam. tāvat somakāntamayaṃ siṅhāsanaṃ niḥsr̥tam.
Line: 2    
tato dʰārayāṃ netum ārabdʰam; mantriṇā tu vijñaptam: rājan, siṅhāsanaṃ kasye/ 'ti
Line: 3    
ko jānati? ato 'tra balividʰānaṃ kāryam. tato rājñā yoginyaḥ pūjitāḥ; tataḥ
Line: 4    
siṅhāsanam uccālitam. tato *rājñā mantriṇe katʰitam: tava buddʰyo 'ccālitam;
Line: 5    
tato rajno mantrimantreṇa vinā dʰig jīvitam. uktaṃ ca:


Strophe: 2 
Verse: a    
nadītīreṣu ye vr̥kṣā, ca narī nirāśrayā,
Verse: b    
mantriṇā rahito rājā, na bʰavanti cirāyuṣaḥ. \\2\\
Strophe: 3  
Verse: a    
taruṇyenai 'va saubʰāgyaṃ, saṃgraheṇai 'va durgakam,
Verse: b    
vijñānenai 'va vairāgyaṃ vinā rājan na rājate. \\3\\
Strophe: 4  
Verse: a    
pāṣaṇḍina ivai 'śvaryaṃ, durjanasye 'va saṃgatiḥ,
Verse: b    
jārastrīnām iva prītiḥ, kʰalānām iva mitratā,
Verse: c    
sāpatnānām iva snehaḥ, sevakanām iva krudʰaḥ,
Verse: d    
vāṇi 'va dyūtakārasya, kr̥paṇasya yatʰā kr̥pā,
Verse: e    
seve 'va vyabʰicāriṇyāś, caurasya śapatʰo yatʰā,
Verse: f    
mūrkʰasye 'va matī, rājyam amantri vipʰalaṃ bʰavet. \\4\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
mantrino 'ktam:


Strophe: 5 
Verse: a    
gurūnāṃ vacanaṃ kurvan, mānam iccʰan manīṣiṇām,
Verse: b    
acāraṃ nyāyanirdiṣṭam ayan *nā 'pʰalabʰāg bʰavet. \\5\\
Strophe:   Verse:  




Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.