TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 5
Previous part

Chapter: 3a 
3a: THE MYNA'S STORY


Paragraph: 32    madʰyadeśe madayantī nāma nagarī samāsīt \
   
madʰyadeśe madayantī nāma nagarī samāsīt \

Paragraph: 33    
tasyāṃ mahaādʰanasaṃpannaḥ sakalavaṇijāṃ mukʰyatamo gandʰadatto nāma vaṇik prativasati \
   
tasyāṃ+ mahaā-dʰana-saṃpannaḥ sakala-vaṇijāṃ+ mukʰyatamo+ gandʰadatto+ nāma vaṇik prativasati \

Paragraph: 34    
tasya putro dʰanadatto 'bʰūt \
   
tasya putro+ dʰanadatto+ +abʰūt \

Paragraph: 35    
sarvasvaṃ piṭur dyūtena naṣṭaṃ krtvā deśāntaram akarot \
   
sarvasvaṃ+ piṭur+ dyūtena naṣṭaṃ+ krtvā deśa-antaram akarot \

Paragraph: 36    
tataḥ sa dʰanadatta iṭas tataḥ paribʰramaṅś candanapuranivāsino dayāyuktasya hiraṇyaguptasya gr̥ham āgataḥ \
   
tataḥ sa dʰanadatta+ iṭas+ tataḥ paribʰramaṅś+ candanapura-nivāsino+ dayā-yuktasya hiraṇyaguptasya gr̥ham āgataḥ \

Paragraph: 37    
taṃ tatʰāvidʰam avalokya sa taṃ papraccʰa: ko bʰavān kim artʰam atrāgato 'si \
   
taṃ+ tatʰā-vidʰam avalokya sa taṃ+ papraccʰa: ko+ bʰavān kim artʰam atra + āgato+ +asi \

Paragraph: 38    
pr̥ṣṭo vr̥ttāntam akʰilam evāyam abravīt \
   
pr̥ṣṭo+ vr̥ttāntam a-kʰilam eva + ayam abravīt \

Paragraph: 39    
tac cʰrutvā tenāputreṇa hiraṇyaguptena ratnāvatī nāma kanyā tasmai vivāhena dattā \
   
tac+ +cʰrutvā tena + a-putreṇa hiraṇyaguptena ratnāvatī nāma kanyā tasmai vivāhena dattā \

Paragraph: 40    
tatra tayā samam asau dʰanadatto vividʰasukʰam anubʰavaṅs tiṣṭʰati \
   
tatra tayā samam asau dʰanadatto+ vividʰa-sukʰam anubʰavaṅs+ tiṣṭʰati \

Paragraph: 41    
atʰa kiyati kāle gate śvaśuram abravīt: tāta, ājñāpaya svadeśaṃ gaccʰāmi \
   
atʰa kiyati kāle gate śvaśuram abravīt: tāta, ājñāpaya sva-deśaṃ+ gaccʰāmi \

Paragraph: 42    
śrutvaitat sa hiraṇyagupto harṣeṇa vividʰaratnāni dāsīdvayaṃ dattvā duhitaraṃ prastʰāpayām āsa \
   
śrutvā + etat sa hiraṇyagupto+ harṣeṇa vividʰa-ratnāni dāsī-dvayaṃ+ dattvā duhitaraṃ+ prastʰāpayām āsa \

Paragraph: 43    
sa dyūtavinaṣṭasarvasvo ratnāvatyā sālaṃkārayā svadeśaṃ gaccʰan gahanāṭavīṃ praviveśa \
   
sa dyūta-vinaṣṭa-sarvasvo+ ratnāvatyā sa-alaṃkārayā sva-deśaṃ+ gaccʰan gahana-aṭavīṃ+ praviveśa \

Paragraph: 44    
tatra kūpam ekam āsādya tāṃ pativratāṃ nihatya sarvālaṃkāram ādāya sa pāpiṣṭʰo 'bʰilaṣitasvadeśaṃ jagāma \
   
tatra kūpam ekam āsādya tāṃ+ pati-vratāṃ+ nihatya sarva-alaṃkāram ādāya sa pāpiṣṭʰo+ +abʰilaṣita-sva-deśaṃ+ jagāma \

Paragraph: 45    
tato ratnāvatī paramāyuvaśāt katʰam api jīvitavatī \
   
tato+ ratnāvatī parama-āyu-vaśāt katʰam api jīvitavatī \

Paragraph: 46    
sakʰyau mr̥tavatyau \
   
sakʰyau mr̥tavatyau \

Paragraph: 47    
anantaraṃ vidʰivaśād bahavo 'dʰvanīnās tr̥ṣṇārttāḥ kūpasamīpam āgatya tām ālokya vismitāḥ papraccʰuḥ \
   
an-antaraṃ+ vidʰi-vaśād+ bahavo+ +adʰvanīnās+ tr̥ṣṇā-ārttāḥ kūpa-samīpam āgatya tām ālokya vismitāḥ papraccʰuḥ \

Paragraph: 48    
pr̥ṣṭā brūte: pitaro dʰarmaśīlāḥ, asminn araṇye caureṇa mamābʰaraṇaṃ gr̥hītvā mām api nihatya gatam \
   
pr̥ṣṭā brūte: pitaro+ dʰarma-śīlāḥ, asminn+ araṇye caureṇa mama + ābʰaraṇaṃ+ gr̥hītvā mām api nihatya gatam \

Paragraph: 49    
tadbʰayān me patiḥ kutra gata iti na jñāyate \
   
tad-bʰayān+ me patiḥ kutra gata+ iti na jñāyate \

Paragraph: 50    
tasmān māṃ candanapuraṃ prāpaya \
   
tasmān+ māṃ+ candanapuraṃ+ prāpaya \

Paragraph: 51    
te 'pi sarve candanapuraṃ vyavasāyārtʰaṃ gaccʰanti \
   
te +api sarve candanapuraṃ+ vyavasāya-artʰaṃ+ gaccʰanti \

Paragraph: 52    
etenādʰikasnehena tatra nītā \
   
etenā + adʰika-snehena tatra nītā \

Paragraph: 53    
sa hiraṇyaguptas tatʰāvidʰāṃ duhitaram avalokya vismito 'bravīt: putri, kim etat \
   
sa hiraṇyaguptas+ tatʰā-vidʰāṃ+ duhitaram avalokya vismito+ +abravīt: putri, kim etat \

Paragraph: 54    
pr̥ṣṭā sādʰvī caurasya doṣaṃ nigaditavatī, na tu pāpātmakasya bʰartuḥ \
   
pr̥ṣṭā sādʰvī caurasya doṣaṃ+ nigaditavatī, na tu pāpa-ātmakasya bʰartuḥ \

Paragraph: 55    
tataḥ pitā ye ratnāvatīm ānītavantas tān sarvān aśeṣatāmbūlavastrāṇi dattvvā preṣayām āsa \
   
tataḥ pitā ye ratnāvatīm ānītavantas+ tān sarvān a-śeṣa-tāmbūla-vastrāṇi dattvvā preṣayām āsa \

Paragraph: 56    
ratnāvatī ca patiṃ dʰyātvā bʰr̥śam avatiṣṭʰate sma \
   
ratnāvatī ca patiṃ+ dʰyātvā bʰr̥śam avatiṣṭʰate sma \

Paragraph: 57    
atʰa kiyatā kālena dʰanadatto 'paradʰanāpaharaṇaśīlaḥ punar ājagāma \
   
atʰa kiyatā kālena dʰanadatto+ +a-para-dʰana-apaharaṇa-śīlaḥ punar+ ājagāma \

Paragraph: 58    
tam āyātam ālokya hiraṇyagupto hr̥ṣṭo babʰūva \
   
tam āyātam ālokya hiraṇyagupto+ hr̥ṣṭo+ babʰūva \

Paragraph: 59    
ity eva kāle ratnāvatīm ālokya kr̥tadoṣo 'yaṃ pāpiṣṭʰo mahān trasto 'bʰūt \
   
ity+ eva kāle ratnāvatīm ālokya kr̥ta-doṣo+ +ayaṃ pāpiṣṭʰo+ mahān trasto+ +abʰūt \

Paragraph: 60    
ratnāvatī brūte: prāṇeśvara, tvam aśaṅko bʰava \
   
ratnāvatī brūte: prāṇa-īśvara, tvam a-śaṅko+ bʰava \

Paragraph: 61    
mayā prāptajīvanayā pituḥ stʰāne bʰavato bʰartuḥ kaścid doṣo nābʰihitaḥ kiṃ tu caurasya \
   
mayā prāpta-jīvanayā pituḥ stʰāne bʰavato+ bʰartuḥ kaś-cid+ doṣo+ na + abʰihitaḥ kiṃ+ tu caurasya \

Paragraph: 62    
patʰikair aham ānītā tvām eva dʰyāyantī tiṣṭʰāmi \
   
patʰikair+ aham ānītā tvām eva dʰyāyantī tiṣṭʰāmi \

Paragraph: 63    
puṇyena mayā punar bʰavān prāptaḥ \
   
puṇyena mayā punar+ bʰavān prāptaḥ \

Paragraph: 64    
tac cʰrutvā harṣitas tatra ratnāvatyā saha nānāsukʰam anubʰavaṅs tiṣṭʰati \
   
tac+ +cʰrutvā harṣitas+ tatra ratnāvatyā saha nānā-sukʰam anubʰavaṅs+ tiṣṭʰati \

Paragraph: 65    
atʰaikadā ratiśrameṇa nidrāṃ gatāyā ratnāvatyāḥ sarvābʰaraṇam ādāya punar dyūtalubdʰo 'yaṃ pāpiṣṭʰaḥ palāyitaḥ \
   
atʰa + ekadā rati-śrameṇa nidrāṃ+ gatāyā+ ratnāvatyāḥ sarva-ābʰaraṇam ādāya punar+ dyūta-lubdʰo+ +ayaṃ+ pāpiṣṭʰaḥ palāyitaḥ \

Paragraph: 66    
tataḥ ratnāvatī dʰanadattādʰīnajīvanā prāṇeśvareti kr̥tvā jīvanaṃ tatyāja \
   
tataḥ ratnāvatī dʰanadatta-adʰīna-jīvanā prāṇa-īśvara + iti kr̥tvā jīvanaṃ+ tatyāja \

Paragraph: 67    
puruṣakatʰā mayā katʰitā \
   
puruṣa-katʰā mayā katʰitā \

Paragraph: 68    
tac cʰrutvā parākramakeśarī śukam avocat: śuka, tvam api strīdūṣaṇaṃ katʰaya \
   
tac+ +cʰrutvā parākramakeśarī śukam avocat: śuka, tvam api strī-dūṣaṇaṃ+ katʰaya \

Paragraph: 69    
pr̥ṣṭaḥ katʰayati saḥ:
   
pr̥ṣṭaḥ katʰayati saḥ:



Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.