TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 4
Previous part

Chapter: 3 
STORY 3



Paragraph: 1    nr̥po 'pi satvaraṃ gatvā pādapād avatārya tam skandʰe punaḥ samāropya śmaśānaṃ punar āyayau \
   
nr̥po+ +api sa-tvaraṃ+ gatvā pāda-pād+ avatārya tam skandʰe punaḥ samāropya śmaśānaṃ+ punar+ āyayau \

Paragraph: 2    
(1) nīyamāno mahīpālaṃ kuṇapaḥ punar abravīt harṣeṇa: śr̥ṇu rājendra śukasārikayoḥ katʰām \
   
(1) nīyamāno+ mahī-pālaṃ+ kuṇapaḥ punar+ abravīt harṣeṇa: śr̥ṇu rāja-indra śuka-sārikayoḥ katʰām \

Paragraph: 3    
(2) asti bʰāgīratʰīparisare sakalamahīmaṇḍalālaṃkārabʰūṣitaṃ pāṭaliputranāma nagaram \
   
(2) asti bʰāgīratʰī-parisare sakala-mahī-maṇḍala-alaṃkāra-bʰūṣitaṃ+ pāṭaliputra-nāma nagaram \

Paragraph: 4    
tatra sakalaguṇasaṃpanno vikramakeśarī rājā babʰūva \
   
tatra sakala-guṇa-saṃpanno+ vikramakeśarī rājā babʰūva \

Paragraph: 5    
parākramakeśarī nāma tasya putro 'bʰavat \
   
parākramakeśarī nāma tasya putro+ +abʰavat \

Paragraph: 6    
sa tu sakalakalāsaṃpanno vidvān dʰārmiko rājalakṣaṇakṣamo yuvarājaḥ \
   
sa tu sakala-kalā-saṃpanno+ vidvān dʰārmiko+ rāja-lakṣaṇa-kṣamo+ yuva-rājaḥ \

Paragraph: 7    
tasya yuvarājasya sarvaśāstrapāradarśī bʰūtabʰaviṣyadvartamānakālatritayābʰijño vidagdʰābʰidʰānaḥ pañjarastʰaḥ krīḍāśukas tastʰau \
   
tasya yuva-rājasya sarva-śāstra-pāradarśī bʰūta-bʰaviṣyad-vartamāna-kāla-tritaya-abʰijño+ vidagdʰa-abʰidʰānaḥ pañjara-stʰaḥ krīḍā-śukas+ tastʰau \

Paragraph: 8    
ekadā sa ca parākramakeśarī śayanāgāre rahasi viśrambʰakatʰākeliparihāsasamaye śukaṃ papraccʰa: bʰoḥ śuka, vidagdʰasutas tvam iti \
   
ekadā sa ca parākramakeśarī śayana-āgāre rahasi viśrambʰa-katʰā-keli-parihāsa-samaye śukaṃ+ papraccʰa: bʰoḥ śuka, vidagdʰa-sutas+ tvam iti \

Paragraph: 9    
kiṃ jānāsi me priyā bʰaviṣyati yayā saha krīḍānirbʰarasuratasaṃbʰogasukʰena divasān neṣyāmi \
   
kiṃ+ jānāsi me priyā bʰaviṣyati yayā saha krīḍā-nirbʰara-su-rata-saṃbʰoga-sukʰena divasān neṣyāmi \

Paragraph: 10    
śrutvā śukenoktam: yuvarāja, magadʰādʰipateś candrāvalokasya rājñaḥ sutā candraprabʰānāmnī dʰarmapatnī te bʰaviṣyati \
   
śrutvā śukena + uktam: yuva-rāja, magadʰa-adʰipateś+ candrāvalokasya rājñaḥ sutā candraprabʰā-nāmnī dʰarma-patnī te bʰaviṣyati \

Paragraph: 11    
tayā rūpayauvanasaṃpannayā saha sakalamanoratʰasuratasaṃbʰogasukʰam anubʰūya janma sapʰalaṃ kariṣyati bʰavān \
   
tayā rūpa-yauvana-saṃpannayā saha sakala-mano-ratʰa-su-rata-saṃbʰoga-sukʰam anubʰūya janma sa-pʰalaṃ+ kariṣyati bʰavān \

Paragraph: 12    
kiṃ tu tasyāś candraprabʰāyāḥ krīḍāparā saudʰarmikānāmnī sakalaguṇasaṃpannā sārikaikā vidyate \
   
kiṃ+ tu tasyāś+ candraprabʰāyāḥ krīḍā-parā saudʰarmikā-nāmnī sakala-guṇa-saṃpannā sārikā + ekā vidyate \

Paragraph: 13    
sāpi tatʰaiva yuvatī madʰuravākyabʰāṣiṇī \
   
+ api tatʰā + eva yuvatī madʰura-vākya-bʰāṣiṇī \

Paragraph: 14    
ata eva nigadyate: anurūpasaṃyogarasikena viśvasr̥jā tatʰā racitaṃ, yatʰā tatʰā sārika \
   
ata+ eva nigadyate: anurūpa-saṃyoga-rasikena viśva-sr̥jā tatʰā racitaṃ+, yatʰā tatʰā sārika+ \

Paragraph: 15    
ity uktvā virarāma \
   
ity+ uktvā virarāma \

Paragraph: 16    
atʰa kiyatā kālena daivagʰaṭanayā magadʰeśvaraḥ parākramakeśariṇe candraprabʰāṃ vivāhena prādāt \
   
atʰa kiyatā kālena daiva-gʰaṭanayā magadʰa-īśvaraḥ parākramakeśariṇe candraprabʰāṃ+ vivāhena prādāt \

Paragraph: 17    
yuvarājas tāṃ svadeśe samānīya pituḥ samādeśād anudinaṃ rājacarcāṃ vidʰāya rātrau priyatamayā candraprabʰayā samaṃ suratasaṃbʰogena kālaṃ nayan avatiṣṭʰate \
   
yuva-rājas+ tāṃ+ sva-deśe samānīya pituḥ samādeśād+ anudinaṃ+ rāja-carcāṃ+ vidʰāya rātrau priyatamayā candraprabʰayā samaṃ+ su-rata-saṃbʰogena kālaṃ+ nayan avatiṣṭʰate \

Paragraph: 18    
yuvarājasya krīḍāśuko yatra śayanāgāre suvarṇapañjarastʰo 'pi vidyate tatraiva suvarṇamayī sārikā vidagdʰā candaprabʰayā rakṣitā \
   
yuva-rājasya krīḍā-śuko+ yatra śayana-āgāre suvarṇa-pañjara-stʰo+ +api vidyate tatra + eva suvarṇa-mayī sārikā vidagdʰā candaprabʰayā rakṣitā \

Paragraph: 19    
ekadā yuvarājaś candraprabʰayā saha suratasambʰogaṃ bʰuktvāyāsena dampatī nidrāṃ gatau \
   
ekadā yuva-rājaś+ candraprabʰayā saha su-rata-sambʰogaṃ+ bʰuktvā + āyāsena dam-patī nidrāṃ+ gatau \

Paragraph: 20    
etasmin samaye śukena sārikā proktā: priye sārike, bʰajasva mām \
   
etasmin samaye śukena sārikā proktā: priye sārike, bʰajasva mām \

Paragraph: 21    
śrutvā sārikā śukam abʰyadʰāvata: are puruṣāḥ kr̥tagʰnāḥ kaṭʰinahr̥dayāḥ \
   
śrutvā sārikā śukam abʰyadʰāvata: are puruṣāḥ kr̥ta-gʰnāḥ kaṭʰina-hr̥dayāḥ \

Paragraph: 22    
sarvatʰā puruṣasamāgamo na me rocate \
   
sarvatʰā puruṣa-samāgamo+ na me rocate \

Paragraph: 23    
katʰam evaṃ vadasi \
   
katʰam evaṃ+ vadasi \

Paragraph: 24    
śrutvaitac cʰukaḥ krodʰaparo brūte: pāpiṣṭʰe, katʰam idaṃ vadasi \
   
śrutvā + etac+ +cʰukaḥ krodʰa-paro+ brūte: pāpiṣṭʰe, katʰam idaṃ+ vadasi \

Paragraph: 25    
aham iti jānāmi, striyaḥ kr̥tagʰnāḥ pāpīyasyaḥ, sarvatʰā strīṇāṃ saṅgo na vidʰiḥ \
   
aham iti jānāmi, striyaḥ kr̥ta-gʰnāḥ pāpīyasyaḥ, sarvatʰā strīṇāṃ+ saṅgo+ na vidʰiḥ \

Paragraph: 26    
ity anyonyavirodʰe yuvarājo jajāgāra \
   
ity+ anyonya-virodʰe yuva-rājo+ jajāgāra \

Paragraph: 27    
śukaṃ prccʰati: śuka kiṃ brūṣe \
   
śukaṃ+ prccʰati: śuka kiṃ+ brūṣe \

Paragraph: 28    
śukaḥ svakīyavacanaṃ sārikāvacanaṃ ca katʰiṭavān: yuvarāja, bʰavān asya vacanasya saṃśayaccʰedaṃ karotu \
   
śukaḥ svakīya-vacanaṃ+ sārikā-vacanaṃ+ ca katʰiṭavān: yuva-rāja, bʰavān asya vacanasya saṃśaya-ccʰedaṃ+ karotu \

Paragraph: 29    
tadā parākramakeśarī prāha: sārike tvaṃ brūhi \
   
tadā parākramakeśarī prāha: sārike tvaṃ+ brūhi \

Paragraph: 30    
kena kr̥tagʰnāḥ puruṣāḥ \
   
kena kr̥ta-gʰnāḥ puruṣāḥ \

Paragraph: 31    
sārikā saviśeṣaṃ katʰayati: śr̥ṇu, yuvarāja, yena kr̥tagʰnāḥ puruṣāḥ \
   
sārikā sa-viśeṣaṃ+ katʰayati: śr̥ṇu, yuva-rāja, yena kr̥ta-gʰnāḥ puruṣāḥ \



Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.