TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 6
Previous part

Chapter: 3b 
3b: THE PARROT'S STORY


Paragraph: 70    śr̥ṇu deva \
   
śr̥ṇu deva \

Paragraph: 71    
dakṣiṇasyāṃ diśy apūrvaharṣavatī nāma nagarī \
   
dakṣiṇasyāṃ+ diśy+ apūrvaharṣavatī nāma nagarī \

Paragraph: 72    
tasyāṃ dʰarmabalo nāma rājā babʰūva \
   
tasyāṃ+ dʰarmabalo+ nāma rājā babʰūva \

Paragraph: 73    
tasya rājñaḥ priyatamo vasudatto vaṇig abʰūt \
   
tasya rājñaḥ priyatamo+ vasudatto+ vaṇig+ abʰūt \

Paragraph: 74    
vasudattasya trailokyamohinī tanayā vasumatī nāmā abʰavat \
   
vasudattasya trailokya-mohinī tanayā vasumatī nāmā +abʰavat \

Paragraph: 75    
vasudattas tāṃ kanyāṃ tāmraliptikānāmanagarīśvarāyā samudradattāya vivāhena dattavān \
   
vasudattas+ tāṃ+ kanyāṃ+ tāmraliptikā-nāma-nagarī-īśvarāyā samudradattāya vivāhena dattavān \

Paragraph: 76    
tāṃ vivāhayitvā samudradattaḥ svadeśam agamat \
   
tāṃ+ vivāhayitvā samudradattaḥ sva-deśam agamat \

Paragraph: 77    
kanyā pitr̥gr̥he stʰitā \
   
kanyā pitr̥-gr̥he stʰitā \

Paragraph: 78    
atʰeyam eva kanyā tannagaravāsinaṃ dvijaputram atimanoharam avalokya priyasakʰīṃ prastʰāpya samānīya māsābʰyantare tena samam aśeṣasukʰam anubʰavantī tiṣṭʰati \
   
atʰa + iyam eva kanyā tan-nagara-vāsinaṃ+ dvija-putram atimano-haram avalokya priya-sakʰīṃ+ prastʰāpya samānīya māsa-abʰyantare tena samam a-śeṣa-sukʰam anubʰavantī tiṣṭʰati \

Paragraph: 79    
atʰa kiyatā kālena nijapatir asyāḥ samudradattaḥ samāyātaḥ \
   
atʰa kiyatā kālena nija-patir+ asyāḥ samudradattaḥ samāyātaḥ \

Paragraph: 80    
vasudattas tasyātitʰyaṃ vidʰāya rātrau divyamandire śayituṃ jāmātaram ādideśa \
   
vasudattas+ tasya + ātitʰyaṃ+ vidʰāya rātrau divya-mandire śayituṃ+ jāmātaram ādideśa \

Paragraph: 81    
vasumatī ca tatraiva prastʰāpitā \
   
vasumatī ca tatra + eva prastʰāpitā \

Paragraph: 82    
tasyām eva ratrau caureṇa manasi cintitam: ratikrīḍāśrameṇāyaṃ samudradattaḥ sabʰāryo nidrāṃ yāsyati \
   
tasyām eva ratrau caureṇa manasi cintitam: rati-krīḍā-śrameṇa + ayaṃ+ samudradattaḥ sa-bʰāryo+ nidrāṃ+ yāsyati \

Paragraph: 83    
tadāham eva sarvasvaṃ sukʰena neṣyāmi \
   
tadā + aham eva sarvasvaṃ+ sukʰena neṣyāmi \

Paragraph: 84    
ity ālocya tatra gatvā siddʰiṃ dattvā pradīpaccʰāyāyāṃ stʰitaḥ \
   
ity+ ālocya tatra gatvā siddʰiṃ+ dattvā pradīpa-ccʰāyāyāṃ+ stʰitaḥ \

Paragraph: 85    
sa samudradattaḥ śrameṇa kiṃ cin na bubodʰa \
   
sa samudradattaḥ śrameṇa kiṃ+ cin+ na bubodʰa \

Paragraph: 86    
dvijakumāraṃ smr̥tvāsukʰinī bʰūtvā tastʰau \
   
dvija-kumāraṃ+ smr̥tvā + a-sukʰinī bʰūtvā tastʰau \

Paragraph: 87    
tato nidrāgatasamudradattam avalokya kāmavihvalā kopād gantum upacakrame \
   
tato+ nidrā-gata-samudradattam avalokya kāma-vihvalā kopād+ gantum upacakrame \

Paragraph: 88    
ity eva kāle bʰayād dūtyā dvijakumārāgamanaṃ vasumatyām abʰihitam \
   
ity+ eva kāle bʰayād+ dūtyā dvija-kumāra-āgamanaṃ+ vasumatyām abʰihitam \

Paragraph: 89    
sāpi brūte: dūti, tvaṃ mamālaṃkārabʰūṣitātra tiṣṭʰa yāvad ahaṃ dvijakumāraṃ saṃbʰāṣya samāgaccʰāmi \
   
+ api brūte: dūti, tvaṃ+ mama + alaṃkāra-bʰūṣitā + atra tiṣṭʰa yāvad+ ahaṃ+ dvija-kumāraṃ+ saṃbʰāṣya samāgaccʰāmi \

Paragraph: 90    
dūtyā tatʰā kr̥te vasumatī saṃketastʰānaṃ jagāma \
   
dūtyā tatʰā kr̥te vasumatī saṃketa-stʰānaṃ+ jagāma \

Paragraph: 91    
vidʰivaśāc cauro 'yam iti kr̥tvā sa dvijakumāraḥ dvārikena mahākāṇḍahataḥ katʰam api saṃketastʰānaṃ gatvā patitaḥ \
   
vidʰi-vaśāc+ cauro+ +ayam iti kr̥tvā sa dvija-kumāraḥ dvārikena mahā-kāṇḍa-hataḥ katʰam api saṃketa-stʰānaṃ+ gatvā patitaḥ \

Paragraph: 92    
vasumatī dvijakumāraṃ tatʰāvidʰam avalokya tasya mukʰe mukʰaṃ dattvā vilapantī tastʰau \
   
vasumatī dvija-kumāraṃ+ tatʰā-vidʰam avalokya tasya mukʰe mukʰaṃ+ dattvā vilapantī tastʰau \

Paragraph: 93    
ity eva kāle dvijamukʰe vidʰivaśāt tasyā nāsikā praviṣṭā \
   
ity+ eva kāle dvija-mukʰe vidʰi-vaśāt tasyā+ nāsikā praviṣṭā \

Paragraph: 94    
ato 'caitanyān maraṇasamaye dantāgʰātena tasyā nāsikāṃ ciccʰeda \
   
ato+ +a-caitanyān+ maraṇa-samaye danta-āgʰātena tasyā+ nāsikāṃ+ ciccʰeda \

Paragraph: 95    
tato gatanāsikā vasumatī vicintya mr̥taṃ taṃ vihāya patyuḥ śayyām āgatya dūtyāṃ vr̥ttāntam abʰihitavatī \
   
tato+ gata-nāsikā vasumatī vicintya mr̥taṃ+ taṃ+ vihāya patyuḥ śayyām āgatya dūtyāṃ+ vr̥ttāntam abʰihitavatī \

Paragraph: 96    
dūtī vadati: vasumati, nirbuddʰir bʰava \
   
dūtī vadati: vasumati, nirbuddʰir+ bʰava \

Paragraph: 97    
madvacanam ācara \
   
mad-vacanam ācara \

Paragraph: 98    
pituḥ stʰānaṃ gatvā samudradattasya doṣam ākʰyāpaya \
   
pituḥ stʰānaṃ+ gatvā samudradattasya doṣam ākʰyāpaya \

Paragraph: 99    
tadā vasumatī sakʰīsametā krandantī pitr̥samīpaṃ gatvā bʰartur mitʰyāpavādam abʰihitavatī \
   
tadā vasumatī sakʰī-sametā krandantī pitr̥-samīpaṃ+ gatvā bʰartur+ mitʰyā-apavādam abʰihitavatī \

Paragraph: 100    
cauraś ca vasumatyāḥ samudradattasya ca caritaṃ dr̥ṣṭvā śrutvā ca gatavān \
   
cauraś+ ca vasumatyāḥ samudradattasya ca caritaṃ+ dr̥ṣṭvā śrutvā ca gatavān \

Paragraph: 101    
vasudattas tāṃ kanyāṃ vinasāṃ vilapantīm avalokyovāca: putri, kim etat \
   
vasudattas+ tāṃ+ kanyāṃ+ vinasāṃ+ vilapantīm avalokya + uvāca: putri, kim etat \

Paragraph: 102    
iti pr̥ṣṭā lajjayā kiṃ cin na vadati \
   
iti pr̥ṣṭā lajjayā kiṃ+ cin+ na vadati \

Paragraph: 103    
tadaiṣā pāpiṣṭʰā spʰuṭabʰāṣiṇī sakʰī brūte: prabʰo, bʰavato duhitā parihāsaparāyaṇasya samudradattasya lajjayā kiṃ cid uttaraṃ na dattavatī \
   
tadā + eṣā pāpiṣṭʰā spʰuṭa-bʰāṣiṇī sakʰī brūte: prabʰo, bʰavato+ duhitā parihāsa-parāyaṇasya samudradattasya lajjayā kiṃ+ cid+ uttaraṃ+ na dattavatī \

Paragraph: 104    
etāvatāparādʰenāsyā nāsikāṃ ciccʰeda \
   
etāvatā + aparādʰena + asyā+ nāsikāṃ+ ciccʰeda \

Paragraph: 105    
rahasyam etac cʰrutvā vasudattaḥ kopād rājānaṃ jñāpayām āsa \
   
rahasyam etac+ +cʰrutvā vasudattaḥ kopād+ rājānaṃ+ jñāpayām āsa \

Paragraph: 106    
tato 'tikruddʰena rājñā samudradattasya śiraś cʰettum ājñā vihitā \
   
tato+ +atikruddʰena rājñā samudradattasya śiraś+ cʰettum ājñā vihitā \

Paragraph: 107    
etāvati samaye dayāluś cauraḥ sarvavr̥ttāntadarśī daṇḍavat praṇāman ācarya vadati: deva, nāyaṃ vadʰyaḥ \
   
etāvati samaye dayāluś+ cauraḥ sarva-vr̥ttānta-darśī daṇḍavat praṇāman ācarya vadati: deva, na + ayaṃ+ vadʰyaḥ \

Paragraph: 108    
rājāha: katʰaṃ na vadʰyaḥ \
   
rājā + āha: katʰaṃ+ na vadʰyaḥ \

Paragraph: 109    
tadāsya prāṇarakṣārtʰam ātmanaś cauryam upadarśya sarvavr̥ttāntaṃ rājñe nivedayām āsa \
   
tadā + asya prāṇa-rakṣa-artʰam ātmanaś+ cauryam upadarśya sarva-vr̥ttāntaṃ+ rājñe nivedayām āsa \

Paragraph: 110    
tadāvagatatattvo rājā vasudattaṃ priyatamam abʰyadʰāt: sakʰe, bʰavato duhitātīvākāryakāriṇī \
   
tadā + avagata-tattvo+ rājā vasudattaṃ+ priyatamam abʰyadʰāt: sakʰe, bʰavato+ duhitā + atīva-a-kārya-kāriṇī \

Paragraph: 111    
tasmād iyaṃ nirvāsyatām iti \
   
tasmād+ iyaṃ+ nirvāsyatām iti \

Paragraph: 112    
vasumatīṃ nirvāsya dūtyāś cocitapʰalaṃ dattvā cauraṃ nagaramaṇḍalaṃ kr̥tvā samudradatto bahutaraṃ ratnaṃ dattvā svadeśāya prastʰāpitaḥ \
   
vasumatīṃ+ nirvāsya dūtyāś+ ca + ucita-pʰalaṃ+ dattvā cauraṃ+ nagara-maṇḍalaṃ+ kr̥tvā samudradatto+ bahutaraṃ+ ratnaṃ+ dattvā sva-deśāya prastʰāpitaḥ \

Paragraph: 113    
deva, mayā strīdūṣaṇam evaṃ katʰitam \
   
deva, mayā strī-dūṣaṇam evaṃ+ katʰitam \

Paragraph: 114    
sa parākramakeśarī tayoḥ kalahanirṇayākṣama ivāsīt \
   
sa parākramakeśarī tayoḥ kalaha-nirṇaya-a-kṣama+ iva + āsīt \

Paragraph: 115    
atʰa vetālo rājānaṃ papraccʰa: rājan, brūhi \
   
atʰa vetālo+ rājānaṃ+ papraccʰa: rājan, brūhi \

Paragraph: 116    
strīpuruṣayor madʰye kiṃ puruṣāḥ kr̥tagʰnāḥ, kiṃ striyaḥ kr̥tagʰnāḥ \
   
strī-puruṣayor+ madʰye kiṃ+ puruṣāḥ kr̥ta-gʰnāḥ, kiṃ+ striyaḥ kr̥ta-gʰnāḥ \

Paragraph: 117    
śrutvā rājovāca: śr̥ṇu re vetāla \
   
śrutvā rājā + uvāca: śr̥ṇu re vetāla \

Paragraph: 118    
lagʰucittāḥ striyaḥ sakalapāpānāṃ bʰājanam iti kr̥tvā viśvasr̥jā nirmitāḥ \
   
lagʰu-cittāḥ striyaḥ sakala-pāpānāṃ+ bʰājanam iti kr̥tvā viśva-sr̥jā nirmitāḥ \

Paragraph: 119    
puruṣeṣu kaś cit krūras tiṣṭʰati \
   
puruṣeṣu kaś+ cit krūras+ tiṣṭʰati \

Paragraph: 120    
striyaḥ svabʰāvataḥ krūrāḥ pāpakāriṇyo bʰavanti \
   
striyaḥ sva-bʰāvataḥ krūrāḥ pāpa-kāriṇyo+ bʰavanti \

Paragraph: 121    
iti rājñā paricʰinnaṃ kr̥tvā saṃśayam uttamam maunabʰaṅgaṃ vidʰāyāsya jagāma sa punar drumam \
   
iti rājñā paricʰinnaṃ+ kr̥tvā saṃśayam uttamam mauna-bʰaṅgaṃ+ vidʰāya + asya jagāma sa punar+ drumam \

Paragraph: 122    
(3) iti jambʰaladattaviracitas tr̥tīyo vetālakatʰāprabandʰaḥ \
   
(3) iti jambʰaladatta-viracitas+ tr̥tīyo+ vetāla-katʰā-prabandʰaḥ \




Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.