TITUS
Varahamihira, Brhajjataka
Part No. 5
Previous part

Chapter: 5 
janmavidʰi


Verse: 1a    pitur jātaḥ parokṣasyaḷagnam indāv apaśyati /
Verse: 1b    
videśastʰasya-cara-bʰe madʰyād bʰraṣṭe divā kare // (anuṣṭubʰ)
Verse: 2a    
udayastʰe api-vā mande kuje astaṃ samāgate
Verse: 2b    
stʰite antaḥ kṣapā nātʰe śaśa-aṅka-suta-śukrayoḥ // (anuṣṭubʰ)
Verse: 3a    
śaśa-aṅke pāpaḷagne vr̥ścika-īśa-tri-bʰāgage /
Verse: 3b    
śubʰaiḥ svāya-stʰitair jātaḥ sarpas tad veṣṭito api-vā // (no metre name)
Verse: 4a    
catuṣpāda-gate bʰānau śeṣair vīrya-samanvitaiḥ /
Verse: 4b    
dvi-tanustʰaiś ca yamalau bʰavataḥ kośa-veṣṭitau // (anuṣṭubʰ)
Verse: 5a    
cʰāge siṃhe vr̥ṣeḷagne tatstʰe saure atʰa-vā kuje /
Verse: 5b    
rāśy aṃśa-sadr̥śe gātre jāyate nāla-veṣṭitaḥ // (no metre name)
Verse: 6a    
naḷagnam induṃ ca gurur nirīkṣate na śaśa-aṅkaṃ raviṇā samāgatam /
Verse: 6b    
sa-pāpako arkeṇa-yuto atʰa-vā śaśī pareṇa-jātaṃ pravadanti niścayāt // (vaṃśastʰa)
Verse: 7a    
krūra-r̥kṣa-gatāv aśobʰanau sūryād dyūna-nava-ātmaja-stʰitau /
Verse: 7b    
baddʰas tu pitā videśagaḥ sve rāśi-vaśād atʰo patʰi // (vaitālīyā)
Verse: 8a    
pūrṇe śaśini-sva-rāśige saumyeḷagna-gate śubʰe sukʰe /
Verse: 8b    
lagne jalaje astage api-vā candro pota-gatā prasūyate // (vaitālīyā)
Verse: 9a    
āpya-udayam āpyagaḥ śaśī sampūrṇaḥ samavekṣate atʰa-vā /
Verse: 9b    
meṣu uraṇa-bandʰuḷagnagaḥ syāt sūtiḥ salile na saṃśayaḥ // (vaitālīyā)
Verse: 10a    
udaya-uḍupayor vyaya-stʰite guptyāṃ pāpa-nirīkṣite yame /
Verse: 10b    
ali-karki-yute vilagnage saure śīta-kara-īkṣite vaṭe // (vaitālīyā)
Verse: 11a    
mande abja-gate vilagnage budʰa-sūrya-indu-nirīkṣite kramāt /
Verse: 11b    
krīḍā bʰavane sura-ālaye sokʰara-bʰūmiṣu ca prasūyate // (vaitālīyā)
Verse: 12a    
nr̥ḷagnagaṃ prekṣya-kujaḥ śmaśāne ramye sita-indū gurur agni-hotre /
Verse: 12b    
ravir nara-indra-amarago kuleṣu śilpa-ālaye jñaḥ prasavaṃ karoti // (upajātī)
Verse: 13a    
rāśy aṃśa-sa-māna-go care mārge janma-care stʰire gr̥he /
Verse: 13b    
sva-r̥kṣa-aṃśa-gate sva-mandire bala-yogāt pʰalam aṃśaka-r̥kṣayoḥ // (vaitālīyā)
Verse: 14a    
āra-arkajayos tri-koṇage candre aste ca visr̥jyate aṃbayā /
Verse: 14b    
dr̥ṣṭe amara-rāja-mantriṇā dīrgʰa-āyuḥ sukʰa-bʰāk ca sa-smr̥taḥ // (vaitālīyā)
Verse: 15a    
pāpa-īkṣite tuhinagāv udaye kuje aste tyakto vinaśyati kuja-arkajayos tatʰā āye /
Verse: 15b    
saumye api-paśyati tatʰā vidʰa-hastam eti saumya-itareṣu para-hasta-gato apy anāyuḥ // (vasantatilakā)
Verse: 16a    
pitr̥ mātr̥ gr̥heṣu tad balāt taru-śāla-ādiṣu nīcagaiḥ śubʰaḥ /
Verse: 16b    
yadi-na-eka-gatais tu vīkṣitauḷagna-indū vijane prasūyate // (vaitālīya)
Verse: 17a    
manda-r̥kṣa-aṃśe śaśini-hibuke manda-dr̥ṣṭe abjage / tad yukte tamasi-śayane nīca-saṃstʰaiś ca bʰūmau /
Verse: 17b    
yad vad rāśir vrajati harijaṃ garbʰa-mokṣas tu tad vat pāpaiś candrāt smara-sukʰa-gataiḥ kleśam āhur jananyāḥ // (manda-ākrāntā)
Verse: 18a    
snehaḥ śaśa-aṅkād udayāc ca vartir dīpo arka-yukta-r̥kṣa-vaśāc cara-ādyaḥ /
Verse: 18b    
dvāraṃ ca tad vāstuni-kendra-saṃstʰair jñeyaṃ grahaiḥ vīrya-samanvitair // (indravajrā)
Verse: 19a    
jīrṇaṃ saṃskr̥tam arkaje kṣiti-sute dagdʰaṃ navaṃ śītagau kāṣṭʰa-āḍʰyaṃ na dr̥ḍʰaṃ ravau śaśi-sute tan na eka-śilpy udbʰavam ramyaṃ /
Verse: 19b    
citra-yutaṃ navaṃ ca bʰr̥guje jīve dr̥ḍʰaṃ mandiraṃ cakrastʰaiś ca yatʰā upadeśa-racanāṃ sāmanta-pūrvāṃ vadet // (śā vi)
Verse: 20a    
meṣa-kulīra-tulā ali-gaṭaiḥ prāg uttarato guru-saumya-gr̥heṣu /
Verse: 20b    
paścimataś ca vr̥ṣeṇa-nivāso dakṣiṇa-bʰāga-karau mr̥ga-siṃhau // (dodʰaka)
Verse: 21a    
prācy ādi-gr̥he kriyā ādayo dvau dvau koṇa-gatā dvi-mūrtayaḥ /
Verse: 21b    
śayyāsv api-vāstu-vad vadet pādaiḥ ṣaṭ tri-nava-antya-saṃstʰitaiḥ // (vaitālīya)
Verse: 22a    
candraḷagna-antara-gatair grahaiḥ syur upasūtikāḥ /
Verse: 22b    
bahir antara-cakrād ardʰe dr̥śya-adr̥śye anyatʰā paraiḥ // (anuṣṭubʰ)
Verse: 23a    
lagna-nava-aṃśapa-tulya-tanuḥ syād vīrya-yuta-graha-tulya-vapur /
Verse: 23b    
candra-sameta-nava-aṃśapa-varṇaḥ ādi-vilagna-vibʰakta-bʰa-gātraḥ // (dodʰaka)
Verse: 24a    
kaṃ dr̥k śrotra-nasā kapola-hanavo vaktraṃ ca horā ādayas te kaṇṭʰa-aṃsaka-bāhu-pārśva-hr̥daya-kroḍāni-nābʰis tataḥ /
Verse: 24b    
bastiḥ śiśna-gude tataś ca vr̥ṣaṇāv ūrū tato jānunī / jaṅgʰa-aṅgʰri-ity ubʰayatra-vāmam uditair dreṣkāṇa-bʰāgais tridʰā // (śā vi)
Verse: 25a    
tasmin pāpa-yutaṃ vraṇe śubʰa-yute dr̥ṣṭe caḷakṣma-ādiśet sva-r̥kṣa-aṃśe stʰira-saṃyuteṣu sahajaḥ syād anyatʰā āṅgatukaḥ /
Verse: 25b    
manda-īśma-anilajo agni-śāstra-viṣajo bʰaume budʰe bʰū bʰavaḥ sūrye kāṣṭʰa-catuṣ padena-himagau śr̥ṅgy abjajo anyaiḥ śubʰam // (śā vi)
Verse: 26a    
samanupatitā yasmin bʰāge trayaḥ sa-budʰā grahā bʰavati niyamāt tasya-avāptiḥ śubʰeṣv aśubʰeṣu /
Verse: 26b    
vraṇa-kr̥d aśubʰaḥ ṣaṣṭʰe dehe tanor bʰa-samāśrite tilakam aśakr̥d dr̥ṣṭaḥ saumyair yutaś ca saḷakṣmavān // (hariṇī) E5


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.