TITUS
Varahamihira, Brhajjataka
Part No. 4
Previous part

Chapter: 4 
niṣekā


Verse: 1a    kuja-indu-hetuḥ pratimāsam ārtavaṃ gate tu pīḍa-r̥kṣam anuṣṇa-didʰitau /
Verse: 1b    
ato anyatʰāstʰe śubʰa-puṃ graha-īkṣite nareṇa-saṃyogam upaiti kāminī // (vaṃśastʰa)
Verse: 2a    
yatʰā asta-rāśir mitʰunaṃ sameti tatʰaiva-vācyo mitʰuna-prayogaḥ /
Verse: 2b    
asad graha-ālokita-saṃyute aste sa-roṣa-iṣṭaiḥ sa-vilāsa-hāsaḥ // (indravajrā)
Verse: 3a    
ravi-indu-śukra-avanijaiḥ sva-bʰāgagair gurau tri-koṇa-udaya-saṃstʰite api-vā /
Verse: 3b    
bʰavaty apatyaṃ hi-vibījinām ime karā hima-aṃśor vidr̥śām iva-apʰalāḥ // (vaṃśastʰa)
Verse: 4a    
divākara-indvoḥ smaragau kuja-arkajau gada-pradā puṅgala-yoṣitos tadā /
Verse: 4b    
vyaya-svagau mr̥tyu-karau yutau tatʰā tad eka-dr̥ṣṭyā maraṇāya-kalpitau // (vaṃśastʰa)
Verse: 5a    
divā arka-śukrau pitr̥ mātr̥ saṃjñitau śanaiścara-indū niśi-tad viparyayāt /
Verse: 5b    
pitr̥vya-mātr̥ svasr̥ saṃjñitau ca tāv atʰa-oja-yugma-r̥kṣa-gatau tayoḥ śubʰau // (vaṃśastʰa)
Verse: 6a    
abʰilaṣadbir udaya-r̥kṣam asadbʰir maraṇam eti śubʰa-dr̥ṣṭim ayāte /
Verse: 6b    
udaya-rāśi-sahite ca yame strī vigalita-uḍu-pati bʰū suta-dr̥ṣṭe // (vaṃśastʰa)
Verse: 7a    
pāpa-dvaya-madʰya-saṃstʰitauḷagna-indū na ca-saumya-vīkṣitau /
Verse: 7b    
yugapat pr̥tʰag eva-vā vaden nārī garbʰa-yutā vipadyate // (vaiḷī)
Verse: 8a    
krūre śaśinaś caturtʰageḷagnād nidʰana-āśrite kuje /
Verse: 8b    
bandʰv antyagayoḥ kṣīṇa-indau nidʰanāya-pūrvavat // (vaitāliyā)
Verse: 9a    
udaya-astagayoḥ kuja-arkayor nidʰanaṃ śastra-kr̥taṃ vadet tatʰā /
Verse: 9b    
māsa-adʰipatau nipīḍite tat kāle sravaṇaṃ samādiśet // (vaiḷī)
Verse: 10a    
śaśa-aṅkaḷagna-upagataiḥ śubʰa-grahais tri-koṇa-jāyā artʰa-sukʰa-āspada-stʰitaiḥ /
Verse: 10b    
tr̥tīyaḷābʰa-r̥kṣa-gataiś ca pāpakaiḥ sukʰī tu garbʰo raviṇā nirīkṣitaḥ // (vaṃśastʰa)
Verse: 11a    
oja-r̥kṣe puruṣa-aṃśakeṣu balibʰirḷagna-arka-gurv indubʰiḥ puṃ janma-pravadet sama-aṃśaka-gatair yugmeṣu tair yoṣitaḥ /
Verse: 11b    
gurv arkau viṣame naraṃ śaśi-sitau vakraś ca yugme striyaṃ / dvy aṅgastʰa-budʰa-vīkṣaṇāc ca yamalau kurvanti pakṣe svake // (śā vi)
Verse: 12a    
vihāyaḷagnaṃ viṣama-r̥kṣa-saṃstʰaḥ sauro api-puṃ janma-karo vilagnāt /
Verse: 12b    
prokta-grahāṇām avalokya-vīryaṃ vācyaḥ prasūtau puruṣo aṅganā // (upendravajrā)
Verse: 13a    
anyonyaṃ yadi-paśyataḥ śaśi-ravī yady arki-saumyāv api-vakro samagaṃ dina-īśam asame candra-udayau cet stʰitau /
Verse: 13b    
yugma-oja-r̥kṣa-gatāv api-indu-śaśijau bʰūmy ātmajena-īkṣitau pumbʰāve sitaḷagna-śīta-kiraṇāḥ ṣaṭ klība-yogāḥ smr̥tāḥ // (śā vi)
Verse: 14a    
yugme candra-sitau tatʰā oja-bʰavane syur jña-āra-jīva-udayāḷagna-indū nr̥ nirīkṣitau ca samagau yugmeṣu prāṇinaḥ /
Verse: 14b    
kuryur te mitʰunaṃ graha-udaya-gatān dvy aṅga-aṃśakān paśyati sva-aṃśe jñe tritayaṃ jñaga-aṃśaka-vaśād yugmaṃ tv amiśraiḥ samam // (śā vi)
Verse: 15a    
dʰanur dʰarasya-antya-gate vilagne grahais tad aṃśa-upagatair baliṣṭʰaiḥ /
Verse: 15b    
jñena-arkiṇā vīrya-yutena-dr̥ṣṭaiḥ santi prabʰūtā api-kośa-saṃstʰāḥ // (upajātikā)
Verse: 16a    
kalala-gʰana-aṅkura-astʰi-carma-aṅgaja-cetanatāḥ sita-kuja-jīva-sūrya-candra-arki-budʰāḥ parataḥ /
Verse: 16b    
udayapa-candra-sūrya-nātʰāḥ kramaśo gaditā bʰavanti śubʰa-aśubʰaṃ ca māsa-adʰipateḥ sadr̥śam // (kuṭaka)
Verse: 17a    
tri-koṇage jñe vibalais tatʰā parair mukʰa-aṅgʰri-hastair dvi-guṇas tadā bʰavet /
Verse: 17b    
avāg gavi-indāv aśubʰair bʰa-saṃdʰigaiḥ śubʰa-īkṣitaś cet kurute giraṃ cirāt // (vaṃśastʰa)
Verse: 18a    
saumya-r̥kṣa-aṃśe ravija-rudʰirau cet sa-danto atra-jātaḥ kubjaḥ sva-r̥kṣe śaśini-tanuge manda-māheya-dr̥ṣṭe /
Verse: 18b    
paṅgur mīne yama-śaśi-kujair vīkṣiteḷagna-saṃstʰe saṃdʰau pāpe śaśini-ca-jaḍaḥ syān na cet saumya-dr̥ṣṭaḥ // (manda-ākrāntā)
Verse: 19a    
saura-śaśa-aṅka-divā kara-dr̥ṣṭe vāmanako makara-antya-vilagne /
Verse: 19b    
dʰī navama-udayagaiś ca dr̥kāṇaiḥ pāpa-yutair abʰuja-aṅgʰri-śirāḥ syāt // (dodʰaka)
Verse: 20a    
ravi-śaśi-yute siṃheḷagne kuja-arki-nirīkṣite nayana-rahitaḥ saumya-asaumyaiḥ sa-budbudaḷocanaḥ /
Verse: 20b    
vyaya-gr̥ha-gataś candro vāmaṃ hinasty aparaṃ ravir na śubʰa-gaditā yogā yāpyā bʰavanti śubʰa-īkṣitāḥ // (hariṇī)
Verse: 21a    
tat kālam indu-sahito dvi-rasa-aṃśako yas tat tulya-rāśi-sahite purataḥ śaśa-aṅke /
Verse: 21b    
yāvān udeti dina-rātri-sa-māna-bʰāgas tāvad gate dina-niśoḥ pravadanti janma // (vasantatilakā)
Verse: 22a    
udayati mr̥du-bʰa-aṃśe saptamastʰe ca mande yadi-bʰavati niṣekaḥ sūtir abda-trayeṇa /
Verse: 22b    
śaśini-tu vidʰir eṣa-dvādaśe abde prakuryān nigaditam iha-cintyaṃ sūti-kāle api-yuktyā // (mālinī) E4


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.