TITUS
Varahamihira, Brhajjataka
Part No. 6
Previous part

Chapter: 6 
ariṣṭa


Verse: 1a    saṃdʰyāyāṃ hima-dīdʰiti-horā pāpair bʰa-anta-gatair nidʰanāya /
Verse: 1b    
raty ekaṃ śaśi-pāpa-sametaiḥ kendrair sa-vināśam upaite // (Vidyunmālā)
Verse: 2a    
cakrasya-pūrva-apara-bʰāgageṣu krūreṣu saumyeṣu ca kīṭaḷagne /
Verse: 2b    
kṣipraṃ vināśaṃ samupaiti jātaḥ papair vilagna-astamaya-abʰitaś ca // (indravajrā)
Verse: 3a    
pāpāv udaya-asta-gatau krūreṇa-yutaś ca śaśī /
Verse: 3b    
dr̥ṣṭaś ca śubʰair na yadā mr̥tyuś ca bʰaved acirāt // (anuṣṭubʰ)
Verse: 4a    
kṣīṇe himagau vyayagau pāpair udaya-aṣṭamagaiḥ /
Verse: 4b    
kendreṣu śubʰāś ca na cet kṣipraṃ nidʰanaṃ pravadet // (anuṣṭubʰ)
Verse: 5a    
krūreṇa-saṃyutaḥ śaśī smara-antya-mr̥tyuḷagnagaḥ /
Verse: 5b    
kaṇṭakād bahiḥ śubʰair avīkṣitaś ca mr̥tyudaḥ // (anuṣṭubʰ)
Verse: 6a    
śaśiny ari-vināśage nidʰanam āśu-pāpa-īkṣite śubʰair atʰa-sama-aṣṭaka-dalam ataś ca miśraiḥ stʰitiḥ /
Verse: 6b    
asadbʰir avalokite balibʰir atra-māsaṃ śubʰe kalatra-sahite ca pāpa-vijite vilagna-adʰipe // (pr̥tʰvī)
Verse: 7a    
lagne kṣīṇe śaśini-nidʰanaṃ randʰra-kendreṣu pāpaiḥ pāpa-antastʰe nidʰana-hibuka-dyūna-saṃstʰe ca candre //
Verse: 7b    
evaṃḷagne bʰavati madana-ccʰidra-saṃstʰaiś ca pāpair mātrā sārddʰaṃ yadi-na-ca-śubʰair vīkṣitaḥ śakti-bʰr̥dbʰiḥ // (maṃ krā)
Verse: 8a    
rāśy antage sadbʰir avīkṣyamāṇe candre tri-koṇa-upagataiś ca pāpaiḥ /
Verse: 8b    
prāṇaiḥ prayāty āśu-śiśur viyogam aste ca pāpais tuhina-aṃśuḷagne // (indravajrā)
Verse: 9a    
aśubʰa-sahite graste candre kuje nidʰana-āśrite janani-sutayor mr̥tyurḷagne ravau tu sa-śastrajaḥ /
Verse: 9b    
udayati ravau śīta-aṃśau tri-koṇa-vināśagair nidʰanam aśubʰair vīrya-upetaiḥ śubʰair na yuta-īkṣite // (hariṇī)
Verse: 10a    
asita-ravi-śaśa-aṅka-bʰūmijair vyaya-navama-udaya-naidʰana-āśritaiḥ /
Verse: 10b    
bʰavati maraṇam āśu dehināṃ yadi-balinā guruṇā na vīkṣitāḥ // (aparavakra)
Verse: 11a    
suta-madana-nava-antyaḷagna-randʰreṣv aśubʰa-yuto maraṇāya-śīta-raśmiḥ /
Verse: 11b    
bʰr̥gu-suta-śaśi-putra-deva-pūjyair yadi-balibʰir na yuto avalokito // (puṣpita-agrā)
Verse: 12a    
yoge stʰānaṃ gatavati balinaś candre svaṃ tanu-gr̥ham atʰa-vā /
Verse: 12b    
pāpair dr̥ṣṭe balavati maraṇaṃ varṣasya-antaḥ kila-muni-gaditam // (bʰramara-vilasitā) E6


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.