TITUS
Tantrakhyayika
Part No. 5
Previous part

Chapter: 5  
5: Reiher und Krebs


Sentence: 1     asti ! kaścid bako vr̥ddʰabʰāvāt sukʰopāyāṃ vr̥ttim ākāṅkṣamāṇaẖ kasmiṃścit saraḫpradeśe 'dʰr̥tiparītam ivātmano rūpaṃ pradarśayann avastʰitaḥ \
   
asti ! kaś-cid+ bako+ vr̥ddʰa-bʰāvāt sukʰa-upāyāṃ+ vr̥ttim ākāṅkṣamāṇaḥ kasmiṃś-cit saraḥ-pradeśe +adʰr̥ti-parītam iva_ātmano+ rūpaṃ+ pradarśayann+ avastʰitaḥ \

Sentence: 2     
tatrānekamatsyaparivr̥ta ekaẖ kulīrako 'bravīt \
   
tatra_aneka-matsya-parivr̥ta+ ekaḥ kulīrako+ +abravīt \

Sentence: 3     
māma ! kim adyāhārakr̥tyaṃ nānuṣṭʰīyate yatʰā pureti \
   
māma ! kim adya_āhāra-kr̥tyaṃ+ na_anuṣṭʰīyate yatʰā purā_iti \

Sentence: 4     
bakaḥ \
   
bakaḥ \

Sentence: 5     
ahaṃ matsyādaḥ \
   
ahaṃ+ matsyādaḥ \

Sentence: 6     
tenaupādʰinā vinā yuṣmān bravīmi \
   
tenā_upādʰinā vinā yuṣmān bravīmi \

Sentence: 7     
mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kr̥tā \
   
mayā yuṣmān āsādya pūrvaṃ+ prāṇa-rakṣā kr̥tā \

Sentence: 8     
samprāpto mamādya vr̥ttiviccʰedaḥ \
   
samprāpto+ mama_adya vr̥tti-viccʰedaḥ \

Sentence: 9     
ato 'haṃ vimanāḥ \
   
ato+ +ahaṃ+ vimanāḥ \

Sentence: 10     
kulīrakaḥ \
   
kulīrakaḥ \

Sentence: 11     
māma ! kena kāraṇena \
   
māma ! kena kāraṇena \

Sentence: 12     
bakaḥ \
   
bakaḥ \

Sentence: 13     
adya matsyabandʰair etatsarassamīpenātikrāmadbʰir abʰihitam \
   
adya matsya-bandʰair+ etat-saras-samīpena_atikrāmadbʰir+ abʰihitam \

Sentence: 14     
bahumatsyo 'yaṃ hradaḥ \
   
bahu-matsyo+ +ayaṃ+ hradaḥ \

Sentence: 15     
asmiñ jālaṃ prakṣipāmaḥ \
   
asmiñ+ jālaṃ+ prakṣipāmaḥ \

Sentence: 16     
nagarasamipe 'nye hradā anāsāditāḥ \
   
nagara-samipe +anye hradā+ an-āsāditāḥ \

Sentence: 17     
tān āsādya punar āgamiṣyāma iti katʰayām āsuḥ \
   
tān āsādya punar+ āgamiṣyāma+ iti katʰayām āsuḥ \

Sentence: 18     
tat ! bʰadra ! vinaṣṭā nāma yūyam \
   
tat ! bʰadra ! vinaṣṭā+ nāma yūyam \

Sentence: 19     
aham api vr̥tticcʰedād utsanna eva \
   
aham api vr̥tti-ccʰedād+ utsanna+ eva \

Sentence: 20     
tatas tair vijñaptaḥ ! yatʰā \
   
tatas+ tair+ vijñaptaḥ ! yatʰā \

Sentence: 21     
yataivāpāyaś śrūyate ! tata evopāyo 'pi labʰyate \
   
yata_eva_apāyaś+ śrūyate ! tata+ evā_upāyo+ +api labʰyate \

Sentence: 22     
tad arhasy asmān paritrātum \
   
tad+ arhasy+ asmān paritrātum \

Sentence: 23     
bakaḥ \
   
bakaḥ \

Sentence: 24     
aṇḍajo 'ham asamartʰo mānuṣavirodʰe \
   
aṇḍajo+ +aham a-samartʰo+ mānuṣa-virodʰe \

Sentence: 25     
kintv asmād dʰradād anyaṃ jalāśayaṃ yuṣmān saṅkrāmayiṣyāmi \
   
kintv+ asmād+ +dʰradād+ anyaṃ+ jala-āśayaṃ+ yuṣmān saṅkrāmayiṣyāmi \

Sentence: 26     
tatas tair viśvāsam upagatais tāta ! bʰrātar ! mātula ! mātula ! māṃ naya ! māṃ naya ! pratʰamataraṃ nayasvety abʰihitam \
   
tatas+ tair+ viśvāsam upagatais+ tāta ! bʰrātar ! mātula ! mātula ! māṃ+ naya ! māṃ+ naya ! pratʰamataraṃ+ nayasva_ity+ abʰihitam \

Sentence: 27     
asāv api duṣṭamatiẖ krameṇa nītvā kauśalād ajasraṃ tān bʰakṣayan paraṃ paritoṣam upāgataḥ \
   
asāv+ api duṣṭa-matiḥ krameṇa nītvā kauśalād+ ajasraṃ+ tān bʰakṣayan paraṃ+ paritoṣam upāgataḥ \
Page of edition: 24 
Sentence: 28     
kulīrakas tu mr̥tyubʰayodvigno muhur muhus taṃ prārtʰitavān \
   
kulīrakas+ tu mr̥tyu-bʰaya-udvigno+ muhur+ muhus+ taṃ+ prārtʰitavān \

Sentence: 29     
māma ! mām api tāvad arhasi mr̥tyumukʰāt paritrātum iti \
   
māma ! mām api tāvad+ arhasi mr̥tyu-mukʰāt paritrātum iti \

Sentence: 30     
sa tu duṣṭātmācintayat \
   
sa tu duṣṭa-ātmā_acintayat \

Sentence: 31     
nirviṇṇo 'smy anenaikarasena matsyapiśitena \
   
nirviṇṇo+ +asmy+ anena_eka-rasena matsya-piśitena \

Sentence: 32     
enam api tāvad rasaviśeṣam āsvādayiṣyāmi \
   
enam api tāvad+ rasa-viśeṣam āsvādayiṣyāmi \

Sentence: 33     
tatas samutkṣipya viyat sarvāmbʰasstʰānāni parihr̥tyaikadeśe taptaśilāyām avatīrṇaḥ \
   
tatas+ samutkṣipya viyat sarva-ambʰas-stʰānāni parihr̥tya_ekadeśe tapta-śilāyām avatīrṇaḥ \

Sentence: 34     
kulīrako 'pi pūrvabʰakṣitamatsyaśarīrāvayavarāśiṃ dr̥ṣṭvaivācintayat \
   
kulīrako+ +api pūrva-bʰakṣita-matsya-śarīra-avayava-rāśiṃ+ dr̥ṣṭvā_eva_acintayat \

Sentence: 35     
nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ \
   
nihatā+ anena durātmanā prajñā-pūrvakaṃ+ te mīnāḥ \

Sentence: 36     
tat kim adʰunā prāptakālam \
   
tat kim adʰunā prāptakālam \

Sentence: 37     
atʰavā \
   
atʰavā \



Strophe: 61  
Halfverse: a     
abʰiyukto yadā paśyen na kāñcid gatim ātmanaḥ \
   
abʰiyukto+ yadā paśyen+ na kāñ-cid+ gatim ātmanaḥ \

Halfverse: b     
yudʰyamānas tadā prājño mriyeta ripuṇā saha \\ 61 \\
   
yudʰyamānas+ tadā prājño+ mriyeta ripuṇā saha \\ 61 \\
Strophe:   Halfverse:   


Sentence: 38     
anabʰijño 'pi bakaẖ kulīrakasandaṃśagrahasya maurkʰyāt kulīrakasakāśāc cʰiraścʰedam avāpnavān \
   
an-abʰijño+ +api bakaḥ kulīraka-sandaṃśa-grahasya maurkʰyāt kulīraka-sakāśāc+ cʰiraś-cʰedam avāpnavān \

Sentence: 39     
kulīrako 'pi gr̥hītvā bakagrīvām utpalanālavad ākāśagamanaprasādʰitacihnamārgo matsyāntikam eva prāyāt \
   
kulīrako+ +api gr̥hītvā baka-grīvām utpala-nāla-vad+ ākāśa-gamana-prasādʰita-cihna-mārgo+ matsya-antikam eva prāyāt \

Sentence: 40     
taiś cābʰihitaḥ \
   
taiś+ ca_abʰihitaḥ \

Sentence: 41     
bʰrātaḥ ! kvāsau māma iti \
   
bʰrātaḥ ! kva_asau māma+ iti \

Sentence: 42     
atʰāsāv abravīt \
   
atʰa_asāv+ abravīt \

Sentence: 43     
pañcatvam upagataḥ \
   
pañcatvam upagataḥ \

Sentence: 44     
tasyaitad durātmanaś śiraḥ \
   
tasya_etad+ durātmanaś+ śiraḥ \

Sentence: 45     
bʰakṣitās tenopadʰinā bahavas svayūtʰyā vaḥ \
   
bʰakṣitās+ tenā_upadʰinā bahavas+ sva-yūtʰyā+ vaḥ \

Sentence: 46     
so 'pi matsakāśād vinaṣṭa iti \
   
so+ +api mat-sakāśād+ vinaṣṭa+ iti \

Sentence: 47     
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 48     
bʰakṣayitvā bahūn matsyān iti \
   
bʰakṣayitvā bahūn matsyān iti \

Sentence: 49     
atʰa vāyaso jambukam āha \
   
atʰa vāyaso+ jambukam āha \

Sentence: 50     
āvayoẖ kiṃ prāptakālaṃ manyase \
   
āvayoḥ kiṃ+ prāptakālaṃ+ manyase \

Sentence: 51     
gomāyuḥ \
   
gomāyuḥ \

Sentence: 52     
suvarṇasūtram ādāyātrāvāsake stʰāpyatām \
   
suvarṇa-sūtram ādāya_atra_āvāsake stʰāpyatām \

Sentence: 53     
asaṃśayaṃ tatsvāmī taṃ kr̥ṣṇasarpaṃ gʰātayiṣyati \
   
asaṃśayaṃ+ tat-svāmī taṃ+ kr̥ṣṇa-sarpaṃ+ gʰātayiṣyati \

Sentence: 54     
ity uktvā sa sr̥gālo 'pakrāntaḥ \
   
ity+ uktvā sa sr̥gālo+ +apakrāntaḥ \
Page of edition: 25 
Sentence: 55     
atʰa vāyasas suvarṇasūtrānveṣī rājagr̥haṃ prāyāt \
   
atʰa vāyasas+ suvarṇa-sūtra-anveṣī rāja-gr̥haṃ+ prāyāt \

Sentence: 56     
dr̥ṣṭaṃ ca tenāntaḫpuraikadeśe dʰautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā stʰāpitam \
   
dr̥ṣṭaṃ+ ca tena_antaḥpura-ekadeśe dʰauta-vastra-yugala-upari suvarṇa-sūtram uttama-maṇi-viracitaṃ+ mahā-arhaṃ+ prakṣālya ceṭikayā stʰāpitam \

Sentence: 57     
tac cāvastʰāpyānyayā saha katʰāṃ kartum ārabdʰā \
   
tac+ ca_avastʰāpya_anyayā saha katʰāṃ+ kartum ārabdʰā \

Sentence: 58     
vāyasas tu tad gr̥hītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt \
   
vāyasas+ tu tad+ gr̥hītvā viyatā śanair+ ātmānaṃ+ darśayan svam ālayaṃ+ prati prāyāt \

Sentence: 59     
atʰārakṣipuruṣaiḫ prāsamudgaratomarapāṇibʰir mahatā javena gatvā vr̥kṣo 'valokitaḥ ! yāvat tena tat svanīḍe stʰāpitam \
   
atʰa_ārakṣi-puruṣaiḥ+ prāsa-mudgara-tomara-pāṇibʰir+ mahatā javena gatvā vr̥kṣo+ +avalokitaḥ ! yāvat tena tat sva-nīḍe stʰāpitam \

Sentence: 60     
tatraikenārohatā dr̥ṣṭam ! kr̥ṣṇabʰujaṅgo vāyasapotān bʰakṣayitvā nidrāvaśam agamat \
   
tatra_ekena_ārohatā dr̥ṣṭam ! kr̥ṣṇa-bʰujaṅgo+ vāyasa-potān bʰakṣayitvā nidrā-vaśam agamat \

Sentence: 61     
tena cāsau supta eva gʰātitaḥ \
   
tena ca_asau supta+ eva gʰātitaḥ \

Sentence: 62     
tat kr̥tvā suvarṇasūtram ādāya gata iti \
   
tat kr̥tvā suvarṇa-sūtram ādāya gata+ iti \



Page of edition: 25 
Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.