TITUS
Tantrakhyayika
Part No. 6
Previous part

Chapter: 6  
6: Löwe und Hase


Sentence: 1     asti ! kasmiṃścid vanāntare mahān siṃhaḫ prativasati sma \
   
asti ! kasmiṃś-cid+ vana-antare mahān siṃhaḥ prativasati sma \

Sentence: 2     
so 'jasraṃ mr̥gotsādaṃ kurute \
   
so+ +ajasraṃ+ mr̥ga-utsādaṃ+ kurute \

Sentence: 3     
atʰa te mr̥gās sarva evābʰimukʰāḫ praṇatacittā haritatr̥ṇāṅkuravaktradʰāriṇo 'vanitalāsaktajānavas taṃ mr̥garājaṃ vijñāpayām āsuḥ \
   
atʰa te mr̥gās+ sarvae+ eva_abʰimukʰāḥ praṇata-cittā+ harita-tr̥ṇa-aṅkura-vaktra-dʰāriṇo+ +avani-talā-sakta-jānavas+ taṃ+ mr̥ga-rājaṃ+ vijñāpayām āsuḥ \

Sentence: 4     
bʰo mr̥garāja kim anena paralokaviruddʰena svāmino nr̥śaṃsena niṣkāraṇaṃ sarvamr̥gotsādanakarmaṇā kr̥tena \
   
bʰo mr̥ga-rāja kim anena para-loka-viruddʰena svāmino+ nr̥śaṃsena niṣkāraṇaṃ+ sarva-mr̥ga-utsādana-karmaṇā kr̥tena \

Sentence: 5     
vayaṃ tāvad vinaṣṭā eva ! tavāpy āhārasyābʰāvaḥ \
   
vayaṃ+ tāvad+ vinaṣṭā+ eva ! tava_apy+ āhārasya_abʰāvaḥ \

Sentence: 6     
tad ubʰayopadravaḥ \
   
tad+ ubʰaya-upadravaḥ \

Sentence: 7     
tat prasida \
   
tat prasida \

Sentence: 8     
vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamuttʰaṃ preṣayāmaḥ \
   
vayaṃ+ tu svāmina+ eka-ekaṃ+ vana-caraṃ+ vāreṇa sva-jāti-samuttʰaṃ+ preṣayāmaḥ \
Page of edition: 26 
Sentence: 9     
tatʰā kr̥te kālaparyayāc cʰaśakasya vāro 'bʰyāgataḥ \
   
tatʰā kr̥te kāla-paryayāc+ +cʰaśakasya vāro+ +abʰyāgataḥ \

Sentence: 10     
sa tu sarvamr̥gājñāpito ruṣitamanāś cintayām āsa \
   
sa tu sarva-mr̥ga-ājñāpito+ ruṣita-manāś+ cintayām āsa \

Sentence: 11     
antakaro 'yaṃ mr̥tyumukʰapraveśaḥ \
   
antakaro+ +ayaṃ+ mr̥tyu-mukʰa-praveśaḥ \

Sentence: 12     
kim adʰunā prāptakālaṃ mameti \
   
kim adʰunā prāptakālaṃ+ mama_iti \

Sentence: 13     
atʰavā buddʰimatāṃ kim aśakyam \
   
atʰavā buddʰimatāṃ+ kim a-śakyam \

Sentence: 14     
aham evopāyena vyāpādayāmi siṃham \
   
aham evā_upāyena vyāpādayāmi siṃham \

Sentence: 15     
iti tasyāhāravelāṃ kṣapayitvā gataḥ \
   
iti tasya_āhāra-velāṃ+ kṣapayitvā gataḥ \

Sentence: 16     
asāv api kṣutkṣāmakaṇṭʰaẖ krodʰasaṃraktanayanas spʰuradvadanadaśanasaṅgʰarṣadaṃṣṭrākarālo lāṅgūlāspʰālanākārabʰayakr̥t tam āha \
   
asāv+ api kṣut-kṣāma-kaṇṭʰaḥ krodʰa-saṃrakta-nayanas+ spʰurad-vadana-daśana-saṅgʰarṣa-daṃṣṭrā-karālo+ lāṅgūla-āspʰālana-ākāra-bʰaya-kr̥t tam āha \

Sentence: 17     
sukruddʰair api kiṃ kriyate 'nyatra prāṇaviyogāt \
   
su-kruddʰair+ api kiṃ+ kriyate +anyatra prāṇa-viyogāt \

Sentence: 18     
sa tvam adya gatāsur eva \
   
sa tvam adya gatāsur+ eva \

Sentence: 19     
ko 'yaṃ tava velātyayaḥ \
   
ko+ +ayaṃ+ tava velā-atyayaḥ \

Sentence: 20     
śaśakaḥ \
   
śaśakaḥ \

Sentence: 21     
na mamātmavaśasyātikrāntā ! svāmin ! āhāravelā \
   
na mama_ātma-vaśasya_atikrāntā ! svāmin ! āhāra-velā \

Sentence: 22     
siṃhaḥ \
   
siṃhaḥ \

Sentence: 23     
kena vidʰr̥to 'si \
   
kena vidʰr̥to+ +asi \

Sentence: 24     
śaśaḥ \
   
śaśaḥ \

Sentence: 25     
siṃheneti \
   
siṃhena_iti \

Sentence: 26     
tac cʰrutvā paramodvignahr̥dayas siṃho 'bravīt \
   
tac+ +cʰrutvā parama-udvigna-hr̥dayas+ siṃho+ +abravīt \

Sentence: 27     
katʰam anyo 'tra madbʰujaparirakṣite vane siṃha iti \
   
katʰam anyo+ +atra mad-bʰuja-parirakṣite vane siṃha+ iti \

Sentence: 28     
śaśo bāḍʰam ity āha \
   
śaśo+ bāḍʰam ity+ āha \

Sentence: 29     
atʰa siṃho vyacintayat \
   
atʰa siṃho+ vyacintayat \

Sentence: 30     
kim anena hatena kāraṇaṃ mama \
   
kim anena hatena kāraṇaṃ+ mama \

Sentence: 31     
taṃ sapatnaṃ sandarśayiṣyatīti \
   
taṃ+ sa-patnaṃ+ sandarśayiṣyati_iti \

Sentence: 32     
taṃ ca vyāpādyainaṃ bʰakṣayiṣyāmi \
   
taṃ+ ca vyāpādya_enaṃ+ bʰakṣayiṣyāmi \

Sentence: 33     
iti tam āha \
   
iti tam āha \

Sentence: 34     
mama taṃ durātmānaṃ darśayasveti \
   
mama taṃ+ durātmānaṃ+ darśayasva_iti \

Sentence: 35     
asāv api śaśo 'ntarlīnam avahasya br̥haspatyuśanasor nītiśāstraṃ pramāṇīkr̥tya svārtʰasiddʰaye vimalajalasaṃpannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat \
   
asāv+ api śaśo+ +antarlīnam avahasya br̥haspaty-uśanasor+ nīti-śāstraṃ+ pramāṇīkr̥tya sva-artʰa-siddʰaye vimala-jala-saṃpannaṃ+ dvi-puruṣa-prāpya-udakam iṣṭakā-citaṃ+ mahāntaṃ+ kūpam adarśayat \

Sentence: 36     
asāv apy ātmakāyapratibimbānabʰijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasyopari sannipatito maurkʰyāt pañcatvam agamat \
   
asāv+ apy+ ātma-kāya-pratibimba-an-abʰijñatayā kumārga-āpanna-citto+ +ayam asau sa-patna+ iti matvā sahasā_eva tasya_upari sannipatito+ maurkʰyāt pañcatvam agamat \



Page of edition: 31 
Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.