TITUS
Tantrakhyayika
Part No. 4
Previous part

Chapter: 4  
4: Krähe und Schlange


Sentence: 1     asti kasmiṃścit pradeśe vr̥kṣaḥ ! tasmiṃś ca vāyasau dampatī prativasatas sma \
   
asti kasmiṃś-cit pradeśe vr̥kṣaḥ ! tasmiṃś ca vāyasau dampatī prativasatas+ sma \

Sentence: 2     
tayos tu prasavakāle tadvr̥kṣavivarānusāry asañjātakriyāṇy evāpatyāni kr̥ṣṇasarpo bʰakṣayati sma \
   
tayos+ tu prasava-kāle tad-vr̥kṣa-vivara-anusāry-+ a-sañjāta-kriyāṇy+ eva_apatyāni kr̥ṣṇa-sarpo+ bʰakṣayati sma \

Sentence: 3     
atʰa tenāpakāranirvedanād anyavr̥kṣamūlavāsinaṃ priyasuhr̥daṃ gomāyum apr̥ccʰyata ! yatʰā \
   
atʰa tena_apakāra-nirvedanād+ anya-vr̥kṣa-mūla-vāsinaṃ+ priya-suhr̥daṃ+ gomāyum apr̥ccʰyata ! yatʰā \

Sentence: 4     
bʰadra ! kim evaṃ gate prāptakālaṃ bʰavān manyate \
   
bʰadra ! kim evaṃ+ gate prāptakālaṃ+ bʰavān manyate \

Sentence: 5     
bālagʰātitvāc ca vr̥ddʰayor abʰāva evāvayoḥ \
   
bāla-gʰātitvāc+ ca vr̥ddʰayor+ abʰāva+ eva_āvayoḥ \

Sentence: 6     
gomāyuḥ \
   
gomāyuḥ \


Page of edition: 23 
Strophe: 60  
Halfverse: a     
bʰakṣayitvā bahūn matsyān uttamādʰamamadʰyamān \
   
bʰakṣayitvā bahūn matsyān uttama-adʰama-madʰyamān \

Halfverse: b     
atilaulyād bakaḫ paścān mr̥taẖ karkaṭavigrahāt \\ 60 \\
   
atilaulyād+ bakaḥ paścān+ mr̥taḥ karkaṭa-vigrahāt \\ 60 \\
Strophe:   Halfverse:   


Sentence: 7     
vāyasaḥ \
   
vāyasaḥ \

Sentence: 8     
katʰaṃ caitat \
   
katʰaṃ+ ca_etat \

Sentence: 9     
gomāyuḥ \
   
gomāyuḥ \


Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.