TITUS
Pancatantra
Part No. 5
Previous part

Chapter: 5  Kathā 5


Sentence: 1    kasmiṃścid adʰiṣṭʰāne kaulikaratʰakārau prativasataḥ sma \
   
kasmiṃś-cid+ adʰiṣṭʰāne kaulika-ratʰa-kārau prativasataḥ sma \

Sentence: 2    
tatra tau janmaprabʰr̥ti sahacāriṇāv āstāṃ \
   
tatra tau janma-prabʰr̥ti saha-cāriṇāv+ āstāṃ+ \

Sentence: 3    
parasparam atīva snehaparau sakalastʰānavihāriṇau sadā eva kālaṃ nayataḥ \
   
paras-param atīva sneha-parau sakala-stʰāna-vihāriṇau sadā_ eva kālaṃ+ nayataḥ \

Sentence: 4    
atʰa kadācit tatrādʰiṣṭʰāne kasmiṃścid devāyatane yātrāmahotsavaḥ saṃvr̥ttaḥ \
   
atʰa kadā-cit tatra_adʰiṣṭʰāne kasmiṃś-cid+ deva-āyatane yātrā-mahā-utsavaḥ saṃvr̥ttaḥ \

Sentence: 5    
tatra ca naṭanartakacāraṇasaṃkule nānādeśāgatajanāvr̥te tau sahacarau bʰrāmyantau kāṃcid rājakanyāṃ kareṇukārūḍʰāṃ sarvalakṣaṇasanātʰāṃ kañcukivarṣadʰaraparivāritāṃ devatādarśanāya samāyātāṃ dr̥ṣṭavantau \
   
tatra ca naṭa-nartaka-cāraṇa-saṃkule nānā-deśa-āgata-jana-āvr̥te tau saha-carau bʰrāmyantau kāṃ-cid+ rāja-kanyāṃ+ kareṇukā-ārūḍʰāṃ+ sarva-lakṣaṇa-sa-nātʰāṃ+ kañcuki-varṣa-dʰara-parivāritāṃ+ devatā-darśanāya samāyātāṃ+ dr̥ṣṭavantau \

Sentence: 6    
atʰāsau kaulikas tāṃ dr̥ṣṭvā viṣārdita iva duṣṭagrahagr̥hīta iva kāmaśarair hanyamānaḥ sahasā bʰūtale nipapāta \
   
atʰa_asau kaulikas+ tāṃ+ dr̥ṣṭvā viṣa-ardita+ iva duṣṭa-graha-gr̥hīta+ iva kāma-śarair+ hanyamānaḥ sahasā bʰū-tale nipapāta \

Sentence: 7    
atʰa taṃ tadavastʰam avalokya ratʰakāras tadduḥkʰaduḥkʰita āptapuruṣais taṃ samutkṣipya svagr̥ham ānāyayat \
   
atʰa taṃ+ tad-avastʰam avalokya ratʰa-kāras+ tad-duḥkʰa-duḥkʰita+ āpta-puruṣais+ taṃ+ samutkṣipya sva-gr̥ham ānāyayat \

Sentence: 8    
tatra ca vividʰaiḥ śītopacāraiś cikitsakopadiṣṭair mantravādibʰir upacāryamāṇaś cirāt katʰaṃcit sacetano babʰūva \
   
tatra ca vividʰaiḥ śīta-upacāraiś+ cikitsaka-upadiṣṭair+ mantra-vādibʰir+ upacāryamāṇaś+ cirāt katʰaṃ-cit sa-cetano+ babʰūva \

Sentence: 9    
tato ratʰakāreṇa pr̥ṣṭaḥ \
   
tato+ ratʰa-kāreṇa pr̥ṣṭaḥ \

Sentence: 10    
bʰo mitra kim evaṃ tvam akasmād vicetano jātaḥ \
   
bʰo+ mitra kim evaṃ+ tvam a-kasmād+ vicetano+ jātaḥ \

Sentence: 11    
tat katʰyatām ātmasvarūpaṃ \
   
tat katʰyatām ātma-sva-rūpaṃ+ \

Sentence: 12    
sa āha \
   
sa+ āha \

Sentence: 13    
vayasya yady evaṃ tac cʰr̥ṇu me rahasyaṃ yena sarvām ātmavedanāṃ te vadāmi \
   
vayasya yady+ evaṃ+ tac+ +cʰr̥ṇu me rahasyaṃ+ yena sarvām ātma-vedanāṃ+ te vadāmi \

Sentence: 14    
yadi tvaṃ māṃ suhr̥daṃ manyase tataḥ kāṣṭʰapradānena prasādaḥ kriyatāṃ \
   
yadi tvaṃ+ māṃ+ su-hr̥daṃ+ manyase tataḥ kāṣṭʰa-pradānena prasādaḥ kriyatāṃ+ \

Sentence: 15    
kṣamyatāṃ yad kiṃcit praṇayātirekād ayuktaṃ tava mayaānuṣṭʰitaṃ \
   
kṣamyatāṃ+ yad+ kiṃ-cit praṇaya-atirekād+ a-yuktaṃ+ tava mayaā_anuṣṭʰitaṃ+ \

Sentence: 16    
so 'pi tad ākarṇya bāṣpapihitanayanaḥ sagadgadam uvāca \
   
so+ +api tad+ ākarṇya bāṣpa-pihita-nayanaḥ sa-gadgadam uvāca \

Sentence: 17    
vayasya tad duḥkʰakāraṇaṃ kiṃ tava \
   
vayasya tad+ duḥkʰa-kāraṇaṃ+ kiṃ+ tava \

Sentence: 18    
tad vada yena pratīkāraḥ kriyate yadi śakyate kartuṃ \
   
tad+ vada yena pratīkāraḥ kriyate yadi śakyate kartuṃ+ \

Sentence: 19    
uktaṃ ca yataḥ \
   
uktaṃ+ ca yataḥ \


Strophe: 203 
Verse: a    
auṣadʰārtʰasumantrāṇāṃ buddʰeś caiva mahātmanāṃ \
   
auṣadʰa-artʰa-su-mantrāṇāṃ+ buddʰeś+ ca_eva mahā-ātmanāṃ+ \

Verse: b    
asādʰyaṃ nāsti loke atra yad brahmāṇḍasya madʰyagaṃ \\203\\
   
a-sādʰyaṃ+ na_asti loke +atra yad+ brahma-aṇḍasya madʰya-gaṃ+ \\203\\
Strophe:   Verse:  


Sentence: 20    
tad eṣāṃ caturṇāṃ yadi sādʰyaṃ bʰaviṣyati tad ahaṃ sādʰayiṣyāmi \
   
tad+ eṣāṃ+ caturṇāṃ+ yadi sādʰyaṃ+ bʰaviṣyati tad+ ahaṃ+ sādʰayiṣyāmi \

Sentence: 21    
kaulika āha \
   
kaulika+ āha \

Sentence: 22    
vayasya eteṣām anyeṣām api sahasraśa upāyānām asādʰyaṃ tan mama duḥkʰaṃ \
   
vayasya eteṣām anyeṣām api sahasraśa+ upāyānām a-sādʰyaṃ+ tan+ mama duḥkʰaṃ+ \

Sentence: 23    
tasmān mama maraṇe kālakṣepaṃ kuru \
   
tasmān+ mama maraṇe kāla-kṣepaṃ+ kuru \

Sentence: 24    
ratʰakāra āha \
   
ratʰa-kāra+ āha \

Sentence: 25    
bʰo mitra yad apy asādʰyaṃ tatʰāpi nivedaya yenāham api tad asādʰyaṃ matvā tvayā saha vahnau praviśāmi \
   
bʰo+ mitra yad+ apy+ a-sādʰyaṃ+ tatʰā_api nivedaya yena_aham api tad+ a-sādʰyaṃ+ matvā tvayā saha vahnau praviśāmi \

Sentence: 26    
na kṣaṇam api tvadviyogaṃ sahiṣye \
   
na kṣaṇam api tvad-viyogaṃ+ sahiṣye \

Sentence: 27    
eṣa me niścayaḥ \
   
eṣa me niścayaḥ \

Sentence: 28    
kaulika āha \
   
kaulika+ āha \

Sentence: 29    
vayasya yāsau rājakanyā kareṇukārūḍʰā tatrotsave dr̥ṣṭā tasyā darśanānantaraṃ makaradʰvajena mama iyam avastʰā vihitā tan na śaknomi tadvedanāṃ soḍʰuṃ \
   
vayasya _asau rāja-kanyā kareṇukā-ārūḍʰā tatra_utsave dr̥ṣṭā tasyā+ darśana-an-antaraṃ+ makara-dʰvajena mama_ iyam avastʰā vihitā tan+ na śaknomi tad-vedanāṃ+ soḍʰuṃ+ \

Sentence: 30    
ratʰakāro 'pi sasmitam idam āha \
   
ratʰa-kāro+ +api sa-smitam idam āha \

Sentence: 31    
vayasya diṣṭyā yady evaṃ tarhi siddʰaṃ naḥ prayojanaṃ \
   
vayasya diṣṭyā yady+ evaṃ+ tarhi siddʰaṃ+ naḥ prayojanaṃ+ \

Sentence: 32    
tad adyaiva tayā saha saṃgamaḥ kriyatām iti \
   
tad+ adya_eva tayā saha saṃgamaḥ kriyatām iti \

Sentence: 33    
kaulika āha \
   
kaulika+ āha \

Sentence: 34    
vayasya yatra kanyāntaḥpure vāyuṃ muktvānyasya praveśo nāsti tatra rakṣāpuruṣādʰiṣṭʰite katʰaṃ mama tayā saha saṃgamaḥ \
   
vayasya yatra kanyā-antaḥ-pure vāyuṃ+ muktvā_anyasya praveśo+ na_asti tatra rakṣā-puruṣa-adʰiṣṭʰite katʰaṃ+ mama tayā saha saṃgamaḥ \

Sentence: 35    
tat kiṃ mām asatyavacanena viḍambayasi \
   
tat kiṃ+ mām a-satya-vacanena viḍambayasi \

Sentence: 36    
ratʰakāra āha \
   
ratʰa-kāra+ āha \

Sentence: 37    
mitra paśya me buddʰiprabʰāvaṃ \
   
mitra paśya me buddʰi-prabʰāvaṃ+ \

Sentence: 38    
evam abʰidʰāya tatkṣaṇāt kīlasaṃcāriṇaṃ vainateyaṃ sabāhuyugalaṃ cirajārjunavr̥kṣadāruṇā śaṅkʰacakragadāpadmānvitaṃ sakirīṭakaustubʰam agʰaṭayat \
   
evam abʰidʰāya tat-kṣaṇāt kīla-saṃcāriṇaṃ+ vainateyaṃ+ sa-bāhu-yugalaṃ+ cira-ja-arjuna-vr̥kṣa-dāruṇā śaṅkʰa-cakra-gadā-padma-anvitaṃ+ sa-kirīṭa-kaustubʰam agʰaṭayat \

Sentence: 39    
tatas tasmin kaulikaṃ samāropya viṣṇucihnacihnataṃ kr̥tvā kīlasaṃcaraṇavijñānaṃ ca darśayitvā provāca \
   
tatas+ tasmin kaulikaṃ+ samāropya viṣṇu-cihna-cihnataṃ+ kr̥tvā kīla-saṃcaraṇa-vijñānaṃ+ ca darśayitvā provāca \

Sentence: 40    
vayasya anena viṣṇurūpeṇa gatvā kanyāntaḥpure niśītʰe rājakanyām ekākinīṃ saptabʰūmikaprāsādaprāntagatāṃ mugdʰasvabʰāvāṃ tvāṃ vāsudevaṃ manyamānāṃ svakīyamitʰyāvakroktibʰī rañjayitvā vātsyāyanoktavidʰinā bʰaja \
   
vayasya anena viṣṇu-rūpeṇa gatvā kanyā-antaḥ-pure niśītʰe rāja-kanyām ekākinīṃ+ sapta-bʰūmika-prāsāda-prānta-gatāṃ+ mugdʰa-sva-bʰāvāṃ+ tvāṃ+ vāsudevaṃ+ manyamānāṃ+ svakīya-mitʰyā-vakra-uktibʰī+ rañjayitvā vātsyāyana-ukta-vidʰinā bʰaja \

Sentence: 41    
kauliko 'pi tad ākarṇya vāsudevarūpī rahas tadā gatvā tatra tām āha \
   
kauliko+ +api tad+ ākarṇya vāsudeva-rūpī rahas+ tadā gatvā tatra tām āha \

Sentence: 42    
rājaputri suptā kiṃ jāgarṣi \
   
rāja-putri suptā kiṃ+ jāgarṣi \

Sentence: 43    
ahaṃ tava kr̥te samudrāt sānurāgo lakṣmīṃ vihāyaiva āgataḥ \
   
ahaṃ+ tava kr̥te samudrāt sa-anurāgo+ lakṣmīṃ+ vihāya_eva_ āgataḥ \

Sentence: 44    
tat kriyatāṃ mayā saha saṃgama iti \
   
tat kriyatāṃ+ mayā saha saṃgama+ iti \

Sentence: 45    
sāpi garuḍārūḍʰaṃ caturbʰujaṃ sāyudʰaṃ kaustubʰopetam avalokya savismayā śayanād uttʰāya provāca \
   
_api garuḍa-ārūḍʰaṃ+ catur-bʰujaṃ+ sa-āyudʰaṃ+ kaustubʰa-upetam avalokya sa-vismayā śayanād+ uttʰāya provāca \

Sentence: 46    
bʰagavann ahaṃ mānuṣī kīṭikāśucir bʰagavāṃs trailokyapāvano vandanīyaś ca \
   
bʰagavann+ ahaṃ+ mānuṣī kīṭika-a-śucir+ bʰagavāṃs+ trailokya-pāvano+ vandanīyaś+ ca \

Sentence: 47    
tat katʰam etad yujyate \
   
tat katʰam etad+ yujyate \

Sentence: 48    
kaulika āha \
   
kaulika+ āha \

Sentence: 49    
subʰage satyam abʰihitaṃ bʰavatyā paraṃ kiṃtu rādʰā nāma me bʰāryā gopakulaprasūtā pratʰamam āsīt \
   
su-bʰage satyam abʰihitaṃ+ bʰavatyā paraṃ+ kiṃtu rādʰā nāma me bʰāryā gopa-kula-prasūtā pratʰamam āsīt \

Sentence: 50    
tvam atrāvatīrṇā \
   
tvam atra_avatīrṇā \

Sentence: 51    
tenāham āyātaḥ \
   
tena_aham āyātaḥ \

Sentence: 52    
ity uktā prāha \
   
ity+ uktā prāha \

Sentence: 53    
bʰagavan yady evaṃ tan me tātaṃ prārtʰaya \
   
bʰagavan yady+ evaṃ+ tan+ me tātaṃ+ prārtʰaya \

Sentence: 54    
so 'py upakalpya tubʰyaṃ māṃ prayaccʰati \
   
so+ +apy+ upakalpya tubʰyaṃ+ māṃ+ prayaccʰati \

Sentence: 55    
kaulika āha \
   
kaulika+ āha \

Sentence: 56    
subʰage nāhaṃ darśanapatʰaṃ mānuṣāṇāṃ gaccʰāmi kiṃ punar ālāpakaraṇaṃ \
   
su-bʰage na_ahaṃ+ darśana-patʰaṃ+ mānuṣāṇāṃ+ gaccʰāmi kiṃ+ punar+ ālāpa-karaṇaṃ+ \

Sentence: 57    
tvaṃ gāndʰarveṇa vivāhenātmānaṃ prayaccʰa \
   
tvaṃ+ gāndʰarveṇa vivāhena_ātmānaṃ+ prayaccʰa \

Sentence: 58    
no cec cʰāpaṃ dattvā sānvayaṃ te pitaraṃ bʰasmasāt kariṣyāmīti \
   
no+ cec+ +cʰāpaṃ+ dattvā sa-anvayaṃ+ te pitaraṃ+ bʰasmasāt kariṣyāmi_iti \

Sentence: 59    
evam abʰidʰāya garuḍād avatīrya savye pāṇau kr̥tvā tāṃ sabʰayāṃ salajjāṃ vepamānāṃ śayyāyām anayat tataś ca rātriśeṣaṃ yāvad vātsyāyanoktavidʰinā niṣevya pratyūṣe 'lakṣito jagāma \
   
evam abʰidʰāya garuḍād+ avatīrya savye pāṇau kr̥tvā tāṃ+ sa-bʰayāṃ+ sa-lajjāṃ+ vepamānāṃ+ śayyāyām anayat tataś+ ca rātri-śeṣaṃ+ yāvad+ vātsyāyana-ukta-vidʰinā niṣevya pratyūṣe +a-lakṣito+ jagāma \

Sentence: 60    
evaṃ tāṃ tasya nityaṃ sevamānasya kālo yāti \
   
evaṃ+ tāṃ+ tasya nityaṃ+ sevamānasya kālo+ yāti \

Sentence: 61    
atʰa kadaācit kañcukinas tasyā adʰarauṣṭʰapravālakʰaṇḍanaṃ dr̥ṣṭvā mitʰaḥ procuḥ \
   
atʰa kadaā-cit kañcukinas+ tasyā+ adʰara-oṣṭʰa-pravāla-kʰaṇḍanaṃ+ dr̥ṣṭvā mitʰaḥ procuḥ \

Sentence: 62    
aho paśyatāsyā rājakanyāyāḥ puruṣopabʰuktāyā iva śarīrāvayavāḥ saṃbʰāvyante \
   
aho paśyata_asyā+ rāja-kanyāyāḥ puruṣa-upabʰuktāyā+ iva śarīra-avayavāḥ saṃbʰāvyante \

Sentence: 63    
tat katʰam ayaṃ surakṣite 'py asmin gr̥ha evaṃvidʰo vyavahāraḥ \
   
tat katʰam ayaṃ+ su-rakṣite +apy+ asmin gr̥hae+ evaṃ-vidʰo+ vyavahāraḥ \

Sentence: 64    
tad rājñe nivedayāmaḥ \
   
tad+ rājñe nivedayāmaḥ \

Sentence: 65    
evaṃ niścitya sarve sametya rājānaṃ procuḥ \
   
evaṃ+ niścitya sarve sametya rājānaṃ+ procuḥ \

Sentence: 66    
deva vayaṃ na vidmaḥ paraṃ surakṣite 'pi kanyāntaḥpure kaścit praviśati tad devaḥ pramāṇam iti \
   
deva vayaṃ+ na vidmaḥ paraṃ+ su-rakṣite +api kanyā-antaḥ-pure kaś-cit praviśati tad+ devaḥ pramāṇam iti \

Sentence: 67    
tac cʰrutvā rājātīva vyākulitacitto devīṃ rahaḥstʰāṃ provāca \
   
tac+ +cʰrutvā rājā_atīva vyākulita-citto+ devīṃ+ rahaḥ-stʰāṃ+ provāca \

Sentence: 68    
devi jñāyatāṃ kim ete kañcukino vadanti \
   
devi jñāyatāṃ+ kim ete kañcukino+ vadanti \

Sentence: 69    
tasya kr̥tāntaḥ kupito yenaitad evaṃ kriyate \
   
tasya kr̥ta-antaḥ kupito+ yena_etad+ evaṃ+ kriyate \

Sentence: 70    
devy api tad ākarṇya vyākulībʰūtā satvaraṃ gatvā tāṃ kʰaṇditādʰarāṃ nakʰavikartitaśarīrāvayavām apaśyat \
   
devy=+ api tad+ ākarṇya vyākulī-bʰūtā sa-tvaraṃ+ gatvā tāṃ+ kʰaṇdita-adʰarāṃ+ nakʰa-vikartita-śarīra-avayavām apaśyat \

Sentence: 71    
āha ca \
   
āha ca \

Sentence: 72    
āḥ pāpe kulakalaṅkini kim evaṃ śīlakʰaṇḍanaṃ kr̥taṃ \
   
āḥ pāpe kula-kalaṅkini kim evaṃ+ śīla-kʰaṇḍanaṃ+ kr̥taṃ+ \

Sentence: 73    
ko 'yaṃ kr̥tāntāvalokitas tvatsakāśam abʰyeti \
   
ko+ +ayaṃ+ kr̥ta-anta-avalokitas+ tvat-sakāśam abʰyeti \

Sentence: 74    
tat katʰyatām evaṃgate 'pi satyaṃ \
   
tat katʰyatām evaṃ-gate +api satyaṃ+ \

Sentence: 75    
tac cʰrutvā sāpi trapādʰomukʰī sakalaṃ viṣṇurūpakaulikavr̥ttāntaṃ nivedayām āsa \
   
tac+ +cʰrutvā _api trapā-adʰo-mukʰī sakalaṃ+ viṣṇu-rūpa-kaulika-vr̥tta-antaṃ+ nivedayām āsa \

Sentence: 76    
sāpi tac cʰrutvā prahasitavadanā pulakāṅkitasarvāṅgī satvaraṃ gatvā rājānam ūce \
   
_api tac+ +cʰrutvā prahasita-vadanā pulaka-aṅkita-sarva-aṅgī sa-tvaraṃ+ gatvā rājānam ūce \

Sentence: 77    
deva diṣṭyā vardʰase \
   
deva diṣṭyā vardʰase \

Sentence: 78    
nityam eva niśītʰe bʰagavān nārāyaṇaḥ kanyakāpārśve 'bʰyeti \
   
nityam eva niśītʰe bʰagavān nārāyaṇaḥ kanyakā-pārśve +abʰyeti \

Sentence: 79    
tena gāndʰarvavivāhena vivāhitā \
   
tena gāndʰarva-vivāhena vivāhitā \

Sentence: 80    
tad adya tvayā mayā ca rātrau vātāyanagatābʰyāṃ niśītʰe draṣṭavyo yato na sa mānuṣaiḥ sahālāpaṃ karoti \
   
tad+ adya tvayā mayā ca rātrau vāta-āyana-gatābʰyāṃ+ niśītʰe draṣṭavyo+ yato+ na sa mānuṣaiḥ saha_ālāpaṃ+ karoti \

Sentence: 81    
tac cʰrutvā harṣitasya rājñas tad dinaṃ varṣaśataprāyam iva katʰaṃcij jagāma \
   
tac+ +cʰrutvā harṣitasya rājñas+ tad+ dinaṃ+ varṣa-śata-prāyam iva katʰaṃ-cij+ jagāma \

Sentence: 82    
tatas tu rātrau nibʰr̥to bʰūtvā rājñīsahito rājā vātāyanastʰo gagaṇāsaktadr̥ṣṭir yāvat tiṣṭʰati tāvad garuḍārūḍʰaṃ taṃ śaṅkʰacakragadāpadmahastaṃ yatʰoktacihnāṅkitaṃ vyomno 'vatarantam apaśyat \
   
tatas+ tu rātrau nibʰr̥to+ bʰūtvā rājñī-sahito+ rājā vāta-āyana-stʰo+ gagaṇa-āsakta-dr̥ṣṭir+ yāvat tiṣṭʰati tāvad+ garuḍa-ārūḍʰaṃ+ taṃ+ śaṅkʰa-cakra-gadā-padma-hastaṃ+ yatʰā-ukta-cihna-aṅkitaṃ+ vyomno+ +avatarantam apaśyat \

Sentence: 83    
tataḥ sudʰāpūraplāvitam ivātmānaṃ manyamānas tām uvāca \
   
tataḥ su-dʰā-pūra-plāvitam iva_ātmānaṃ+ manyamānas+ tām uvāca \

Sentence: 84    
priye nāsty anyo dʰanyataro mattas tvattaś ca yat prasūtiṃ nārāyaṇo bʰajate \
   
priye na_asty+ anyo+ dʰanyataro+ mattas+ tvattaś+ ca yat prasūtiṃ+ nārāyaṇo+ bʰajate \

Sentence: 85    
tat siddʰāḥ sarve 'smākaṃ manoratʰāḥ \
   
tat siddʰāḥ sarve +asmākaṃ+ mano-ratʰāḥ \

Sentence: 86    
adʰunā jāmātr̥prabʰāveṇa sarvā vasumatī vaśe bʰaviṣyati \
   
adʰunā jāmātr̥-prabʰāveṇa sarvā vasumatī vaśe bʰaviṣyati \

Sentence: 87    
evaṃ niścitya sarvaiḥ sīmādʰipaiḥ saha maryādāvyatikramam akarot \
   
evaṃ+ niścitya sarvaiḥ sīma-adʰi-paiḥ saha maryādā-vyatikramam akarot \

Sentence: 88    
te ca taṃ maryādāvyatikrameṇa vartamānam ālokya sarve sametya tena saha vigrahaṃ cakruḥ \
   
te ca taṃ+ maryādā-vyatikrameṇa vartamānam ālokya sarve sametya tena saha vigrahaṃ+ cakruḥ \

Sentence: 89    
atrāntare sa rājā devīmukʰena tāṃ duhitaram uvāca \
   
atra-antare sa rājā devī-mukʰena tāṃ+ duhitaram uvāca \

Sentence: 90    
putri tvayi duhitari stʰitāyāṃ kim evaṃ yujyate yat sarve pārtʰivā mayā saha vigrahaṃ kurvanti \
   
putri tvayi duhitari stʰitāyāṃ+ kim evaṃ+ yujyate yat sarve pārtʰivā+ mayā saha vigrahaṃ+ kurvanti \

Sentence: 91    
tat saṃbodʰyo 'dya bʰartā tvayā yatʰā sa mama śatrūn vyāpādayati \
   
tat saṃbodʰyo+ +adya bʰartā tvayā yatʰā sa mama śatrūn vyāpādayati \

Sentence: 92    
atʰa tayā sa kauliko rātrau savinayamabʰihitaḥ \
   
atʰa tayā sa kauliko+ rātrau sa-vinayam-abʰihitaḥ \

Sentence: 93    
bʰagavaṃs tvayi jāmātari stʰite mama tāto yac cʰatrubʰiḥ paribʰūyate tan na yuktaṃ \
   
bʰagavaṃs+ tvayi jāmātari stʰite mama tāto+ yac+ +cʰatrubʰiḥ paribʰūyate tan+ na yuktaṃ+ \

Sentence: 94    
tat prasādaṃ kr̥tvā sarvāṃs tān vyāpādaya \
   
tat prasādaṃ+ kr̥tvā sarvāṃs+ tān vyāpādaya \

Sentence: 95    
kaulika āha \
   
kaulika+ āha \

Sentence: 96    
subʰage kiyanmātrās tv ete tava pituḥ śatravaḥ \
   
su-bʰage kiyan-mātrās+ tv+ ete tava pituḥ śatravaḥ \

Sentence: 97    
tad viśvastā bʰava kṣaṇenāpi sudarśanacakreṇa sarvāṃs tilaśaḥ kʰaṇḍayiṣyāmi \
   
tad+ viśvastā bʰava kṣaṇena_api su-darśana-cakreṇa sarvāṃs+ tilaśaḥ kʰaṇḍayiṣyāmi \

Sentence: 98    
atʰa gaccʰatā kālena samastadeśaḥ śatrubʰir vyāptaḥ \
   
atʰa gaccʰatā kālena samasta-deśaḥ śatrubʰir+ vyāptaḥ \

Sentence: 99    
asya kevalaṃ sa rājā prākāraśeṣaḥ kr̥taḥ \
   
asya kevalaṃ+ sa rājā prākāra-śeṣaḥ kr̥taḥ \

Sentence: 100    
tatʰāpi vāsudevarūpadʰaraṃ kaulikam ajānan rājā nityam eva viśeṣataḥ karpūrāgurukastūrikādiparimalaviśeṣān nānāprakāravastrabʰakṣyapeyāṃś ca preṣayan duhitr̥mukʰena tam ūce \
   
tatʰā_api vāsudeva-rūpa-dʰaraṃ+ kaulikam a-jānan rājā nityam eva viśeṣataḥ karpūrā-guru-kastūrikā-ādi-parimala-viśeṣān nānā-prakāra-vastra-bʰakṣya-peyāṃś+ ca preṣayan duhitr̥-mukʰena tam ūce \

Sentence: 101    
bʰagavan prabʰāte nūnaṃ stʰānabʰaṅgo bʰaviṣyati yato yavasendʰanakṣayaḥ saṃjātas tatʰā sarvo 'pi janaḥ prahārair jarjaritadehaḥ saṃvr̥tto yoddʰum akṣamaḥ pracuro mr̥taś ca \
   
bʰagavan prabʰāte nūnaṃ+ stʰāna-bʰaṅgo+ bʰaviṣyati yato+ yavasa-indʰana-kṣayaḥ saṃjātas+ tatʰā sarvo+ +api janaḥ prahārair+ jarjarita-dehaḥ saṃvr̥tto+ yoddʰum a-kṣamaḥ pracuro+ mr̥taś+ ca \

Sentence: 102    
tad evaṃ jñātvātra kāle yad ucitaṃ bʰavati tad vidʰeyam iti \
   
tad+ evaṃ+ jñātvā_atra kāle yad+ ucitaṃ+ bʰavati tad+ vidʰeyam iti \

Sentence: 103    
tac cʰrutvā kauliko 'py acintayad yat stʰānabʰaṅge jāte mamānayā saha viyogo bʰaviṣyati tasmād garuḍam āruhya sāyudʰam ātmānam ākāśe darśayāmi \
   
tac+ +cʰrutvā kauliko+ +apy+ acintayad+ yat stʰāna-bʰaṅge jāte mama_anayā saha viyogo+ bʰaviṣyati tasmād+ garuḍam āruhya sa-āyudʰam ātmānam ākāśe darśayāmi \

Sentence: 104    
kadācin māṃ vāsudevaṃ manyamānās te sāśaṅkā rājño yoddʰr̥bʰir hanyante \
   
kadā-cin+ māṃ+ vāsudevaṃ+ manyamānās+ te sa-āśaṅkā+ rājño+ yoddʰr̥bʰir+ hanyante \

Sentence: 105    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 204 
Verse: a    
nirviṣeṇāpi sarpeṇa kartavyā mahatī pʰaṇā \
   
nirviṣeṇa_api sarpeṇa kartavyā mahatī pʰaṇā \

Verse: b    
viṣaṃ bʰavatu bʰūd pʰaṭāṭopo bʰayaṃkaraḥ \\204\\
   
viṣaṃ+ bʰavatu bʰūd+ pʰaṭa-āṭopo+ bʰayaṃ-karaḥ \\204\\
Strophe:   Verse:  


Sentence: 106    
atʰa mama stʰānārtʰa udyatasya mr̥tyur bʰavati tatʰā api sundarataraṃ \
   
atʰa mama stʰāna-artʰae+ udyatasya mr̥tyur+ bʰavati tatʰā_ api sundarataraṃ+ \

Sentence: 107    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 205 
Verse: a    
gavām artʰe brāhmaṇārtʰe svāmyartʰe strīkr̥te atʰavā \
   
gavām artʰe brāhmaṇa-artʰe svāmy=-artʰe strī-kr̥te +atʰa-vā \

Verse: b    
stʰānārtʰe yas tyajet prāṇāṃs tasya lokāḥ sanātanāḥ \\205\\
   
stʰāna-artʰe yas+ tyajet prāṇāṃs+ tasya lokāḥ sanātanāḥ \\205\\
Strophe:   Verse:  


Sentence: 108    
evaṃ niścitya pratyūṣe dantadʰāvanaṃ vidʰāya tām ūce \
   
evaṃ+ niścitya pratyūṣe danta-dʰāvanaṃ+ vidʰāya tām ūce \

Sentence: 109    
subʰage samastaiḥ śatrubʰir hatair annaṃ pānaṃ ca āsvādayiṣyāmi \
   
su-bʰage samastaiḥ śatrubʰir+ hatair+ annaṃ+ pānaṃ+ ca_ āsvādayiṣyāmi \

Sentence: 110    
kiṃ bahunā \
   
kiṃ+ bahunā \

Sentence: 111    
tvayāpi saha saṃgamaṃ tataḥ kariṣyāmi \
   
tvayā_api saha saṃgamaṃ+ tataḥ kariṣyāmi \

Sentence: 112    
paraṃ vācyas tvayā nijapitā yat tvayā prabʰāte sarvasainyena saha nagarān niṣkramya yoddʰavyam ahaṃ cākāśastʰas tān nistejasaḥ kariṣyāmi paścāt sukʰena bʰavatā hantavyāḥ \
   
paraṃ+ vācyas+ tvayā nija-pitā yat tvayā prabʰāte sarva-sainyena saha nagarān+ niṣkramya yoddʰavyam ahaṃ+ ca_ākāśa-stʰas+ tān nistejasaḥ kariṣyāmi paścāt sukʰena bʰavatā hantavyāḥ \

Sentence: 113    
yadi punar ahaṃ tān svayam eva sūdayāmi tat teṣāṃ pāpātmanāṃ vaikuṇṭʰīyā gatiḥ syāt \
   
yadi punar+ ahaṃ+ tān svayam eva sūdayāmi tat teṣāṃ+ pāpa-ātmanāṃ+ vaikuṇṭʰīyā gatiḥ syāt \

Sentence: 114    
tasmāt te tatʰā kartavyā yatʰā palāyanto hanyamānāḥ svargaṃ na gaccʰanti \
   
tasmāt te tatʰā kartavyā+ yatʰā palāyanto+ hanyamānāḥ svargaṃ+ na gaccʰanti \

Sentence: 115    
sāpi tad ākarṇya pituḥ samīpaṃ gatvā sarvaṃ vr̥ttāntaṃ nyavedayat \
   
_api tad+ ākarṇya pituḥ samīpaṃ+ gatvā sarvaṃ+ vr̥tta-antaṃ+ nyavedayat \

Sentence: 116    
rājāpi tasya vākyaṃ śraddadʰānaḥ pratyūṣe samuttʰāya susaṃnaddʰasainyo yuddʰārtʰaṃ nirjagāma \
   
rājā_api tasya vākyaṃ+ śrad-dadʰānaḥ pratyūṣe samuttʰāya su-saṃnaddʰa-sainyo+ yuddʰa-artʰaṃ+ nirjagāma \

Sentence: 117    
kauliko 'pi maraṇakr̥taniścayaś cāpapāṇir gagaṇagatir garuḍārūḍʰo yuddʰāya prastʰitaḥ \
   
kauliko+ +api maraṇa-kr̥ta-niścayaś+ cāpa-pāṇir+ gagaṇa-gatir+ garuḍa-ārūḍʰo+ yuddʰāya prastʰitaḥ \

Sentence: 118    
atrāntare bʰagavatā nārāyaṇenātītānāgatavartamānavedinā smr̥tamātro vainateyaḥ saṃprāpto vihasya proktaḥ \
   
atra-antare bʰagavatā nārāyaṇena_atīta-an-āgata-vartamāna-vedinā smr̥ta-mātro+ vainateyaḥ saṃprāpto+ vihasya proktaḥ \

Sentence: 119    
bʰo garutmañ jānāsi tvaṃ yan mama rūpeṇa kauliko dārumayagaruḍe samārūḍʰo rājakanyāṃ kāmayate \
   
bʰo+ garutmañ+ jānāsi tvaṃ+ yan+ mama rūpeṇa kauliko+ dāru-maya-garuḍe samārūḍʰo+ rāja-kanyāṃ+ kāmayate \

Sentence: 120    
so 'bravīt \
   
so+ +abravīt \

Sentence: 121    
deva sarvaṃ jñāyate tac ceṣṭitaṃ \
   
deva sarvaṃ+ jñāyate tac+ ceṣṭitaṃ+ \

Sentence: 122    
tat kiṃ kurmaḥ sāṃprataṃ \
   
tat kiṃ+ kurmaḥ sāṃprataṃ+ \

Sentence: 123    
śrībʰagavān āha \
   
śrī-bʰagavān āha \

Sentence: 124    
adya kauliko maraṇe kr̥taniścayo vihitaniyamo yuddʰārtʰe vinirgataḥ \
   
adya kauliko+ maraṇe kr̥ta-niścayo+ vihita-niyamo+ yuddʰa-artʰe vinirgataḥ \

Sentence: 125    
sa nūnaṃ pradʰānakṣatriyaśarāhato nidʰanam eṣyati \
   
sa nūnaṃ+ pradʰāna-kṣatriya-śara-āhato+ nidʰanam eṣyati \

Sentence: 126    
tasmin hate sarvo jano vadiṣyati yat prabʰūtakṣatriyair militvā vāsudevo garuḍaś ca nipātitaḥ \
   
tasmin hate sarvo+ jano+ vadiṣyati yat prabʰūta-kṣatriyair+ militvā vāsudevo+ garuḍaś+ ca nipātitaḥ \

Sentence: 127    
tataḥ paraṃ loka āvayoḥ pūjāṃ na kariṣyati \
   
tataḥ paraṃ+ loka+ āvayoḥ pūjāṃ+ na kariṣyati \

Sentence: 128    
tatas tvaṃ drutataraṃ tatra dārumayagaruḍe saṃkramaṇaṃ kuru \
   
tatas+ tvaṃ+ drutataraṃ+ tatra dāru-maya-garuḍe saṃkramaṇaṃ+ kuru \

Sentence: 129    
aham api kaulikaśarīra āveśaṃ kariṣyāmi yena sa śatrūn vyāpādayati \
   
aham api kaulika-śarīrae+ āveśaṃ+ kariṣyāmi yena sa śatrūn vyāpādayati \

Sentence: 130    
tataś ca śatruvadʰād āvayor māhātmyavr̥ddʰiḥ syāt \
   
tataś+ ca śatru-vadʰād+ āvayor+ māhātmya-vr̥ddʰiḥ syāt \

Sentence: 131    
atʰa tatʰeti pratipanne śrībʰagavānnārāyaṇas taccʰarīre saṃkramaṇam akarot \
   
atʰa tatʰā_iti pratipanne śrī-bʰagavān-nārāyaṇas+ tac-cʰarīre saṃkramaṇam akarot \

Sentence: 132    
tato bʰagavanmāhātmyena gaganastʰaḥ sa kaulikaḥ śaṅkʰacakragadācāpacihnitaḥ kṣaṇād eva līlayā eva sarvān api pradʰānakṣatriyān nistejasaś cakāra \
   
tato+ bʰagavan-māhātmyena gagana-stʰaḥ sa kaulikaḥ śaṅkʰa-cakra-gadā-cāpa-cihnitaḥ kṣaṇād+ eva līlayā_ eva sarvān api pradʰāna-kṣatriyān nistejasaś+ cakāra \

Sentence: 133    
tatas tena rājñā svasainyaparivr̥tena jitā nihatāś ca te sarve 'pi śatravaḥ \
   
tatas+ tena rājñā sva-sainya-parivr̥tena jitā+ nihatāś+ ca te sarve +api śatravaḥ \

Sentence: 134    
jātaś ca lokamadʰye pravādo yatʰānena viṣṇujāmātr̥prabʰāveṇa sarve śatravo nihatā iti \
   
jātaś+ ca loka-madʰye pravādo+ yatʰā_anena viṣṇu-jāmātr̥-prabʰāveṇa sarve śatravo+ nihatā+ iti \

Sentence: 135    
kauliko 'pi tān hatān dr̥ṣṭvā pramuditamanā gaganād avatīrṇaḥ san yāvad rājāmātyapauralokās taṃ nagaravāstavyaṃ kaulikaṃ paśyanti tataḥ pr̥ṣṭaḥ kim etad iti \
   
kauliko+ +api tān hatān dr̥ṣṭvā pramudita-manā+ gaganād+ avatīrṇaḥ san yāvad+ rāja-amātya-paura-lokās+ taṃ+ nagara-vāstavyaṃ+ kaulikaṃ+ paśyanti tataḥ pr̥ṣṭaḥ kim etad+ iti \

Sentence: 136    
tataḥ so 'pi mūlād ārabʰya sarvaṃ pra=gvr̥ttāntaṃ nyavedayat \
   
tataḥ so+ +api mūlād+ ārabʰya sarvaṃ+ pra=g-vr̥tta-antaṃ+ nyavedayat \

Sentence: 137    
tataś ca kaulikasāhasānurañjitamanasā śatruvadʰād avāptatejasā rājñā rājakanyā sakalajanapratyakṣaṃ vivāhavidʰinā tasmai samarpitā deśaś ca pradattaḥ \
   
tataś+ ca kaulika-sāhasa-anurañjita-manasā śatru-vadʰād+ avāpta-tejasā rājñā rāja-kanyā sakala-jana-pratyakṣaṃ+ vivāha-vidʰinā tasmai samarpitā deśaś+ ca pradattaḥ \

Sentence: 138    
kauliko 'pi tayā sārdʰaṃ pañcaprakāraṃ jīvalokasāraṃ viṣayasukʰam anubʰavan kālaṃ nināya \\
   
kauliko+ +api tayā sārdʰaṃ+ pañca-prakāraṃ+ jīva-loka-sāraṃ+ viṣaya-sukʰam anubʰavan kālaṃ+ nināya \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.