TITUS
Pancatantra
Part No. 4
Previous part

Chapter: 4  Kathā 4


Sentence: 1    asti kasmiṃścid viviktapradeśe maṭʰāyatanaṃ \
   
asti kasmiṃś-cid+ vivikta-pradeśe maṭʰa-āyatanaṃ+ \

Sentence: 2    
tatra devaśarmā nāma parivrājakaḥ prativasati sma \
   
tatra devaśarmā nāma parivrājakaḥ prativasati sma \

Sentence: 3    
tasyānekasādʰujanadattasūkṣmavastravikrayavaśāt kālena mahatī vittamātrā saṃjātā \
   
tasya_an-eka-sādʰu-jana-datta-sūkṣma-vastra-vikraya-vaśāt kālena mahatī vitta-mātrā saṃjātā \

Sentence: 4    
tataḥ sa na kasyacid viśvasiti \
   
tataḥ sa na kasya-cid+ viśvasiti \

Sentence: 5    
naktaṃdinaṃ kakṣāntarāt tāṃ mātrāṃ na muñcati \
   
naktaṃ-dinaṃ+ kakṣa-antarāt tāṃ+ mātrāṃ+ na muñcati \

Sentence: 6    
atʰa sādʰu cedam ucyate \
   
atʰa sādʰu ca_idam ucyate \


Strophe: 163 
Verse: a    
artʰānām arjane duḥkʰam arjitānāṃ ca rakṣaṇe \
   
artʰānām arjane duḥkʰam arjitānāṃ+ ca rakṣaṇe \

Verse: b    
āye duḥkʰaṃ vyaye duḥkʰaṃ dʰig artʰāḥ kaṣṭasaṃśrayāḥ \\163\\
   
āye duḥkʰaṃ+ vyaye duḥkʰaṃ+ dʰig+ artʰāḥ kaṣṭa-saṃśrayāḥ \\163\\
Strophe:   Verse:  


Sentence: 7    
atʰāṣāḍʰabʰūtir nāma paravittāpahārakas tām artʰamātrāṃ tasya kakṣāntaragatāṃ lakṣayitvā vyacintayat \
   
atʰa_āṣāḍʰabʰūtir+ nāma para-vitta-apahārakas+ tām artʰa-mātrāṃ+ tasya kakṣa-antara-gatāṃ+ lakṣayitvā vyacintayat \

Sentence: 8    
katʰaṃ mayāsyeyam artʰamātrā hartavyeti \
   
katʰaṃ+ mayā_asya_iyam artʰa-mātrā hartavyā_iti \

Sentence: 9    
tad atra maṭʰe tāvad dr̥ḍʰaśilāsaṃcayavaśād bʰittibʰedo 'pi nāsty uccais taratvāc ca dvāreṇa praveśo nāsti tadartʰaṃ māyā-vacanair viśvāsya ccʰātratāṃ vrajāmi yena sa viśvastaḥ kadā-cid viśvāsam eti \
   
tad+ atra maṭʰe tāvad+ dr̥ḍʰa-śilā-saṃcaya-vaśād+ bʰitti-bʰedo+ +api na_asty+ uccais+ taratvāc+ ca dvāreṇa praveśo+ na_asti tad-artʰaṃ+ māyā-vacanair+ viśvāsya ccʰātratāṃ+ vrajāmi yena sa viśvastaḥ kadā-cid+ viśvāsam eti \

Sentence: 10    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 164 
Verse: a    
nāvidagdʰaḥ priyaṃ brūyāt spʰuṭavaktā na vañcakaḥ \
   
na_a-vidagdʰaḥ priyaṃ+ brūyāt spʰuṭa-vaktā na vañcakaḥ \

Verse: b    
niḥspr̥ho nādʰikārī syān nākāmī maṇḍanapriyaḥ \\164\\
   
niḥspr̥ho+ na_adʰikārī syān+ na_a-kāmī maṇḍana-priyaḥ \\164\\
Strophe:   Verse:  


Sentence: 11    
evaṃ niścitya tasyāntikam upagamyauṃ namaḥ śivāyeti proccārya sāṣṭāṅgaṃ praṇamya sapraśrayam uvāca \
   
evaṃ+ niścitya tasya_antikam upagamya_oṃ+ namaḥ śivāya_iti proccārya sa-aṣṭa-aṅgaṃ+ praṇamya sa-praśrayam uvāca \

Sentence: 12    
bʰagavann asāraḥ saṃsāro 'yaṃ girinadīvegopamaṃ yauvanaṃ tr̥ṇāgnisamaṃ jīvitaṃ śaradabʰraccʰāyāsadr̥śā bʰogāḥ svapnasadr̥śo mitraputrakalatrabʰr̥tyavargasaṃyogaḥ \
   
bʰagavann+ a-sāraḥ saṃsāro+ +ayaṃ+ giri-nadī-vega-upamaṃ+ yauvanaṃ+ tr̥ṇa-agni-samaṃ+ jīvitaṃ+ śarad-abʰra-ccʰāyā-sadr̥śā+ bʰogāḥ svapna-sadr̥śo+ mitra-putra-kalatra-bʰr̥tya-varga-saṃyogaḥ \

Sentence: 13    
evaṃ mayā samyak parijñātaṃ \
   
evaṃ+ mayā samyak parijñātaṃ+ \

Sentence: 14    
tat kiṃ kurvato me saṃsārasamudrottaraṇaṃ bʰaviṣyati \
   
tat kiṃ+ kurvato+ me saṃsāra-samudra-uttaraṇaṃ+ bʰaviṣyati \

Sentence: 15    
tac cʰrutvā sa sādaram āha \
   
tac+ +cʰrutvā sa sa-ādaram āha \

Sentence: 16    
vatsa dʰanyo 'si yat pratʰame vayasy evaṃ viraktibʰāvaḥ \
   
vatsa dʰanyo+ +asi yat pratʰame vayasy+ evaṃ+ virakti-bʰāvaḥ \

Sentence: 17    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 165 
Verse: a    
pūrve vayasi yaḥ śāntaḥ sa śānta iti me matiḥ \
   
pūrve vayasi yaḥ śāntaḥ sa śānta+ iti me matiḥ \

Verse: b    
dʰātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate \\165\\
   
dʰātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate \\165\\


Strophe: 166  
Verse: a    
ādau citte tataḥ kāye satāṃ saṃpadyate jarā \
   
ādau citte tataḥ kāye satāṃ+ saṃpadyate jarā \

Verse: b    
asatāṃ tu punaḥ kāye naiva citte kadācana \\166\\
   
a-satāṃ+ tu punaḥ kāye na_eva citte kadā-cana \\166\\
Strophe:   Verse:  


Sentence: 18    
yac ca māṃ saṃsārasāgarottaraṇopāyaṃ pr̥ccʰasi tac cʰrūyatāṃ \
   
yac+ ca māṃ+ saṃsāra-sāgara-uttaraṇa-upāyaṃ+ pr̥ccʰasi tac+ +cʰrūyatāṃ+ \


Strophe: 167 
Verse: a    
śūdro yadi vānyo 'pi caṇḍālo 'pi jaṭādʰaraḥ \
   
śūdro+ yadi _anyo+ +api caṇḍālo+ +api jaṭa-ādʰaraḥ \

Verse: b    
dīkṣitaḥ śivamantreṇa sabʰasmāṅgī śivo bʰavet \\167\\
   
dīkṣitaḥ śiva-mantreṇa sa-bʰasma-aṅgī śivo+ bʰavet \\167\\


Strophe: 148  
Verse: a    
ṣaḍakṣareṇa mantreṇa puṣpam ekam api svayaṃ \
   
ṣaḍ-akṣareṇa mantreṇa puṣpam ekam api svayaṃ+ \

Verse: b    
liṅgasya mūrdʰni yo dadyān na sa bʰūyo 'bʰijāyate \\148\\
   
liṅgasya mūrdʰni yo+ dadyān+ na sa bʰūyo+ +abʰijāyate \\148\\
Strophe:   Verse:  


Sentence: 19    
tac cʰrutvāṣāḍʰabʰūtiḥ pādau gr̥hītvā sapraśrayam idam āha \
   
tac+ +cʰrutvā_āṣāḍʰabʰūtiḥ pādau gr̥hītvā sa-praśrayam idam āha \

Sentence: 20    
bʰagavan dīkṣayā me 'nugrahaṃ kuru \
   
bʰagavan dīkṣayā me +anugrahaṃ+ kuru \

Sentence: 21    
tato devaśarmāha \
   
tato+ devaśarma_āha \

Sentence: 22    
vatsānugrahaṃ te kariṣyāmi paraṃtu rātrau tvayā maṭʰamadʰye na praveṣṭavyaṃ yatkāraṇaṃ niḥsaṅgatā yatīnāṃ yujyate tava mamāpi ca \
   
vatsa_anugrahaṃ+ te kariṣyāmi paraṃtu rātrau tvayā maṭʰa-madʰye na praveṣṭavyaṃ+ yat-kāraṇaṃ+ niḥsaṅgatā yatīnāṃ+ yujyate tava mama_api ca \

Sentence: 23    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 169 
Verse: a    
durmantrān nr̥patir vinaśyati yatiḥ saṅgāt suto lālanād vipro 'nadʰyayanāt kulaṃ kutanayāt snehaḥ pravāsāśrayāt \
   
dur-mantrān+ nr̥-patir+ vinaśyati yatiḥ saṅgāt suto+ lālanād+ vipro+ +an-adʰyayanāt kulaṃ+ ku-tanayāt snehaḥ pravāsa-āśrayāt \

Verse: b    
maitrī cāpraṇayāt samr̥ddʰir anayāc cʰīlaṃ kʰalopāsanāt strī garvād anavekṣaṇād api kr̥ṣis tyāgāt pramādād dʰanaṃ \\169\\
   
maitrī ca_a-praṇayāt samr̥ddʰir+ an-ayāc+ +cʰīlaṃ+ kʰala-upāsanāt strī garvād+ an-avekṣaṇād+ api kr̥ṣis+ tyāgāt pramādād+ dʰanaṃ+ \\169\\
Strophe:   Verse:  


Sentence: 24    
tat tvayā vratagrahaṇānantaraṃ maṭʰadvāre tr̥ṇakuṭīrake śayanīyaṃ \
   
tat tvayā vrata-grahaṇa-an-antaraṃ+ maṭʰa-dvāre tr̥ṇa-kuṭīrake śayanīyaṃ+ \

Sentence: 25    
sa cāha \
   
sa ca_āha \

Sentence: 26    
bʰagavan bʰavadādeśaḥ pramāṇaṃ \
   
bʰagavan bʰavad-ādeśaḥ pramāṇaṃ+ \

Sentence: 27    
paratra hi tena prayojanaṃ \
   
paratra hi tena prayojanaṃ+ \

Sentence: 28    
atʰa kr̥taśayanasamayaṃ devaśarmānugrahaṃ kr̥tvā śāstroktavidʰinā śiṣyatām anayat \
   
atʰa kr̥ta-śayana-samayaṃ+ devaśarma-anugrahaṃ+ kr̥tvā śāstra-ukta-vidʰinā śiṣyatām anayat \

Sentence: 29    
so 'pi hastapādāvamardanādiparicaryayā taṃ paritoṣam anayat \
   
so+ +api hasta-pāda-avamardana-ādi-paricaryayā taṃ+ paritoṣam anayat \

Sentence: 30    
punas tatʰāpi muniḥ kakṣāntarān mātrāṃ na muñcati \
   
punas+ tatʰā_api muniḥ kakṣa-antarān+ mātrāṃ+ na muñcati \

Sentence: 31    
atʰaivaṃ gaccʰati kāla āṣāḍʰabʰūtiś cintayām āsa \
   
atʰa_evaṃ+ gaccʰati kālae+ āṣāḍʰabʰūtiś+ cintayām āsa \

Sentence: 32    
aho na katʰaṃcid eṣa me viśvāsam eti \
   
aho na katʰaṃ-cid eṣa me viśvāsam eti \

Sentence: 33    
tat kiṃ divāpi śastreṇa mārayāmi kiṃ viṣaṃ prayaccʰāmi kiṃ paśum iva vyāpādayāmīti \
   
tat kiṃ+ divā_api śastreṇa mārayāmi kiṃ+ viṣaṃ+ prayaccʰāmi kiṃ+ paśum iva vyāpādayāmi_iti \

Sentence: 34    
evaṃ cintayatas tasya devaśarmaṇo 'pi śiṣyaputraḥ kaścit paribʰramann āmantraṇāya samāyātaḥ \
   
evaṃ+ cintayatas+ tasya devaśarmaṇo+ +api śiṣya-putraḥ kaś-cit paribʰramann+ āmantraṇāya samāyātaḥ \

Sentence: 35    
āha ca \
   
āha ca \

Sentence: 36    
bʰagavan pavitrāropaṇakr̥te mama gr̥ham āgamyatām iti \
   
bʰagavan pavitra-āropaṇa-kr̥te mama gr̥ham āgamyatām iti \

Sentence: 37    
tac cʰrutvā devaśarmāṣāḍʰabʰūtinā saha hr̥ṣṭamanāḥ prastʰitaḥ \
   
tac+ +cʰrutvā devaśarmā_āṣāḍʰabʰūtinā saha hr̥ṣṭa-manāḥ prastʰitaḥ \

Sentence: 38    
atʰaivaṃ gaccʰator agre kācin nadī samāyātā \
   
atʰa_evaṃ+ gaccʰator+ agre kā-cin+ nadī samāyātā \

Sentence: 39    
tāṃ dr̥ṣṭvā mātrāṃ kakṣāntarād avatārya kantʰāmadʰye suguptāṃ nidʰāya snātvā devārcanaṃ vidʰāya tadanantaram āṣāḍʰabʰūtim idam āha \
   
tāṃ+ dr̥ṣṭvā mātrāṃ+ kakṣa-antarād+ avatārya kantʰā-madʰye su-guptāṃ+ nidʰāya snātvā deva-arcanaṃ+ vidʰāya tad-an-antaram āṣāḍʰabʰūtim idam āha \

Sentence: 40    
bʰo āṣāḍʰabʰūte yāvad ahaṃ purīṣotsargaṃ vidʰāya āgaccʰāmi tāvad eṣā kantʰā yogeśvarasya sāvadʰānena rakṣaṇīyā \
   
bʰo+ āṣāḍʰabʰūte yāvad+ ahaṃ+ purīṣa-utsargaṃ+ vidʰāya_ āgaccʰāmi tāvad+ eṣā kantʰā yoga-īśvarasya sa-avadʰānena rakṣaṇīyā \

Sentence: 41    
ity uktvā gataḥ \
   
ity+ uktvā gataḥ \

Sentence: 42    
āṣāḍʰabʰūtir api tasminn adarśanībʰūte mātrām ādāya satvaraṃ prastʰitaḥ \
   
āṣāḍʰabʰūtir+ api tasminn+ a-darśanī-bʰūte mātrām ādāya sa-tvaraṃ+ prastʰitaḥ \

Sentence: 43    
devaśarmāpi ccʰātraguṇānurañjitamanāḥ suviśvasto yāvad upaviṣṭas tiṣṭʰati tāvat suvarṇaromadehayūtʰamadʰye huḍuyuddʰam apaśyat \
   
devaśarmā_api ccʰātra-guṇa-anurañjita-manāḥ su-viśvasto+ yāvad+ upaviṣṭas+ tiṣṭʰati tāvat suvarṇa-roma-deha-yūtʰa-madʰye huḍu-yuddʰam apaśyat \

Sentence: 44    
atʰa roṣavaśādd huḍuyugalasya dūram apasaraṇaṃ kr̥tvā bʰūyo 'pi samupetya lalāṭapaṭṭābʰyāṃ praharato bʰūri rudʰiraṃ patati \
   
atʰa roṣa-vaśādd+ huḍu-yugalasya dūram apasaraṇaṃ+ kr̥tvā bʰūyo+ +api samupetya lalāṭa-paṭṭābʰyāṃ+ praharato+ bʰūri rudʰiraṃ+ patati \

Sentence: 45    
tac ca jambuko jihvālaulyād raṅgabʰūmiṃ praviśya āsvādayati \
   
tac+ ca jambuko+ jihvā-laulyād+ raṅga-bʰūmiṃ+ praviśya_ āsvādayati \

Sentence: 46    
devaśarmāpi vilokyācintayat \
   
devaśarmā_api vilokya_acintayat \

Sentence: 47    
aho mandamatir ayaṃ jambukaḥ \
   
aho manda-matir+ ayaṃ+ jambukaḥ \

Sentence: 48    
yadi katʰam apy anayoḥ saṇgʰaṭṭe patiṣyati tan nūnaṃ mr̥tyum eṣyatīti tarkayāmi \
   
yadi katʰam apy+ anayoḥ saṇgʰaṭṭe patiṣyati tan+ nūnaṃ+ mr̥tyum eṣyati_iti tarkayāmi \

Sentence: 49    
atrāntare tatʰaiva raktāsvādanalaulyān madʰye praviśaṃs tayoḥ śiraḥsaṃpāte patito mr̥taś ca śr̥gālaḥ \
   
atra-antare tatʰā_eva rakta-āsvādana-laulyān+ madʰye praviśaṃs+ tayoḥ śiraḥ-saṃpāte patito+ mr̥taś+ ca śr̥gālaḥ \

Sentence: 50    
devaśarmāpi taṃ śocamāno mātrām uddiśya śanaiḥ śanaiḥ prastʰito yāvad āṣāḍʰabʰūtiṃ na paṣyati tataś cautsukyena śaucaṃ vidʰāya yāvat kantʰām ālokayati tāvan mātrāṃ na paśyati \
   
devaśarmā_api taṃ+ śocamāno+ mātrām uddiśya śanaiḥ śanaiḥ prastʰito+ yāvad+ āṣāḍʰabʰūtiṃ+ na paṣyati tataś+ ca_autsukyena śaucaṃ+ vidʰāya yāvat kantʰām ālokayati tāvan+ mātrāṃ+ na paśyati \

Sentence: 51    
tataś ca muṣito 'smīti jalpan pr̥tʰivītale nipapāta \
   
tataś+ ca muṣito+ +asmi_iti jalpan+ pr̥tʰivī-tale nipapāta \

Sentence: 52    
tataḥ kṣaṇāc cetanāṃ labdʰvā bʰūyo 'pi samuttʰāya pʰūtkartum ārabdʰaḥ \
   
tataḥ kṣaṇāc+ cetanāṃ+ labdʰvā bʰūyo+ +api samuttʰāya pʰūt-kartum ārabdʰaḥ \

Sentence: 53    
bʰo āṣāḍʰabʰūte kva māṃ vañcayitvā gato 'si \
   
bʰo+ āṣāḍʰabʰūte kva māṃ+ vañcayitvā gato+ +asi \

Sentence: 54    
tad dehi me prativacanaṃ \
   
tad+ dehi me prativacanaṃ+ \

Sentence: 55    
evaṃ bahu vilapya tasya padapaddʰatim anveṣayañ śanaiḥ śanaiḥ prastʰitaḥ \
   
evaṃ+ bahu vilapya tasya pada-paddʰatim anveṣayañ+ śanaiḥ śanaiḥ prastʰitaḥ \

Sentence: 56    
evaṃ sa gaccʰan saṃdʰyāsamaye kaṃcid grāmam āsasāda \
   
evaṃ+ sa gaccʰan saṃdʰyā-samaye kaṃ-cid+ grāmam āsasāda \

Sentence: 57    
atʰa tasmād grāmāt kaścit kaulikaḥ sabʰāryo madyapānakr̥te samīpavartini nagare prastʰitaḥ \
   
atʰa tasmād+ grāmāt kaś-cit kaulikaḥ sa-bʰāryo+ madya-pāna-kr̥te samīpa-vartini nagare prastʰitaḥ \

Sentence: 58    
devaśarmāpi tam ālokya provāca \
   
devaśarmā_api tam ālokya provāca \

Sentence: 59    
bʰo bʰadra vayaṃ sūryoḍʰā atitʰayas tavāntikaṃ prāptāḥ \
   
bʰo+ bʰadra vayaṃ+ sūrya-ūḍʰā+ atitʰayas+ tava_antikaṃ+ prāptāḥ \

Sentence: 60    
na kam apy atra grāme jānīmaḥ \
   
na kam apy+ atra grāme jānīmaḥ \

Sentence: 61    
tad gr̥hyatām atitʰidʰarmaḥ \
   
tad+ gr̥hyatām atitʰi-dʰarmaḥ \

Sentence: 62    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 170 
Verse: a    
saṃprāpto yo 'titʰiḥ sāyaṃ sūryoḍʰo gr̥hamedʰināṃ \
   
saṃprāpto+ yo+ +atitʰiḥ sāyaṃ+ sūrya-ūḍʰo+ gr̥ha-medʰināṃ+ \

Verse: b    
pūjayā tasya devatvaṃ labʰante gr̥hamedʰinaḥ \\170\\
   
pūjayā tasya devatvaṃ+ labʰante gr̥ha-medʰinaḥ \\170\\
Strophe:   Verse:  


Sentence: 63    
tatʰā ca \
   
tatʰā ca \


Strophe: 171 
Verse: a    
tr̥ṇāni bʰūmir udakaṃ vāk caturtʰī ca sūnr̥tā \
   
tr̥ṇāni bʰūmir+ udakaṃ+ vāk caturtʰī ca sūnr̥tā \

Verse: b    
satām etāni harmyeṣu noccʰidyante kadācana \\171\\
   
satām etāni harmyeṣu na_uccʰidyante kadā-cana \\171\\


Strophe: 172  
Verse: a    
svāgatenāgnayas tr̥ptā āsanena śatakratuḥ \
   
sv-āgatena_agnayas+ tr̥ptā+ āsanena śata-kratuḥ \

Verse: b    
pādaśaucena govindo 'rdʰyāc cʰambʰus tatʰātitʰeḥ \\172\\
   
pāda-śaucena govindo+ ardʰyāc+ +cʰambʰus+ tatʰā_atitʰeḥ \\172\\
Strophe:   Verse:  


Sentence: 64    
kauliko 'pi tac cʰrutvā bʰāryām āha \
   
kauliko+ +api tac+ +cʰrutvā bʰāryām āha \

Sentence: 65    
priye gaccʰa tvam atitʰim ādāya gr̥haṃ prati \
   
priye gaccʰa tvam atitʰim ādāya gr̥haṃ+ prati \

Sentence: 66    
pādaśaucabʰojanaśayanādibʰiḥ satkr̥tya tvaṃ tatra eva tiṣṭʰa \
   
pāda-śauca-bʰojana-śayana-ādibʰiḥ sat-kr̥tya tvaṃ+ tatra_ eva tiṣṭʰa \

Sentence: 67    
ahaṃ tava kr̥te prabʰūtam āsavam āneṣye \
   
ahaṃ+ tava kr̥te prabʰūtam āsavam āneṣye \

Sentence: 68    
evam uktvā prastʰitaḥ \
   
evam uktvā prastʰitaḥ \

Sentence: 69    
sāpi bʰāryā puṃścalī tam ādāya prahasitavadanā devadattaṃ dʰyāyantī gr̥haṃ pratastʰe \
   
_api bʰāryā puṃś-calī tam ādāya prahasita-vadanā devadattaṃ+ dʰyāyantī gr̥haṃ+ pratastʰe \

Sentence: 70    
atʰa sādʰu cedam ucyate \
   
atʰa sādʰu ca_idam ucyate \


Strophe: 173 
Verse: a    
durdivase asitapakṣe duḥsaṃcārāsu nagaravītʰīṣu \
   
dur-divase +asita-pakṣe duḥ-saṃcārāsu nagara-vītʰīṣu \

Verse: b    
patyau videśayāte paraṃ sukʰaṃ jagʰanacapalāyāḥ \\173\\
   
patyau videśa-yāte paraṃ+ sukʰaṃ+ jagʰana-capalāyāḥ \\173\\
Strophe:   Verse:  


Sentence: 71    
tatʰā ca \
   
tatʰā ca \


Strophe: 174 
Verse: a    
paryaṅkeṣv āstaraṇaṃ patim anukūlaṃ manoharaṃ śayanaṃ \
   
paryaṅkeṣv+ āstaraṇaṃ+ patim anukūlaṃ+ mano-haraṃ+ śayanaṃ+ \

Verse: b    
tr̥ṇam iva lagʰu manyante kāminyaś cauryaratalubdʰāḥ \\174\\
   
tr̥ṇam iva lagʰu manyante kāminyaś+ caurya-rata-lubdʰāḥ \\174\\
Strophe:   Verse:  


Sentence: 72    
tatʰā ca \
   
tatʰā ca \


Strophe: 175 
Verse: a    
keliḥ pradahati majjāṃ śr̥ṅgāro 'stʰīni cāṭavaḥ kaṭavaḥ \
   
keliḥ pradahati majjāṃ+ śr̥ṅgāro+ +astʰīni cāṭavaḥ kaṭavaḥ \

Verse: b    
bandʰakyāḥ paritoṣo na syād anabʰīṣṭadaṃpatyoḥ \\175\\
   
bandʰakyāḥ paritoṣo+ na syād+ an-abʰīṣṭa-daṃ-patyoḥ \\175\\


Strophe: 176  
Verse: a    
kulapatanaṃ janagarhāṃ bandʰanam api jīvitavyasaṃdehaṃ \
   
kula-patanaṃ+ jana-garhāṃ+ bandʰanam api jīvitavya-saṃdehaṃ+ \

Verse: b    
aṅgīkaroti tatkṣaṇam abalā parapuruṣasaṃraktā \\176\\
   
aṅgī-karoti tat-kṣaṇam a-balā para-puruṣa-saṃraktā \\176\\
Strophe:   Verse:  


Sentence: 73    
atʰa gr̥haṃ gatvā devaśarmaṇe gatāstaraṇāṃ bʰagnāṃ kʰaṭvāṃ samarpyedam āha \
   
atʰa gr̥haṃ+ gatvā devaśarmaṇe gata-āstaraṇāṃ+ bʰagnāṃ+ kʰaṭvāṃ+ samarpya_idam āha \

Sentence: 74    
bʰo bʰagavan yāvad ahaṃ grāmād āgatāṃ svasakʰīṃ saṃbʰāvya drutam āgaccʰāmi tāvat tvayā madgr̥he 'pramattena bʰāvyaṃ \
   
bʰo+ bʰagavan yāvad+ ahaṃ+ grāmād+ āgatāṃ+ sva-sakʰīṃ+ saṃbʰāvya drutam āgaccʰāmi tāvat tvayā mad-gr̥he +a-pramattena bʰāvyaṃ+ \

Sentence: 75    
evam abʰidʰāya śr̥ṅgāravidʰiṃ vidʰāya yāvad devadattam uddiśya vrajati tāvat saṃmukʰo madavihvalāṅgo muktakeśaḥ pade pade skʰalan gr̥hītamadyabʰāṇḍas tasyāḥ patiḥ samāyātaḥ \
   
evam abʰidʰāya śr̥ṅgāra-vidʰiṃ+ vidʰāya yāvad+ devadattam uddiśya vrajati tāvat saṃmukʰo+ mada-vihvala-aṅgo+ mukta-keśaḥ pade pade skʰalan gr̥hīta-madya-bʰāṇḍas+ tasyāḥ patiḥ samāyātaḥ \

Sentence: 76    
taṃ ca dr̥ṣṭvā drutataraṃ vyāgʰuṭya svagr̥haṃ praviśya muktaśr̥ṅgārā yatʰāpūrvam abʰavat \
   
taṃ+ ca dr̥ṣṭvā drutataraṃ+ vyāgʰuṭya sva-gr̥haṃ+ praviśya mukta-śr̥ṅgārā yatʰā-pūrvam abʰavat \

Sentence: 77    
kauliko 'pi tāṃ kr̥tādbʰutaśr̥ṅgārāṃ palāyamānāṃ vilokya prāg eva karṇaparaṃparayā tasyā apavādaśravaṇāt kṣubʰitahr̥dayaḥ svākāraṃ nigūhamānaḥ sadaivāste \
   
kauliko+ +api tāṃ+ kr̥ta-adbʰuta-śr̥ṅgārāṃ+ palāyamānāṃ+ vilokya prāg+ eva karṇa-paraṃ-parayā tasyā+ apavāda-śravaṇāt kṣubʰita-hr̥dayaḥ sva-ākāraṃ+ nigūhamānaḥ sadā_eva_āste \

Sentence: 78    
tataś ca tatʰāvidʰaṃ ceṣṭitam avalokya dr̥ṣṭapratyayaḥ krodʰavaśago gr̥haṃ praviṣya tām āha \
   
tataś+ ca tatʰā-vidʰaṃ+ ceṣṭitam avalokya dr̥ṣṭa-pratyayaḥ krodʰa-vaśa-go+ gr̥haṃ+ praviṣya tām āha \

Sentence: 79    
puṃścali kva prastʰitāsi \
   
puṃś-cali kva prastʰitā_asi \

Sentence: 80    
provāca \
   
provāca \

Sentence: 81    
ahaṃ tvatsakāśād āgatā na kutracin nirgatā \
   
ahaṃ+ tvat-sakāśād+ āgatā na kutra-cin+ nirgatā \

Sentence: 82    
tat kiṃ madyavaśād aprastutaṃ vadasi \
   
tat kiṃ+ madya-vaśād+ a-prastutaṃ+ vadasi \

Sentence: 83    
atʰa sādʰu cedam ucyate \
   
atʰa sādʰu ca_idam ucyate \


Strophe: 177 
Verse: a    
vaikalyaṃ dʰaraṇīpātam ayatʰocitajalpanaṃ \
   
vaikalyaṃ+ dʰaraṇī-pātam a-yatʰā-ucita-jalpanaṃ+ \

Verse: b    
saṃnipātasya cihnāni madyaṃ sarvāṇi darśayet \\177\\
   
saṃnipātasya cihnāni madyaṃ+ sarvāṇi darśayet \\177\\


Strophe: 178  
Verse: a    
karaspando 'mbaratyāgas tejohāniḥ sarāgatā \
   
kara-spando+ +ambara-tyāgas+ tejo-hāniḥ sa-rāgatā \

Verse: b    
vāruṇīsaṅgajāvastʰā bʰānunāpy anubʰūyate \\178\\
   
vāruṇī-saṅga-ja-avastʰā bʰānunā_apy+ anubʰūyate \\178\\
Strophe:   Verse:  


Sentence: 84    
so 'pi tac cʰrutvā pratikūlavacanaṃ veṣaviparyayaṃ ca avalokya tām āha \
   
so+ +api tac+ +cʰrutvā pratikūla-vacanaṃ+ veṣa-viparyayaṃ+ ca_ avalokya tām āha \

Sentence: 85    
puṃścali cirakālān mayā śrutas tavāpavādaḥ \
   
puṃś-cali cira-kālān+ mayā śrutas+ tava_apavādaḥ \

Sentence: 86    
tad adya svayaṃ saṃjātapratyayas tava yatʰocitaṃ nigrahaṃ karomīty abʰidʰāya laguḍaprahārais tāṃ jarjarīkr̥tadehāṃ vidʰāya stʰūṇayā saha dr̥ḍʰabandʰanena baddʰvā so 'pi madavihvalo nidrāvaśam agamat \
   
tad+ adya svayaṃ+ saṃjāta-pratyayas+ tava yatʰā-ucitaṃ+ nigrahaṃ+ karomi_ity+ abʰidʰāya laguḍa-prahārais+ tāṃ+ jarjarī-kr̥ta-dehāṃ+ vidʰāya stʰūṇayā saha dr̥ḍʰa-bandʰanena baddʰvā so+ +api mada-vihvalo+ nidrā-vaśam agamat \

Sentence: 87    
atrāntare tasyāḥ sakʰī nāpitī kaulikaṃ nidrāvaśagataṃ vijñāya tāṃ gatvedam āha \
   
atra-antare tasyāḥ sakʰī nāpitī kaulikaṃ+ nidrā-vaśa-gataṃ+ vijñāya tāṃ+ gatvā_idam āha \

Sentence: 88    
sakʰi sa devadattas tasmin stʰāne tvāṃ pratīkṣate tac cʰīgʰraṃ gamyatām iti \
   
sakʰi sa devadattas+ tasmin stʰāne tvāṃ+ pratīkṣate tac+ +cʰīgʰraṃ+ gamyatām iti \

Sentence: 89    
cāha \
   
ca_āha \

Sentence: 90    
paśya me 'vastʰāṃ \
   
paśya me +avastʰāṃ+ \

Sentence: 91    
tat katʰaṃ gaccʰāmi \
   
tat katʰaṃ+ gaccʰāmi \

Sentence: 92    
brūhi gatvā taṃ kāminaṃ yad atrāvasare na tvayā saha saṃgamaḥ \
   
brūhi gatvā taṃ+ kāminaṃ+ yad+ atra_avasare na tvayā saha saṃgamaḥ \

Sentence: 93    
prāha \
   
prāha \

Sentence: 94    
sakʰi maivaṃ vada \
   
sakʰi _evaṃ+ vada \

Sentence: 95    
nāyaṃ kulaṭādʰarmaḥ \
   
na_ayaṃ+ kulaṭā-dʰarmaḥ \

Sentence: 96    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 179 
Verse: a    
viṣamastʰasvādupʰalagrahaṇavyavasāyaniścayo yeṣāṃ \
   
viṣama-stʰa-svādu-pʰala-grahaṇa-vyavasāya-niścayo yeṣāṃ+ \

Verse: b    
uṣṭrāṇām iva teṣāṃ manye ahaṃ śaṃsitaṃ janma \\179\\
   
uṣṭrāṇām iva teṣāṃ+ manye +ahaṃ+ śaṃsitaṃ+ janma \\179\\
Strophe:   Verse:  


Sentence: 97    
tatʰā ca \
   
tatʰā ca \


Strophe: 180 
Verse: a    
saṃdigdʰe paraloke janāpavāde ca jagati bahucitre \
   
saṃdigdʰe para-loke jana-apavāde ca jagati bahu-citre \

Verse: b    
svādʰīne pararamaṇe dʰanyās tāruṇyapʰalabʰājaḥ \\180\\
   
sva-adʰīne para-ramaṇe dʰanyās+ tāruṇya-pʰala-bʰājaḥ \\180\\
Strophe:   Verse:  


Sentence: 98    
anyac ca \
   
anyac+ ca \


Strophe: 181 
Verse: a    
yadi bʰavati daivayogāt pumān virūpo 'pi bandʰakī rahasi \
   
yadi bʰavati daiva-yogāt pumān virūpo+ +api bandʰakī rahasi \

Verse: b    
na tu kr̥ccʰrād api bʰadraṃ nijakāntaṃ bʰajaty eva \\181\\
   
na tu kr̥ccʰrād+ api bʰadraṃ+ nija-kāntaṃ+ bʰajaty+ eva \\181\\
Strophe:   Verse:  


Sentence: 99    
sābravīt \
   
_abravīt \

Sentence: 100    
yady evaṃ tarhi katʰaṃ dr̥ḍʰabandʰanena baddʰā satī tatra gaccʰāmi saṃnihitaś cāyaṃ pāpātmā matpatiḥ \
   
yady+ evaṃ+ tarhi katʰaṃ+ dr̥ḍʰa-bandʰanena baddʰā satī tatra gaccʰāmi saṃnihitaś+ ca_ayaṃ+ pāpa-ātmā mat-patiḥ \

Sentence: 101    
nāpity āha \
   
nāpity=+ āha \

Sentence: 102    
sakʰi madavihvalo 'yaṃ sūryakaraspr̥ṣṭaḥ prabodʰaṃ yāsyati \
   
sakʰi mada-vihvalo+ +ayaṃ+ sūrya-kara-spr̥ṣṭaḥ prabodʰaṃ+ yāsyati \

Sentence: 103    
tad ahaṃ tvām unmocayāmi \
   
tad+ ahaṃ+ tvām unmocayāmi \

Sentence: 104    
mām ātmastʰāne baddʰvā drutataraṃ devadattaṃ saṃbʰāvyāgaccʰa \
   
mām ātma-stʰāne baddʰvā drutataraṃ+ devadattaṃ+ saṃbʰāvya_āgaccʰa \

Sentence: 105    
sābravīt \
   
_abravīt \

Sentence: 106    
evam astv iti \
   
evam astv+ iti \

Sentence: 107    
tadanu nāpitī tāṃ svasakʰīṃ bandʰanād vimocya tasyāḥ stʰāne yatʰāpūrvam ātmānaṃ baddʰvā tāṃ devadattasakāśe saṃketastʰānaṃ preṣitavatī \
   
tad-anu nāpitī tāṃ+ sva-sakʰīṃ+ bandʰanād+ vimocya tasyāḥ stʰāne yatʰā-pūrvam ātmānaṃ+ baddʰvā tāṃ+ devadatta-sakāśe saṃketa-stʰānaṃ+ preṣitavatī \

Sentence: 108    
tatʰānuṣṭʰite kaulikaḥ kasmiṃścit kṣaṇe samuttʰāya kiṃcid gatakopo vimadas tām āha \
   
tatʰā_anuṣṭʰite kaulikaḥ kasmiṃś-cit kṣaṇe samuttʰāya kiṃ-cid+ gata-kopo+ vimadas+ tām āha \

Sentence: 109    
he paruṣavādini yad adyaprabʰr̥ti gr̥hān niṣkramaṇaṃ na karoṣi na ca paruṣaṃ vadasi tatas tvām unmocayāmi \
   
he paruṣa-vādini yad+ adya-prabʰr̥ti gr̥hān+ niṣkramaṇaṃ+ na karoṣi na ca paruṣaṃ+ vadasi tatas+ tvām unmocayāmi \

Sentence: 110    
nāpity api svarabʰedabʰayād yāvan na kiṃcid ūce tāvat so 'pi bʰūyo bʰūya idam evāha \
   
nāpity=+ api svara-bʰeda-bʰayād+ yāvan+ na kiṃ-cid+ ūce tāvat so+ +api bʰūyo+ bʰūya+ idam eva_āha \

Sentence: 111    
atʰa yāvat pratyuttaraṃ na prayaccʰati tāvat tena kupitena tīk-śṇaśastram ādāya tasyā nāsikāccʰedo 'kāri \
   
atʰa yāvat pratyuttaraṃ+ na prayaccʰati tāvat tena kupitena tīk-śṇa-śastram ādāya tasyā+ nāsikā-ccʰedo+ +akāri \

Sentence: 112    
āha ca \
   
āha ca \

Sentence: 113    
re puṃścali tiṣṭʰedānīṃ na tvāṃ bʰūyas toṣayiṣyāmi iti vilapya punar api nidrāvaśam agamat \
   
re puṃś-cali tiṣṭʰa_idānīṃ+ na tvāṃ+ bʰūyas+ toṣayiṣyāmi_ iti vilapya punar+ api nidrā-vaśam agamat \

Sentence: 114    
devaśarmāpi vittanāśāt kṣutkṣāmakaṇṭʰo naṣṭanidras tat sarvaṃ strīcaritram apaśyat \
   
devaśarmā_api vitta-nāśāt kṣut-kṣāma-kaṇṭʰo+ naṣṭa-nidras+ tat sarvaṃ+ strī-caritram apaśyat \

Sentence: 115    
sāpi kaulikabʰāryā sveccʰayā devadattena saha suratasukʰam anubʰūya kasmiṃścit kṣaṇe svagr̥ham āgatya nāpitīm idam āha \
   
_api kaulika-bʰāryā sva-iccʰayā devadattena saha surata-sukʰam anubʰūya kasmiṃś-cit kṣaṇe sva-gr̥ham āgatya nāpitīm idam āha \

Sentence: 116    
api śivaṃ bʰavatyāḥ \
   
api śivaṃ+ bʰavatyāḥ \

Sentence: 117    
nāyaṃ pāpātmā mama gatāyā uttʰitaḥ \
   
na_ayaṃ+ pāpa-ātmā mama gatāyā+ uttʰitaḥ \

Sentence: 118    
nāpity āha \
   
nāpity=+ āha \

Sentence: 119    
śivaṃ nāsikayā vinā śeṣasya śarīrasya \
   
śivaṃ+ nāsikayā vinā śeṣasya śarīrasya \

Sentence: 120    
tad drutaṃ māṃ mocaya yāvan nāyaṃ paśyati yena svagr̥haṃ gaccʰāmīti \
   
tad+ drutaṃ+ māṃ+ mocaya yāvan+ na_ayaṃ+ paśyati yena sva-gr̥haṃ+ gaccʰāmi_iti \

Sentence: 121    
tatʰānuṣṭʰite bʰūyo 'pi kaulika uttʰāya tām āha \
   
tatʰā_anuṣṭʰite bʰūyo+ +api kaulika+ uttʰāya tām āha \

Sentence: 122    
puṃścali kim adyāpi na vadasi \
   
puṃś-cali kim adya_api na vadasi \

Sentence: 123    
kiṃ bʰūyo 'py ato duṣṭataraṃ karṇaccʰedādinigrahaṃ karomi \
   
kiṃ+ bʰūyo+ +apy+ ato+ duṣṭataraṃ+ karṇa-ccʰeda-ādi-nigrahaṃ+ karomi \

Sentence: 124    
atʰa sakopaṃ sādʰikṣepam idam āha \
   
atʰa sa-kopaṃ+ sa-adʰikṣepam idam āha \

Sentence: 125    
dʰig mūḍʰa ko māṃ mahāsatīṃ dʰarṣayituṃ vyaṅgayituṃ ca samartʰaḥ \
   
dʰig+ mūḍʰa ko+ māṃ+ mahā-satīṃ+ dʰarṣayituṃ+ vyaṅgayituṃ+ ca samartʰaḥ \

Sentence: 126    
tataḥ śr̥ṇvantu sarve lokapālāḥ \
   
tataḥ śr̥ṇvantu sarve loka-pālāḥ \


Strophe: 182 
Verse: a    
ādityacandrāv anilo 'nalaś ca dyaur bʰūmir āpo hr̥dayaṃ yamaś ca \
   
āditya-candrāv+ anilo+ +analaś+ ca dyaur+ bʰūmir+ āpo+ hr̥dayaṃ+ yamaś+ ca \

Verse: b    
ahaś ca rātriś ca ubʰe ca saṃdʰye dʰarmo 'pi jānāti narasya vr̥ttaṃ \\182\\
   
ahaś+ ca rātriś+ ca ubʰe ca saṃdʰye dʰarmo+ +api jānāti narasya vr̥ttaṃ+ \\182\\
Strophe:   Verse:  


Sentence: 127    
tad yadi mama satītvam asti manasāpi parapuruṣo na abʰilaṣitas tato devā bʰūyo 'pi me nāsikāṃ tādr̥grūpām akṣatāṃ kurvantu \
   
tad+ yadi mama satītvam asti manasā_api para-puruṣo+ na_ abʰilaṣitas+ tato+ devā+ bʰūyo+ +api me nāsikāṃ+ tādr̥g-rūpām akṣatāṃ+ kurvantu \

Sentence: 128    
atʰa yadi mama citte parapuruṣasya bʰrāntir api bʰavati tato māṃ bʰasmasān nayantu \
   
atʰa yadi mama citte para-puruṣasya bʰrāntir+ api bʰavati tato+ māṃ+ bʰasmasān+ nayantu \

Sentence: 129    
evam uktvā bʰūyo 'pi tam āha \
   
evam uktvā bʰūyo+ +api tam āha \

Sentence: 130    
bʰo durātman paśya me satītvaprabʰāveṇa tādr̥g eva nāsikā saṃvr̥ttā \
   
bʰo+ dur-ātman paśya me satītva-prabʰāveṇa tādr̥g+ eva nāsikā saṃvr̥ttā \

Sentence: 131    
atʰāsāv ulmukam ādāya yāvat paśyati tāvat tadrūpāṃ nāsikāṃ ca bʰūtale raktapravāhaṃ ca mahāntam apaśyat \
   
atʰa_asāv+ ulmukam ādāya yāvat paśyati tāvat tad-rūpāṃ+ nāsikāṃ+ ca bʰū-tale rakta-pravāhaṃ+ ca mahāntam apaśyat \

Sentence: 132    
atʰa sa vismitamanās tāṃ bandʰanād vimucya śayyāyām āropya ca cāṭuśataiḥ paryatoṣayat \
   
atʰa sa vismita-manās+ tāṃ+ bandʰanād+ vimucya śayyāyām āropya ca cāṭu-śataiḥ paryatoṣayat \

Sentence: 133    
devaśarmāpi taṃ sarvavr̥ttāntam ālokya vismitamanā idam āha \
   
devaśarmā_api taṃ+ sarva-vr̥tta-antam ālokya vismita-manā+ idam āha \


Strophe: 183 
Verse: a    
śambarasya ca māyā māyā namucer api \
   
śambarasya ca māyā māyā namucer+ api \

Verse: b    
baleḥ kumbʰīnaseś caiva sarvās yoṣito viduḥ \\183\\
   
baleḥ kumbʰī-naseś+ ca_eva sarvās+ tā+ yoṣito+ viduḥ \\183\\

Strophe: 184  
Verse: a    
hasantaṃ prahasanty etā rudantaṃ prarudanty api \
   
hasantaṃ+ prahasanty+ etā+ rudantaṃ+ prarudanty+ api \

Verse: b    
apriyaṃ priyavākyaiś ca gr̥hṇanti kālayogataḥ \\184\\
   
a-priyaṃ+ priya-vākyaiś+ ca gr̥hṇanti kāla-yogataḥ \\184\\

Strophe: 185  
Verse: a    
uśanā veda yac cʰāstraṃ yac ca veda br̥haspatiḥ \
   
uśanā veda yac+ +cʰāstraṃ+ yac+ ca veda br̥haspatiḥ \

Verse: b    
strībuddʰyā na viśeṣyeta tasmād rakṣyāḥ katʰaṃ hitāḥ \\185\\
   
strī-buddʰyā+ na viśeṣyeta tasmād+ rakṣyāḥ katʰaṃ+ hitāḥ \\185\\

Strophe: 186  
Verse: a    
anr̥taṃ satyam ity āhuḥ satyaṃ cāpi tatʰānr̥taṃ \
   
an-r̥taṃ+ satyam ity+ āhuḥ satyaṃ+ ca_api tatʰā_an-r̥taṃ+ \

Verse: b    
iti yās tāḥ katʰaṃ dʰīraiḥ saṃrakṣyāḥ puruṣair iha \\186\\
   
iti yās+ tāḥ katʰaṃ+ dʰīraiḥ saṃrakṣyāḥ puruṣair+ iha \\186\\
Strophe:   Verse:  


Sentence: 134    
anyatrāpy uktaṃ \
   
anyatra_apy+ uktaṃ+ \


Strophe: 187 
Verse: a    
nātiprasaṅgaḥ pramadāsu kāryo neccʰed balaṃ strīṣu vivardʰamānaṃ \
   
na_atiprasaṅgaḥ pramadāsu kāryo+ na_iccʰed+ balaṃ+ strīṣu vivardʰamānaṃ+ \

Verse: b    
atiprasaktaiḥ puruṣair yatas tāḥ krīḍanti kākair iva lūnapakṣaiḥ \\187\\
   
atiprasaktaiḥ puruṣair+ yatas+ tāḥ krīḍanti kākair+ iva lūna-pakṣaiḥ \\187\\

Strophe: 188  
Verse: a    
sumukʰena vadanti valgunā praharanty eva śitena cetasā \
   
su-mukʰena vadanti valgunā praharanty+ eva śitena cetasā \

Verse: b    
madʰu tiṣṭʰati vāci yoṣitāṃ hr̥daye hālahalaṃ mahad viṣaṃ \\188\\
   
madʰu tiṣṭʰati vāci yoṣitāṃ+ hr̥daye hālahalaṃ+ mahad+ viṣaṃ+ \\188\\

Strophe: 189  
Verse: a    
ata eva nipīyate adʰaro hr̥dayaṃ muṣṭibʰir eva tāḍyate \
   
ata+ eva nipīyate +a-dʰaro+ hr̥dayaṃ+ muṣṭibʰir+ eva tāḍyate \

Verse: b    
puruṣaiḥ sukʰaleśavañcitair madʰulubdʰaiḥ kamalaṃ yatʰā alibʰiḥ \\189\\
   
puruṣaiḥ sukʰa-leśa-vañcitair+ madʰu-lubdʰaiḥ kamalaṃ+ yatʰā_ alibʰiḥ \\189\\
Strophe:   Verse:  


Sentence: 135    
kārkaśyaṃ stanayor dr̥śos taralatālīkaṃ mukʰe dr̥śyate kauṭilyaṃ kacasaṃcaye pravacane māndyaṃ trike stʰūlatā \
   
kārkaśyaṃ+ stanayor+ dr̥śos+ tarala-tālīkaṃ+ mukʰe dr̥śyate kauṭilyaṃ+ kaca-saṃcaye pravacane māndyaṃ+ trike stʰūlatā \


Strophe: 190 
Verse: a    
bʰīrutvaṃ hr̥daye sadaiva katʰitaṃ māyāprayogaḥ priye \
   
bʰīrutvaṃ+ hr̥daye sadā_eva katʰitaṃ+ māyā-prayogaḥ priye \

Verse: b    
yāsāṃ doṣagaṇo guṇā mr̥gadr̥śāṃ tāḥ kiṃ narāṇāṃ priyāḥ \\190\\
   
yāsāṃ+ doṣa-gaṇo+ guṇā+ mr̥ga-dr̥śāṃ+ tāḥ kiṃ+ narāṇāṃ+ priyāḥ \\190\\
Strophe:   Verse:  


Sentence: 136    
api ca \
   
api ca \


Strophe: 191 
Verse: a    
āvartaḥ saṃśayānām avinayabʰavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidʰānaṃ kapaṭaśatamayaṃ kṣetram apratyayānāṃ \
   
āvartaḥ saṃśayānām a-vinaya-bʰavanaṃ+ pattanaṃ+ sāhasānāṃ+ doṣāṇāṃ+ saṃnidʰānaṃ+ kapaṭa-śata-mayaṃ+ kṣetram a-pratyayānāṃ+ \

Verse: b    
durgrāhyaṃ yan mahadbʰir naravaravr̥ṣabʰaiḥ sarvamāyākaraṇḍaṃ strīyantraṃ kena loke viṣamamr̥tamayaṃ dʰarmanāśāya sr̥ṣṭaṃ \\191\\
   
dur-grāhyaṃ+ yan+ mahadbʰir+ nara-vara-vr̥ṣabʰaiḥ sarva-māyā-karaṇḍaṃ+ strī-yantraṃ+ kena loke viṣama-mr̥ta-mayaṃ+ dʰarma-nāśāya sr̥ṣṭaṃ+ \\191\\

Strophe: 192  
Verse: a    
etā hasanti ca rudanti ca kāryahetor viśvāsayanti ca paraṃ na ca viśvasanti \
   
etā+ hasanti ca rudanti ca kārya-hetor+ viśvāsayanti ca paraṃ+ na ca viśvasanti \

Verse: b    
tasmān nareṇa kulaśīlavatā sadaiva nāryaḥ śmaśānagʰaṭikā iva varjanīyāḥ \\192\\
   
tasmān+ nareṇa kula-śīlavatā sadā_eva nāryaḥ śmaśāna-gʰaṭikā+ iva varjanīyāḥ \\192\\

Strophe: 193  
Verse: a    
kurvanti tāvat pratʰamaṃ priyāṇi yāvan na jānanti naraṃ prasaktaṃ \
   
kurvanti tāvat pratʰamaṃ+ priyāṇi yāvan+ na jānanti naraṃ+ prasaktaṃ+ \

Verse: b    
jñātvātʰa taṃ manmatʰapāśabaddʰaṃ grastāmiṣaṃ mīnam ivoddʰaranti \\193\\
   
jñātvā_atʰa taṃ+ man-matʰa-pāśa-baddʰaṃ+ grasta-āmiṣaṃ+ mīnam iva_uddʰaranti \\193\\
Strophe:   Verse:  


Sentence: 137    
kiṃ ca \
   
kiṃ+ ca \


Strophe: 194 
Verse: a    
samudravīcīva calasvabʰāvāḥ saṃdʰyābʰrarekʰeva muhūrtarāgāḥ \
   
samudra-vīcī_iva cala-svabʰāvāḥ saṃdʰyā-abʰra-rekʰā_iva muhūrta-rāgāḥ \

Verse: b    
striyaḥ kr̥tārtʰāḥ puruṣaṃ nirartʰaṃ niṣpīḍitālaktakavat tyajanti \\194\\
   
striyaḥ kr̥ta-artʰāḥ puruṣaṃ+ nirartʰaṃ+ niṣpīḍita-alaktaka-vat tyajanti \\194\\

Strophe: 195  
Verse: a    
anr̥taṃ sāhasaṃ māyā mūrkʰatvam atilobʰatā \
   
an-r̥taṃ+ sāhasaṃ+ māyā mūrkʰatvam atilobʰatā \

Verse: b    
aśaucaṃ nirdayatvaṃ ca strīṇāṃ doṣāḥ svabʰāvajāḥ \\195\\
   
a-śaucaṃ+ nirdayatvaṃ+ ca strīṇāṃ+ doṣāḥ sva-bʰāva-jāḥ \\195\\

Strophe: 196  
Verse: a    
antar viṣamayā hy etā bahiś caiva manoramāḥ \
   
antar+ viṣa-mayā+ hy+ etā+ bahiś+ ca_eva mano-ramāḥ \

Verse: b    
guñjāpʰalasamākārā yoṣitaḥ kena nirmitāḥ \\196\\
   
guñjā-pʰala-sama-ākārā+ yoṣitaḥ kena nirmitāḥ \\196\\
Strophe:   Verse:  


Sentence: 138    
evam anekāni sūktāni cintayatas tasya parivrājakasya niśā kr̥ccʰreṇāticakrāma \
   
evam an-ekāni su-uktāni cintayatas+ tasya parivrājakasya niśā kr̥ccʰreṇa_aticakrāma \

Sentence: 139    
ca dūtikā hastagataccʰinnanāsikāgrā svagr̥haṃ gatvā cintayām āsa \
   
ca dūtikā hasta-gata-ccʰinna-nāsikā-agrā sva-gr̥haṃ+ gatvā cintayām āsa \

Sentence: 140    
kim idānīṃ kartavyaṃ \
   
kim idānīṃ+ kartavyaṃ+ \

Sentence: 141    
katʰam etan mahaccʰidraṃ stʰagayitavyaṃ \
   
katʰam etan+ mahac-cʰidraṃ+ stʰagayitavyaṃ+ \

Sentence: 142    
atʰa tasyā evaṃ vicintayantyā bʰartā kāryavaśād rājakule paryuṣitaḥ pratyūṣe svagr̥ham abʰyupetya dvāradeśastʰaḥ paurakr̥tyotsukatayā tām āha \
   
atʰa tasyā+ evaṃ+ vicintayantyā+ bʰartā kārya-vaśād+ rāja-kule paryuṣitaḥ pratyūṣe sva-gr̥ham abʰyupetya dvāra-deśa-stʰaḥ paura-kr̥tya-utsukatayā tām āha \

Sentence: 143    
śīgʰram ānīyatāṃ kṣurabʰāṇḍaṃ yena kṣaurakarmakaraṇāya gaccʰāmi \
   
śīgʰram ānīyatāṃ+ kṣura-bʰāṇḍaṃ+ yena kṣaura-karma-karaṇāya gaccʰāmi \

Sentence: 144    
sāpi ccʰinnanāsikā gr̥hamadʰyastʰitaiva kāryakaraṇāpekṣayā kṣurabʰāṇḍāt kṣuram ekam ādāya tasyābʰimukʰaṃ preṣayām āsa \
   
_api ccʰinna-nāsikā gr̥ha-madʰya-stʰitā_eva kārya-karaṇa-apekṣayā kṣura-bʰāṇḍāt kṣuram ekam ādāya tasya_abʰimukʰaṃ+ preṣayām āsa \

Sentence: 145    
nāpito 'py utsukatayā abʰāṇḍaṃ kṣuram ālokya tadabʰimukʰam eva taṃ kṣuraṃ prāhiṇot \
   
nāpito+ +apy+ utsukatayā a-bʰāṇḍaṃ+ kṣuram ālokya tad-abʰimukʰam eva taṃ+ kṣuraṃ+ prāhiṇot \

Sentence: 146    
etasminn antare duṣṭordʰvabāhū vidʰāya pʰūtkurvatī gr̥hān niścakrāma \
   
etasminn+ antare duṣṭā_ūrdʰva-bāhū+ vidʰāya pʰūt-kurvatī gr̥hān+ niścakrāma \

Sentence: 147    
pāpenānena mama sadācāravartinyāḥ paśyata nāsikāccʰedo vihitaḥ \
   
pāpena_anena mama sad-ācāra-vartinyāḥ paśyata nāsikā-ccʰedo+ vihitaḥ \

Sentence: 148    
tat paritrāyatāṃ tat paritrāyatāṃ \
   
tat paritrāyatāṃ+ tat paritrāyatāṃ+ \

Sentence: 149    
atrāntare rājapuruṣā abʰyupetya taṃ nāpitaṃ laguḍaprahārair jarjarīkr̥tya dr̥ḍʰaṃ baddʰvā tayā ccʰinnanāsikayā saha dʰarmādʰikaraṇastʰānaṃ nītvā sabʰyān ūcuḥ \
   
atra-antare rāja-puruṣā+ abʰyupetya taṃ+ nāpitaṃ+ laguḍa-prahārair+ jarjarī-kr̥tya dr̥ḍʰaṃ+ baddʰvā tayā ccʰinna-nāsikayā saha dʰarma-adʰikaraṇa-stʰānaṃ+ nītvā sabʰyān ūcuḥ \

Sentence: 150    
śr̥ṇvantu bʰavantaḥ sabʰāsadaḥ \
   
śr̥ṇvantu bʰavantaḥ sabʰā-sadaḥ \

Sentence: 151    
yad anena nāpitenāparādʰaṃ vinā strīratnam etad vyaṅgitaṃ tad asya yad yujyate tat kriyatāṃ \
   
yad+ anena nāpitena_aparādʰaṃ+ vinā strī-ratnam etad+ vyaṅgitaṃ+ tad+ asya yad+ yujyate tat kriyatāṃ+ \

Sentence: 152    
tatas te sabʰyā ūcuḥ \
   
tatas+ te sabʰyā+ ūcuḥ \

Sentence: 153    
re nāpita kim artʰaṃ tvayeyaṃ strī vyaṅgitā \
   
re nāpita kim artʰaṃ+ tvayā_iyaṃ+ strī vyaṅgitā \

Sentence: 154    
kim anayā parapuruṣo 'bʰilaṣita utasvit prāṇadrohaḥ kr̥taḥ kiṃ cauryakarmācaritaṃ \
   
kim anayā para-puruṣo+ +abʰilaṣita+ uta-svit prāṇa-drohaḥ kr̥taḥ kiṃ+ caurya-karma_ācaritaṃ+ \

Sentence: 155    
tat katʰyatām asyā aparādʰaḥ \
   
tat katʰyatām asyā+ aparādʰaḥ \

Sentence: 156    
atʰa taṃ nāpitaṃ tūṣṇīṃbʰūtaṃ dr̥ṣṭvā punaḥ sabʰyā ūcuḥ \
   
atʰa taṃ+ nāpitaṃ+ tūṣṇīṃ-bʰūtaṃ+ dr̥ṣṭvā punaḥ sabʰyā+ ūcuḥ \

Sentence: 157    
aho satyam etad rājapuruṣāṇāṃ vacaḥ \
   
aho satyam etad+ rāja-puruṣāṇāṃ+ vacaḥ \

Sentence: 158    
pāpātmāyaṃ \
   
pāpa-ātmā_ayaṃ+ \

Sentence: 159    
aneneyaṃ nirdoṣā varākī dūṣitā \
   
anena_iyaṃ+ nirdoṣā varākī dūṣitā \

Sentence: 160    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 197 
Verse: a    
bʰinnasvaramukʰavarṇaḥ śaṅkitadr̥ṣṭiḥ samutpatitatejāḥ \
   
bʰinna-svara-mukʰa-varṇaḥ śaṅkita-dr̥ṣṭiḥ samutpatita-tejāḥ \

Verse: b    
bʰavati hi pāpaṃ kr̥tvā svakarmasaṃtrāsitaḥ puruṣaḥ \\197\\
   
bʰavati hi pāpaṃ+ kr̥tvā sva-karma-saṃtrāsitaḥ puruṣaḥ \\197\\
Strophe:   Verse:  


Sentence: 161    
tatʰā ca \
   
tatʰā ca \


Strophe: 198 
Verse: a    
āyāti skʰalitaiḥ pādair mukʰavaivarṇyasaṃyutaḥ \
   
āyāti skʰalitaiḥ pādair+ mukʰa-vaivarṇya-saṃyutaḥ \

Verse: b    
lalāṭasvedabʰāgbʰūrigadgadaṃ bʰāṣate vacaḥ \\198\\
   
lalāṭa-sveda-bʰāg-bʰūri-gadgadaṃ+ bʰāṣate vacaḥ \\198\\

Strophe: 199  
Verse: a    
adʰodr̥ṣṭir bʰavet kr̥tvā pāpaṃ prāptaḥ sabʰāṃ naraḥ \
   
adʰo-dr̥ṣṭir+ bʰavet kr̥tvā pāpaṃ+ prāptaḥ sabʰāṃ+ naraḥ \

Verse: b    
tasmād yatnāt parijñeyaś cihnair etair vicakṣaṇaiḥ \\199\\
   
tasmād+ yatnāt parijñeyaś+ cihnair+ etair+ vicakṣaṇaiḥ \\199\\
Strophe:   Verse:  


Sentence: 162    
anyac ca \
   
anyac+ ca \


Strophe: 200 
Verse: a    
prasannavadano hr̥ṣṭaḥ spaṣṭavākyaḥ saroṣadr̥k \
   
prasanna-vadano+ hr̥ṣṭaḥ spaṣṭa-vākyaḥ sa-roṣa-dr̥k \

Verse: b    
sabʰāyāṃ vakti sāmarṣaḥ sāvaṣṭambʰo naraḥ śuciḥ \\200\\
   
sabʰāyāṃ+ vakti sāmarṣaḥ sa-avaṣṭambʰo+ naraḥ śuciḥ \\200\\
Strophe:   Verse:  


Sentence: 163    
tad eṣa duṣṭacaritralakṣaṇo dr̥ṣyate \
   
tad+ eṣa duṣṭa-caritra-lakṣaṇo+ dr̥ṣyate \

Sentence: 164    
strīdʰarṣaṇād vadʰya iti \
   
strī-dʰarṣaṇād+ vadʰya+ iti \

Sentence: 165    
tac cʰūlāyām āropyatām iti \
   
tac+ +cʰūlāyām āropyatām iti \

Sentence: 166    
atʰa vadʰyastʰāne taṃ nīyamānam avalokya devaśarmā tān dʰarmādʰikāriṇo gatvā provāca \
   
atʰa vadʰya-stʰāne taṃ+ nīyamānam avalokya devaśarmā tān dʰarma-adʰikāriṇo+ gatvā provāca \

Sentence: 167    
bʰo bʰoḥ sabʰāsadaḥ \
   
bʰo+ bʰoḥ sabʰā-sadaḥ \

Sentence: 168    
anyāyenaiṣa varāko nāpito vadʰyate \
   
a-nyāyena_eṣa varāko+ nāpito+ vadʰyate \

Sentence: 169    
sādʰusamācāro 'yaṃ \
   
sādʰu-samācāro+ +ayaṃ+ \

Sentence: 170    
tac cʰrūyatāṃ me vākyaṃ \
   
tac+ +cʰrūyatāṃ+ me vākyaṃ+ \

Sentence: 171    
jambuko huḍuyuddʰeneti \
   
jambuko+ huḍu-yuddʰena_iti \

Sentence: 172    
atʰa te sabʰyā ūcuḥ \
   
atʰa te sabʰyā+ ūcuḥ \

Sentence: 173    
bʰo bʰagavan katʰam etat \
   
bʰo+ bʰagavan katʰam etat \

Sentence: 174    
tataś ca devaśarmā teṣāṃ trayāṇām api vr̥ttāntaṃ savistaram akatʰayat \
   
tataś+ ca devaśarmā teṣāṃ+ trayāṇām api vr̥tta-antaṃ+ sa-vistaram akatʰayat \

Sentence: 175    
tad ākarṇya suvismitamanasas te nāpitaṃ vimocya mitʰaḥ procuḥ \
   
tad+ ākarṇya su-vismita-manasas+ te nāpitaṃ+ vimocya mitʰaḥ procuḥ \

Sentence: 176    
aho \
   
aho \


Strophe: 201 
Verse: a    
avadʰyo brāhmaṇo bālaḥ strī tapasvī ca rogabʰāk \
   
a-vadʰyo+ brāhmaṇo+ bālaḥ strī tapasvī ca roga-bʰāk \

Verse: b    
vihitā vyaṅgitā teṣām aparādʰe mahaty api \\201\\
   
vihitā vyaṅgitā teṣām aparādʰe mahaty+ api \\201\\
Strophe:   Verse:  


Sentence: 177    
tad asyāḥ punaḥ karṇaccʰedaḥ kāryaḥ \
   
tad+ asyāḥ punaḥ karṇa-ccʰedaḥ kāryaḥ \

Sentence: 178    
tatʰānuṣṭʰite devaśarmāpi vittanāśasamudbʰūtaśokarahitaḥ punar api svakīyaṃ maṭʰāyatanam agamat \\
   
tatʰā_anuṣṭʰite devaśarmā_api vitta-nāśa-samudbʰūta-śoka-rahitaḥ punar+ api svakīyaṃ+ maṭʰa-āyatanam agamat \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.