TITUS
Pancatantra
Part No. 6
Previous part

Chapter: 6  Kathā 6


Sentence: 1    kasmiṃścit pradeśe mahātarau vāyasadaṃpatī prativasataḥ sma \
   
kasmiṃś-cit pradeśe mahā-tarau vāyasa-daṃ-patī prativasataḥ sma \

Sentence: 2    
atʰa tayoḥ prasavakāle vr̥kṣavivarān niṣkramya kr̥ṣṇasarpaḥ sadaiva tadapatyāni bʰakṣayati \
   
atʰa tayoḥ prasava-kāle vr̥kṣa-vivarān+ niṣkramya kr̥ṣṇa-sarpaḥ sadā_eva tad-apatyāni bʰakṣayati \

Sentence: 3    
tatas tau nirvedād anyavr̥kṣamūlanivāsinaṃ priyasuhr̥daṃ śr̥gālaṃ gatvocatuḥ \
   
tatas+ tau nirvedād+ anya-vr̥kṣa-mūla-nivāsinaṃ+ priya-suhr̥daṃ+ śr̥gālaṃ+ gatvā_ūcatuḥ \

Sentence: 4    
bʰadra kim evaṃvidʰe saṃjāta āvayoḥ kartavyaṃ bʰavati \
   
bʰadra kim evaṃ-vidʰe saṃjātae+ āvayoḥ kartavyaṃ+ bʰavati \

Sentence: 5    
eṣa tāvad duṣṭātmā kr̥ṣṇasarpo vivarān nirgatya āvayor bālakān bʰakṣayaty eva \
   
eṣa tāvad+ duṣṭa-ātmā kr̥ṣṇa-sarpo+ vivarān+ nirgatya_ āvayor+ bālakān bʰakṣayaty+ eva \

Sentence: 6    
tat katʰyatāṃ tadrakṣārtʰaṃ kaścid upāyaḥ \
   
tat katʰyatāṃ+ tad-rakṣā-artʰaṃ+ kaś-cid+ upāyaḥ \


Strophe: 208 
Verse: a    
yasya kṣetraṃ nadītīre bʰāryā ca parasaṃgatā \
   
yasya kṣetraṃ+ nadī-tīre bʰāryā ca para-saṃgatā \

Verse: b    
sasarpe ca gr̥he vāsaḥ katʰaṃ syāt tasya nirvr̥tiḥ \\208\\
   
sa-sarpe ca gr̥he vāsaḥ katʰaṃ+ syāt tasya nirvr̥tiḥ \\208\\
Strophe:   Verse:  


Sentence: 7    
anyac cāsmākam api tatrastʰānāṃ pratidinaṃ prāṇasaṃśayaḥ \
   
anyac+ ca_asmākam api tatra-stʰānāṃ+ prati-dinaṃ+ prāṇa-saṃśayaḥ \

Sentence: 8    
sa āha \
   
sa+ āha \

Sentence: 9    
nātra viṣaye viṣādaḥ kāryaḥ \
   
na_atra viṣaye viṣādaḥ kāryaḥ \

Sentence: 10    
nūnaṃ sa lubdʰo nopāyam antareṇa vadʰyaḥ syāt \
   
nūnaṃ+ sa lubdʰo+ na_upāyam antareṇa vadʰyaḥ syāt \


Strophe: 209 
Verse: a    
upāyena jayo yādr̥g ripos tāvan na hetibʰiḥ \
   
upāyena jayo+ yādr̥g+ ripos+ tāvan+ na hetibʰiḥ \

Verse: b    
upāyajño 'lpakāyo 'pi na śūraiḥ paribʰūyate \\209\\
   
upāya-jño+ +alpa-kāyo+ +api na śūraiḥ paribʰūyate \\209\\
Strophe:   Verse:  


Sentence: 11    
tatʰā ca \
   
tatʰā ca \


Strophe: 210 
Verse: a    
bʰakṣayitvā bahūn matsyān uttamādʰamamadʰyamān \
   
bʰakṣayitvā bahūn matsyān uttama-adʰama-madʰyamān \

Verse: b    
atilaulyād bakaḥ kaścin mr̥taḥ karkaṭakagrahāt \\210\\
   
atilaulyād+ bakaḥ kaś-cin+ mr̥taḥ karkaṭaka-grahāt \\210\\
Strophe:   Verse:  


Sentence: 12    
tāv ūcatuḥ \
   
tāv+ ūcatuḥ \

Sentence: 13    
katʰam etat \
   
katʰam etat \

Sentence: 14    
so 'bravīt \
   
so+ +abravīt \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.