TITUS
Bhaskara, Lilavati
Part No. 4
Previous part

Chapter: 4    
[śūnya-parikarma-aṣṭaka]


Verse: 44p2    atʰa ՚śūnya-parikarmasu karaṇa-sūtram āryā-ՙdvayam /


Verse: 45a    
yoge ՚kʰam kṣepa-samam varga-ādau ՚kʰam ՚kʰa-bʰājitas rāśis /
Verse: 45c    
՚kʰa-haras @syāt ՚kʰa-guṇas ՚kʰam ՚kʰa-guṇas cintyas ca śeṣa-vidʰau // [āryā]
Verse: 46a    
՚śūnye guṇake jāte ՚kʰam hāras ced punar tadā rāśis /
Verse: 46c    
avikr̥tas eva jñeyas tatʰā eva ՚kʰena ūnitas ca yutas // [āryā]


Verse: 46p    
atra uddeśakas /


Verse: 47a    
՚kʰam ՙpañca-yuk @bʰavati kim @vada kʰasya vargam mūlam gʰanam gʰana-padam ՚kʰa-guṇās ca ՙpañca /
Verse: 47c    
՚kʰena uddʰr̥tās ՙdaśa ca kas ՙkʰa-guṇas nija-ՙardʰa-yuktas ՙtribʰis ca guṇitas sva-hatas ՙtriṣaṣṭis // [vasantatilakā]


Verse: 47p1    
nyāsas 0 / etat ՙpañca-yutam jātam 5 / ՚kʰasya vargas 0 / mūlam 0 / gʰanam 0 / gʰana-mūlam 0 // nyāsas 5 / ete ՚kʰena guṇitās jātās 0 // nyāsas 10 / ete ՚kʰa-bʰaktās 10_0 // ajñātas rāśis tasya guṇas 0 / sva-ՙardʰam kṣepas 1_2 / guṇas 3 / haras 0 / dr̥śyam 63 / tatas vakṣyamāṇena viloma-vidʰinā iṣṭa-karmaṇā labdʰas rāśis 14 // asya gaṇitasya graha-gaṇite mahān upayogas // iti śūnya-parikarma-ՙaṣṭakam //



Next part



This text is part of the TITUS edition of Bhaskara, Lilavati.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.