TITUS
Bhaskara, Lilavati
Part No. 3
Previous part

Chapter: 3    
[bʰinna-parikarma-aṣṭaka]


Verse: 29p2    atʰa bʰinna-parikarma-ՙaṣṭakam // atʰa aṃśa-savarṇanam / tatra bʰāga-jātau karaṇa-sūtram vr̥ttam /


Verse: 30a    
anyonya-hāra-abʰihatau hara-aṃśau rāśyos sama-cʰeda-vidʰānam evam /
Verse: 30c    
mitʰas harābʰyām apavartitābʰyām yat hara-aṃśau sudʰiyā atra guṇyau // [upajāti]


Verse: 30p    
atra uddeśakas /


Verse: 31a    
rūpa-ՙtrayam ՙpañca-lavas ՙtri-bʰāgas yoga-artʰam etān @vada tulya-hārān /
Verse: 31c    
ՙtriṣaṣṭi-bʰāgas ca ՙcaturdaśa-aṃśas sama-cʰidau mitra viyojana-artʰam // [upajāti]


Verse: 31p    
nyāsas / 3_1 / 1_5 / 1_3 / jātās sama-cʰedās 45_15 / 3_15 / 5_15 / yoge jātam 53_15 // atʰa ՙdvitīya-udāharaṇe nyāsas 1_63 / 1_14 / ՙsapta-apavartitābʰyām hārābʰyām 9 / 2 saṃguṇitau jātau sama-cʰedau 2_126 / 9_126 / viyoge jātam 7_126 / ՙsapta-apavartite ca jātam 1_18 // iti bʰāga-jātis // atʰa prabʰāga-jātau karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 32    
lavās lava-gʰnās ca harās hara-gʰnās bʰāga-prabʰāgeṣu savarṇanam @syāt / [upajāti-ab; cd=34a]


Verse: 32p    
atra uddeśakas /


Verse: 33a    
dramma-ՙardʰa-ՙtri-lava-ՙdvayasya sumate ՚pāda-ՙtrayam yat @bʰavet tat ՙpañca-aṃśaka-ՙṣoḍaśa-aṃśa-՚caraṇas saṃprārtʰitena artʰine /
Verse: 33c    
dattas yena varāṭakās kati kadaryeṇa arpitās tena me @brūhi tvam yadi @vetsi vatsa gaṇite jātim prabʰāga-abʰidʰām // [śārdūlavikrīḍita]


Verse: 33p    
nyāsas / 1_1 / 1_2 / 2_3 / 3_4 / 1_5 / 1_16 / 1_4 / savarṇite jātam 6_7680 / ՙṣaḍbʰis apavartite jātam / 1_1280 / evam dattas varāṭakas // iti prabʰāga-jātis // atʰa bʰāga-anubandʰa-bʰāga-apavāhayos karaṇa-sūtram sa-ՙardʰam vr̥ttam /


Verse: 34a    
cʰeda-gʰna-rūpeṣu lavās dʰana-r̥ṇam ՙekasya bʰāgās adʰika-ūnakās ced // [upajāti-cd; ab=32]
Verse: 34c    
sva-aṃśa-adʰika-ūnas kʰalu yatra tatra bʰāga-anubandʰe ca lava-apavāhe /
Verse: 34e    
tala-stʰa-hāreṇa haram @nihanyāt sva-aṃśa-adʰika-ūnena tu tena bʰāgān // [upajāti]


Verse: 34p    
atra uddeśakas /


Verse: 35a    
sa-՚aṅgʰri ՙdvayam ՙtrayam vi-՚aṅgʰri kīdr̥ś @brūhi savarṇitam /
Verse: 35c    
@jānāsi aṃśa-anubandʰam ced tatʰā bʰāga-apavāhanam //


Verse: 35p    
nyāsas 2_1_4 / 3_-1_4 / savarṇite jātam 9_4 / 11_4 // atra uddeśakas /


Verse: 36a    
՚aṅgʰris sva-ՙtri-aṃśa-yuktas sas nija-՚dala-yutas kīdr̥śas kīdr̥śau ՙdvau ՙtri-aṃśau sva-ՙaṣṭa-aṃśa-hīnau tad-anu ca rahitau tau ՙtribʰis ՙsapta-bʰāgais /
Verse: 36c    
ՙardʰam sva-ՙaṣṭa-aṃśa-hīnam ՙnavabʰis atʰa yutam ՙsaptama-aṃśais svakīyais kīdr̥ś @syāt @brūhi @vetsi tvam iha yadi sakʰe aṃśa-anubandʰa-apavāhau // [sragdʰarā]


Verse: 36p    
nyāsas / 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 savarṇite jātam / 1_2 / 1_3 / 1_1 // iti jāti-ՙcatuṣṭayam // atʰa bʰinna-saṃkalita-vyavakalitayos karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 37    
yogas antaram tulya-hara-aṃśakānām kalpyas haras ՚rūpam ahāra-rāśes // [indravajrā-ab; cd=39]


Verse: 37p    
atra uddeśakas /


Verse: 38a    
ՙpañca-aṃa-՚pāda-ՙtri-lava-ՙardʰa-ՙṣaṣṭʰān ՙekī-kr̥tān @brūhi sakʰe mama etān /
Verse: 38c    
ebʰis ca bʰāgais atʰa varjitānām kim @syāt ՙtrayāṇām @katʰaya āśu śeṣam // [indravajrā]


Verse: 38p    
nyāsas 1_5 / 1_4 / 1_3 / 1_2 / 1_6 / aikye jātam 29_20 // atʰa etais varjitānām ՙtrayāṇām śeṣam 31_20 // iti bʰinna-saṃkalita-vyavakalite // atʰa bʰinna-guṇane karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 39    
aṃśa-āhatis cʰeda-vadʰena bʰaktā labdʰam vibʰinne guṇane pʰalam @syāt // [indravajrā-cd; ab=37]


Verse: 39p    
atra uddeśakas /


Verse: 40a    
sa-ՙtri-aṃśa-rūpa-ՙdvitayena nigʰnam sa-ՙsaptama-aṃśa-ՙdvitayam @bʰavet kim /
Verse: 40c    
ՙardʰam ՙtri-bʰāgena hatam ca @viddʰi dakṣas @asi bʰinne guṇanā-vidʰau ced // [upajāti]


Verse: 40p    
nyāsas 2_1_3 / 2_1_7 / savarṇite jātam 7_3 / 15_7 / guṇite ca jātam 5_1 // nyāsas 1_2 / 1_3 / guṇite jātam 1_6 // iti bʰinna-guṇanam // atʰa bʰinna-bʰāga-hāre karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 41    
cʰedam lavam ca @parivartya harasya śeṣas kāryas atʰa bʰāga-haraṇe guṇanā-vidʰis ca // [vasantatilakā-ab; cd=43]


Verse: 41p    
atra uddeśakas /


Verse: 42a    
sa-ՙtri-aṃśa-rūpa-ՙdvitayena ՙpañca ՙtri-aṃśena ՙṣaṣṭʰam @vada me @vibʰajya /
Verse: 42c    
darbʰīya-garbʰa-agra-su-tīkṣṇa-buddʰis ced @asti te bʰinna-hr̥tau samartʰā // [indravajrā]


Verse: 42p    
nyāsas 2_1_3 / 5_1 / 1_3 / 1_6 / yatʰā-ukta-karaṇena jātam 15_7 / 1_2 // iti bʰinna-bʰāga-hāras // atʰa bʰinna-varga-ādau karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 43    
varge kr̥tī gʰana-vidʰau tu gʰanau vidʰeyau hāra-aṃśayos atʰa pade ca pada-prasiddʰyai // [vasantatilakā-cd; ab=41]


Verse: 43p    
atra uddeśakas /


Verse: 44a    
sa-ՙardʰa-ՙtrayāṇām @katʰaya āśu vargam vargāt tatas varga-padam ca mitra /
Verse: 44c    
gʰanam ca mūlam ca gʰanāt tatas api @jānāsi ced varga-gʰanau vibʰinnau // [upajāti]


Verse: 44p1    
nyāsas 3_1_2 / cʰeda-gʰna-rūpe kr̥te jātam 7_2 / asya vargas 49_4 / atas mūlam 7_2 / gʰanas 343_8 / asya mūlam 7_2 // iti bʰinna-parikarma-ՙaṣṭakam //



Next part



This text is part of the TITUS edition of Bhaskara, Lilavati.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.