TITUS
Bhaskara, Lilavati
Part No. 5
Previous part

Chapter: 5    
[prakīrṇaka]


Verse: 47p2    átʰa vyasta-vidʰau karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 48a    
cʰedam guṇam guṇam cʰedam vargam mūlam padam kr̥tim /
Verse: 48c    
r̥ṇam svam svam r̥ṇam @kuryāt dr̥śye rāśi-prasiddʰaye // [śloka]
Verse: 49a    
atʰa sva-aṃśa-adʰika-ūne tu lava-āḍʰya-ūnas haras haras /
Verse: 49c    
aṃśas tu avikr̥tas tatra vilome śeṣam ukta-vat // [śloka]


Verse: 49p    
atra uddeśakas /


Verse: 50a    
yas ՙtri-gʰnas ՙtribʰis anvitas sva-՚caraṇais bʰaktas tatas ՙsaptabʰis sva-ՙtri-aṃśena vivarjitas sva-guṇitas hīnas ՙdvipañcāśatā /
Verse: 50c    
tad-mūle ՙaṣṭa-yute hr̥te ca ՙdaśabʰis jātam ՙdvayam @brūhi tam rāśim @vetsi hi cañcala-akṣi vimalām bāle viloma-kriyām // [śārdūlavikrīḍita]


Verse: 50p    
nyāsas guṇas 3 / kṣepas 3_4 / bʰājakas 7 / r̥ṇam 1_3 / vargas / r̥ṇam 52 / mūlam / kṣepas 8 / haras 10 / dr̥śyam 2 / yatʰā-ukta-karaṇena jātas rāśis 28 // iti vyasta-vidʰis // atʰa iṣṭa-karmasu dr̥śya-jāti-śeṣa-jāti-viśleṣa-jāti-ādau karaṇa-sūtram vr̥ttam /


Verse: 51a    
uddeśaka-ālāpa-vat iṣṭa-rāśis kṣuṇṇas hr̥tas aṃśais rahitas yutas /
Verse: 51c    
iṣṭa-āhatam dr̥ṣṭam anena bʰaktam rāśis @bʰavet proktam iti iṣṭa-karma // [indravajrā]


Verse: 51p    
udāharaṇam /


Verse: 52a    
ՙpañca-gʰnas sva-ՙtri-bʰāga-ūnas ՙdaśa-bʰaktas samanvitas /
Verse: 52c    
rāśi-ՙtri-aṃśa-ՙardʰa-pādais @syāt kas rāśis ՙdvi-ūna-ՙsaptatis // [śloka]


Verse: 52p    
nyāsas / guṇas 5 / sva-aṃśa-r̥ṇam -1_3 / [Āpaṭe: 0_1_3] ūnas 1_3 / bʰāga-hāras 10 / rāśi-aṃśakās kṣepās 1_3 / 1_2 / 1_4 / dr̥śyam 68 / atra kila iṣṭa-rāśis 3 / ՙpañca-gʰnas 15 / sva-ՙtri-bʰāga-ūnas 10 / ՙdaśa-bʰaktas 1 / atra kalpita-rāśes 3 ՙtri-aṃśa-ՙardʰa-՚pādais 3_3 / 3_2 / 3_4 / etais samanvitas jātas 17_4 / anena dr̥ṣṭam 68 / iṣṭa-āhatam bʰaktam jātas rāśis 48 // evam yatra udāharaṇe rāśis kena-cit guṇitas bʰaktas rāśi-aṃśena rahitas yutas dr̥ṣṭas tatra iṣṭam rāśim @prakalpya tasmin uddeśaka-ālāpa-vat karmaṇi kr̥te yat @niṣpadyate tena @bʰajet dr̥ṣṭam iṣṭa-guṇam pʰalam rāśis @syāt // atʰa dr̥śya-jāti-udāharaṇam /


Verse: 53a    
amala-kamala-rāśes ՙtri-aṃśa-ՙpañca-aṃśa-ՙṣaṣṭʰais ՙtri-nayana-hari-sūryās yena ՙturyeṇa ca āryā /
Verse: 53c    
guru-padam atʰa ՙṣaḍbʰis pūjitam śeṣa-padmais sakala-kamala-saṃkʰyām kṣipram @ākʰyāhi tasya // [mālinī]


Verse: 53p    
nyāsas 1_3 / 1_5 / 1_6 / 1_4 / dr̥śyam 6 / atra iṣṭam ՚rūpam 1 rāśim @prakalpya prāk-vat jātas rāśis 120 // atʰa śeṣa-jāti-udāharaṇam /


Verse: 54a    
sva-ՙardʰam @prādāt prayāge ՙnava-lava-՚yugalam yas avaśeṣāt ca kāśyām śeṣa-՚aṅgʰrim śulka-hetos patʰi ՙdaśama-lavān ՙṣaṭ ca śeṣāt gayāyām /
Verse: 54c    
śiṣṭās niṣka-ՙtriṣaṣṭis nija-gr̥ham anayā tīrtʰa-pāntʰas prayātas tasya dravya-pramāṇam @vada yadi bʰavatā śeṣa-jātis śrutā @asti // [sragdʰarā]


Verse: 54p    
nyāsas 1_1 / 1_2 / 2_9 / 1_4 / 6_10 / dr̥śyam 63 / atra ՚rūpam 1 rāśim @prakalpya bʰāgān śeṣān śeṣāt @apāsya atʰa bʰāga-apavāha-vidʰinā savarṇite jātam 7_60 / anena dr̥ṣṭe 63 iṣṭa-guṇite bʰakte jātam dravya-pramāṇam 540 // idam viloma-sūtreṇa api @sidʰyati // atʰa viśleṣa-jāti-udāharaṇam /


Verse: 55a    
ՙpañca-aṃśas ali-kulāt kadambam @agamat ՙtri-aṃśas śilīndʰram tayos viśleṣas ՙtri-guṇas mr̥ga-akṣi kuṭajam dolāyamānas aparas /
Verse: 55c    
kānte ketaka-mālatī-parimala-prāpta-ՙeka-kāla-priyā-dūta-āhūtas itas tatas @bʰramati kʰe bʰr̥ṅgas ali-saṃkʰyām @vada // [śārdūlavikrīḍita]


Verse: 55p    
nyāsas 1_5 / 1_3 / 2_5 / dr̥śyam 1 / jātam ali-kula-mānam 15 // evam anyatra api // iti iṣṭa-karma // atʰa saṃkramaṇe karaṇa-sūtram vr̥tta-ardʰam /


Verse: 56    
yogas antareṇa ūna-yutas ardʰitas tau rāśī smr̥tau saṃkramaṇa-ākʰyam etat // [indravajrā-ab; cd=58]


Verse: 56p    
atra uddeśakas /


Verse: 57a    
yayos yogas ՙśatam sa-ՙekam viyogas ՙpañcaviṃśatis /
Verse: 57c    
tau rāśī @vada me vatsa @vetsi saṃkramaṇam yadi // [śloka]


Verse: 57p    
nyāsas / yogas 101 / antaram 25 / jātau rāśī 38 / 63 // varga-saṃkramaṇe karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 58    
varga-antaram rāśi-viyoga-bʰaktam yogas tatas prokta-vat eva rāśī // [indravajrā-cd; ab=56]


Verse: 58p    
uddeśakas /


Verse: 59a    
rāśyos yayos viyogas ՙaṣṭau tad-kr̥tyos ca ՙcatuḥśatī /
Verse: 59c    
vivaram @brūhi tau rāśī śīgʰram gaṇita-kovida // [śloka]


Verse: 59p    
nyāsas / rāśi-antaram 8 / kr̥ti-antaram 400 / jātau rāśī 21 / 29 // iti viṣama-karma // atʰa kiṃcit varga-karma @procyate /


Verse: 60a    
iṣṭa-kr̥tis ՙaṣṭa-guṇitā vi-ՙekā dalitā vibʰājitā iṣṭena /
Verse: 60c    
ՙekas @syāt asya kr̥tis dalitā sa-ՙekā aparas rāśis //
Verse: 61a    
՚rūpam ՙdvi-guṇa-iṣṭa-hr̥tam sa-iṣṭam ՙpratʰamas atʰa aparas ՚rūpam /
Verse: 61c    
kr̥ti-yuti-viyutī vi-ՙeke vargau @syātām yayos rāśyos //


Verse: 61p    
uddeśakas /


Verse: 62a    
rāśyos yayos kr̥ti-viyoga-yutī nis-ՙeke mūla-prade @pravada tau mama mitra yatra /
Verse: 62c    
@kliśyanti bīja-gaṇite paṭavas api mūḍʰās ՙṣoḍʰā-ukta-bīja-gaṇitam paribʰāvayantas //


Verse: 62p    
atra ՙpratʰama-ānayane kalpitam iṣṭam 1_2 / asya kr̥tis 1_4 / ՙaṣṭa-guṇitā 2 / iyam vi-ՙekā 1 / dalitā 1_2 / iṣṭena 1_2 hr̥tas jātas ՙpratʰamas rāśis 1 // asya kr̥tis 1 / dalitā 1_2 / sa-ՙekā 3_2 / ayam aparas rāśis / evam etau rāśī 1_1 / 3_2 // evam ՙekena iṣṭena jātau rāśī 7_2 / 57_8 // ՙdvikena 31_4 / 993_32 // atʰa ՙdvitīya-prakāreṇa iṣṭam 1 / anena ՙdvi-guṇena 2 ՙrūpam 1 bʰaktam 1_2 / iṣṭena sahitam jātas ՙpratʰamas rāśis 3_2 / ՙdvitīyas ՚rūpam 1 / evam rāśī 3_2 / 1_1 // evam ՙdvikena iṣṭena 9_4 / 1_1 // ՙtrikeṇa 19_6 / 1_1 // ՙtri-aṃśena 11_6 / 1-1 // atʰa sūtram /


Verse: 63a    
iṣṭasya varga-vargas gʰanas ca tau ՙaṣṭa-saṃguṇau ՙpratʰamas /
Verse: 63c    
sa-ՙekas rāśī @syātām evam vyakte atʰa avyakte //


Verse: 63p    
iṣṭam 1_2 / asya varga-vargas 1_16 / ՙaṣṭa-gʰnas 1_2 / sa-ՙekas jātas ՙpratʰamas rāśis 3-2 / punar iṣṭam 1_2 / asya gʰanas 1_8 / ՙaṣṭa-guṇas jātas ՙdvitīyas rāśis 1_1 / evam jātau rāśī 3_2 / 1_1 // atʰa ՙekena iṣṭena 9 / 8 // ՙdvikena 129 / 64 // ՙtrikeṇa 649 / 216 // evam sarveṣu api prakāreṣu iṣṭa-vaśāt ānantyam //


Verse: 64a    
pāṭī-sūtra-upamam bījam gūḍʰam iti @avabʰāsate /
Verse: 64c    
na @asti gūḍʰam amūḍʰānām na eva ՙṣoḍʰā iti anekadʰā //
Verse: 64e    
@asti trairāśikam pāṭī bījam ca vimalā matis /
Verse: 64g    
kim ajñātam su-buddʰīnām atas manda-artʰam @ucyate //


Verse: 64p    
iti varga-karma // atʰa mūla-guṇake karṇa-sūtram vr̥tta-ՙdvayam /


Verse: 65a    
guṇa-gʰna-mūla-ūna-yutasya rāśes dr̥ṣṭasya yuktasya guṇa-ՙardʰa-kr̥tyā /
Verse: 65c    
mūlam guṇa-ՙardʰena yutam vihīnam vargī-kr̥tam praṣṭur abʰīṣṭa-rāśis //
Verse: 66a    
yadā lavais ca ūna-yutas sas rāśis ՙekena bʰāga-ūna-yutena @bʰaktvā /
Verse: 66c    
dr̥śyam tatʰā mūla-guṇam ca tābʰyām sādʰyas tatas prokta-vat eva rāśis //


Verse: 66p    
yas rāśis sva-mūlena kena cit guṇitena ūnas dr̥ṣṭas tasya mūla-guṇa-ՙardʰa-kr̥tyā yuktasya yat padam tat guṇa-ՙardʰena yuktam kāryam / yadi guṇa-gʰna-mūla-yutas dr̥ṣṭas tarhi hīnam kāryam / tasya vargas rāśis @syāt // mūla-ūne dr̥ṣṭe tāvat udāharaṇam /


Verse: 67a    
bāle marāla-kula-mūla-dalāni ՙsapta tīre vilāsa-bʰara-mantʰara-gāṇi @apaśyam /
Verse: 67c    
kurvat ca keli-kalaham kalahaṃsa-՚yugmam śeṣam jale @vada marāla-kula-pramāṇam //


Verse: 67p    
nyāsas / mūla-guṇakas 7_2 / dr̥śyam 2 / dr̥ṣṭasya asya 2 guṇa-ՙardʰa-kr̥tyā 49_16 yuktasya 81_16 mūlam 9_4 / guṇa-ՙardʰena 7_4 yutam 4 / vargī-kr̥tam jātam haṃsa-kula-mānam 16 // atʰa mūla-yute dr̥ṣṭe tāvat udāharaṇam /


Verse: 68a    
sva-padais ՙnavabʰis yuktas @syāt ՙcatvāriṃśatā adʰikam /
Verse: 68c    
ՙśata-ՙdvādaśakam vidvan kas sas rāśis @nigadyatām //


Verse: 68p    
nyāsas / mūla-guṇakas 9 / dr̥śyam 1240 / ukta-prakāreṇa jātas rāśis 961 // udāharaṇam /


Verse: 69a    
yātam haṃsa-kulasya mūla-ՙdaśakam megʰa-āgame mānasam @proḍḍīya stʰala-padminī-vanam @agāt ՙaṣṭa-aṃśakas ambʰas-taṭāt /
Verse: 69c    
bāle bāla-mr̥ṇāla-śālini jale keli-kriyā-lālasam dr̥ṣṭam haṃsa-՚yuga-ՙtrayam ca sakalām yūtʰasya saṃkʰyām @vada //


Verse: 69p    
nyāsas / mūla-guṇakas 10 / bʰāgas 1_8 / dr̥śyam 6 / yadā lavais ca ūna-yutas iti atra ՙekena 1 bʰāga-ūnena 7_8 dr̥śya-mūla-guṇau @bʰaktvā jātam dr̥śyam 48_7 / mūla-guṇakas 80_7 / ābʰyām abʰīṣṭam guṇa-gʰna-mūla-ūna-yutasya iti-ādi-vidʰinā jātam haṃsa-kula-mānam 144 // udāharaṇam /


Verse: 70a    
pārtʰas karṇa-vadʰāya mārgaṇa-gaṇam kruddʰas raṇe @saṃdadʰe tasya ardʰena @nivārya tad-śara-gaṇam mūlais ՙcaturbʰis hayān /
Verse: 70c    
śalyam ՙṣaḍbʰis atʰa iṣubʰis ՙtribʰis api cʰatram dʰvajam kārmukam @ciccʰeda asya śiras śareṇa kati te yān arjunas @saṃdadʰe //


Verse: 70p    
nyāsas / mūla-guṇakas 4 / bʰāgas 1_2 / dr̥śyam 10 / yadā lavais ca ūna-yutas iti-ādinā jātam bāṇa-mānam 100 // api ca /


Verse: 71a    
ali-kula-՚dala-mūlam mālatīm yātam ՙaṣṭau nikʰila-ՙnavama-bʰāgās cālinī bʰr̥ṅgam ՙekam /
Verse: 71c    
niśi parimala-lubdʰam padma-madʰye niruddʰam @pratiraṇati raṇantam @brūhi kānte ali-saṃkʰyām //


Verse: 71p    
atra kila rāśi-ՙnava-aṃśa-ՙaṣṭakam rāśi-ardʰa-mūlam ca rāśes r̥ṇam rūpa-ՙdvayam dr̥śyam / etat r̥ṇam dr̥śyam ca ardʰitam rāśi-ՙardʰasya @bʰavati iti // tatʰā nyāsas / mūla-guṇakas -1_2 / bʰāgas -8_9 / atra prāk-vat labdʰam rāśi-dalam 36 / etat dvi-guṇitam ali-kula-mānam 72 // bʰāga-mūla-yute dr̥ṣṭe udāharaṇam /


Verse: 72a    
yas rāśis ՙaṣṭādaśabʰis sva-mūlais rāśi-ՙtri-bʰāgena samanvitas ca /
Verse: 72c    
jātam ՙśata-ՙdvādaśakam tam āśu @jānīhi pāṭyām paṭutā @asti te ced //


Verse: 72p    
nyāsas / mūla-guṇakas 18 / bʰāgas 1_3 / dr̥śyam 1200 / atra ՙekena bʰāga-yutena 4_3 mūla-guṇam dr̥śyam ca @bʰaktvā prāk-vat jātas rāśis 576 // iti guṇa-karma // atʰa trairāśike karaṇa-sūtram vr̥ttam /


Verse: 73a    
pramāṇam iccʰā ca samāna-jātī ādi-antayos tad-pʰalam anya-jāti /
Verse: 73c    
madʰye tat iccʰā-hatam ādya-hr̥t @syāt iccʰā-pʰalam vyasta-vidʰis vilome //


Verse: 73p    
udāharaṇam /


Verse: 74a    
kuṅkumasya sa-՚dalam pala-ՙdvayam niṣka-ՙsaptama-lavais ՙtribʰis yadi /
Verse: 74c    
@prāpyate sapadi me vaṇij-vara @brūhi niṣka-ՙnavakena tat kiyat //


Verse: 74p    
nyāsas 3_7 / 5_2 / 9_1 / labdʰāni kuṅkuma-palāni 52 / karṣau 2 // api ca /


Verse: 75a    
prakr̥ṣṭa-karpūra-pala-ՙtriṣaṣṭyā ced @labʰyate niṣka-ՙcatuṣka-yuktam /
Verse: 75c    
ՙśatam tadā ՙdvādaśabʰis sa-՚pādais palais kim @ācakṣva sakʰe @vicintya //


Verse: 75p    
nyāsas 63 / 104 / 49_4 / labdʰās niṣkās 20 / drammās 3 / paṇās 8 / kākiṇyas 3 / varāṭakās 11 / varāṭaka-bʰāgās ca 1_9 // api ca /


Verse: 76a    
dramma-ՙdvayena sa-ՙaṣṭa-aṃśā śāli-taṇḍula-kʰārikā /
Verse: 76c    
labʰyā ced paṇa-ՙsaptatyā tat kim sapadi @katʰyatām //


Verse: 76p    
atra pramāṇasya sajātīya-karaṇa-artʰam dramma-ՙdvayasya paṇī-kr̥tasya nyāsas 32 / 9_8 / 70 / labdʰe kʰāryau 2 / droṇās 7 / āḍʰakas 1 / prastʰau 2 // atʰa vyasta-trairāśike karaṇa-sūtram /


Verse: 77a    
iccʰā-vr̥ddʰau pʰale hrāsas hrāse vr̥ddʰis ca @jāyate /
Verse: 77c    
vyastam trairāśikam tatra jñeyam gaṇita-kovidais //


Verse: 77p    
yatra iccʰā-vr̥ddʰau pʰale hrāsas hrāse pʰala-vr̥ddʰis tatra vyasta-trairāśikam / tat yatʰā /


Verse: 78a    
jīvānām vayasas maulye taulye varṇasya haimane /
Verse: 78c    
bʰāga-hāre ca rāśīnām vyastam trairāśikam @bʰavet //


Verse: 78p    
jīva-vayas-mūlye udāharaṇam /


Verse: 79a    
@prāpnoti ced ՙṣoḍaśa-vatsarā strī ՙdvātriṃśatam ՙviṃśati-vatsarā kim /
Verse: 79c    
ՙdvi-dʰūs-vahas niṣka-ՙcatuṣkam ukṣā @prāpnoti dʰūs-ՙṣaṭka-vahas tadā kim //


Verse: 79p    
nyāsas 16 / 32 / 20 / labdʰam niṣkās 25_3_5 // ՙdvitīya-nyāsas 2 / 4 / 6 / labdʰam niṣkās 1_1_3 // varṇīya-suvarṇa-taulye udāharaṇam /


Verse: 80a    
ՙdaśa-varṇam suvarṇam ced gadyāṇakam @avāpyate /
Verse: 80c    
niṣkeṇa ՚titʰi-varṇam tu tadā @vada kiyad-mitam //


Verse: 80p    
nyāsas 10 / 1 / 15 / labdʰam 2_3 // rāśi-bʰāga-haraṇe udāharaṇam /


Verse: 81a    
ՙsapta-āḍʰakena mānena rāśau sasyasya māpite /
Verse: 81c    
yadi māna-ՙśatam jātam tadā ՙpañca-āḍʰakena kim //


Verse: 81p    
nyāsas 7 / 100 / 5 / labdʰam 140 // iti vyastam trairāśikam // atʰa ՙpañca-rāśika-ādau karaṇa-sūtram vr̥ttam /


Verse: 82a    
ՙpañca-ՙsapta-ՙnava-rāśika-ādike anyonya-pakṣa-nayanam pʰala-cʰidām /
Verse: 82c    
@saṃvidʰāya bahu-rāśi-je vadʰe su-alpa-rāśi-vadʰa-bʰājite pʰalam //


Verse: 82p    
atra uddeśakas /


Verse: 83a    
māse ՙśatasya yadi ՙpañca kalā-antaram @syāt varṣe gate @bʰavati kim @vada ՙṣoḍaśānām /
Verse: 83c    
kālam tatʰā @katʰaya mūla-kalā-antarābʰyām mūlam dʰanam gaṇaka kāla-pʰale @viditvā //


Verse: 83p    
nyāsas 1 & 12 \\ 100 & 16 \\ 5 & * labdʰam kalā-antaram 9_3_5 // atʰa kāla-jñāna-artʰam nyāsas 1 &* \\ 100 & 16\ \ 5 & 48_5 labdʰās māsās 12 // mūla-dʰana-artʰam nyāsas 1 & 12 \\ 100 & * \\ 5 & 48_5 labdʰam mūla-dʰanam 16 //


Verse: 84a    
sa-ՙtri-aṃśa-māsena ՙśatasya ced @syāt kalā-antaram ՙpañca sa-ՙpañcama-aṃśās /
Verse: 84c    
māsais ՙtribʰis ՙpañca-lava-adʰikais tat sa-ՙardʰa-ՙdviṣaṣṭes pʰalam @ucyatām kim //


Verse: 84p    
nyāsas 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * labdʰam kalā-antaram 7_4_5 // atʰa ՙsapta-rāśika-udāharaṇam /


Verse: 85a    
vistāre ՙtri-karās kara-ՙaṣṭaka-mitās dairgʰye vicitrās ca ced rūpais utkaṭa-paṭṭa-sūtra-paṭikās ՙaṣṭau @labʰante ՙśatam /
Verse: 85c    
dairgʰye sa-ՙardʰa-kara-ՙtrayā apara-paṭī hasta-ՙardʰa-vistāriṇī tādr̥k kim @labʰate drutam @vada vaṇik vāṇijyakam @vetsi ced //


Verse: 85p    
nyāsas 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * labdʰam niṣkās 0 / drammās 14 / paṇās 9 / kākiṇī 1 / varāṭakās 6 / [Āpaṭe: varaṭakās] varāṭaka-bʰāgau 2_3 // atʰa ՙnava-rāśika-udāharaṇam /


Verse: 86a    
piṇḍe ye ՚arka-mita-aṅgulās kila ՙcatur-varga-aṅgulās vistr̥tau paṭṭās dīrgʰatayā ՙcaturdaśa-karās ՙtriṃśat @labʰante ՙśatam /
Verse: 86c    
etās vistr̥ti-piṇḍa-dairgʰya-mitayas yeṣām ՙcatur-varjitās paṭṭās te @vada me ՙcaturdaśa sakʰe maulyam @labʰante kiyat //


Verse: 86p    
nyāsas 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * labdʰam mūlyam niṣkās 16_2_3 // atʰa ՙekādaśa-rāśika-udāharaṇam /


Verse: 87a    
paṭṭās ye ՙpratʰama-udita-pramitayas gavyūti-mātre stʰitās teṣām ānayanāya ced śakaṭinām dramma-ՙaṣṭakam bʰāṭakam /
Verse: 87c    
anye ye tad-anantaram nigaditās mānais ՙcatur-varjitās teṣām @bʰavati iti bʰāṭaka-mitis gavyūti-ՙṣaṭke @vada //


Verse: 87p    
nyāsas 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * labdʰās bʰāṭaka-drammās 8 // atʰa bʰāṇḍa-pratibʰāṇḍake karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 88    
tatʰā eva bʰāṇḍa-pratibʰāṇḍake api viparyayas tatra sadā hi mūlye //


Verse: 88p    
udāharaṇam /


Verse: 89a    
drammeṇa @labʰyate iha āmra-ՙśata-ՙtrayam ced ՙtriṃśat-paṇena vipaṇau vara-dāḍimāni /
Verse: 89c    
āmrais @vada āśu ՙdaśabʰis kati dāḍimāni labʰyāni tad-vinimayena @bʰavanti mitra //


Verse: 89p1    
nyāsas 16 & 1 \\ 300 & 30 \\ 10 & * labdʰāni dāḍimāni 16 // iti gaṇita-pāṭyām līlāvatyām prakīrṇakāni //



Next part



This text is part of the TITUS edition of Bhaskara, Lilavati.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.