TITUS
Bhaskara, Bijaganita
Part No. 6
Previous part

Chapter: 6    
[varga-prakr̥tis]


Verse: 70a    iṣṭam hrasvam tasya vargas prakr̥tyā kṣuṇṇas yuktas varjitas sas yena /
Verse: 70c    
mūlam dadyāt kṣepakam tam dʰana-r̥ṇam mūlam tad ca jyeṣṭʰa-mūlam vadanti // [śālinī]
Verse: 71a    
hrasva-jyeṣṭʰa-kṣepakān nyasya teṣām tān anyān adʰas niveśya krameṇa /
Verse: 71c    
sādʰyāni ebʰyas bʰāvanābʰis bahūni mūlāni eṣām bʰāvanā procyate atas // [śālinī]
Verse: 71e    
vajra-abʰyāsau jyeṣṭʰa-lagʰvos tad-aikyam hrasvam lagʰvos āhatis ca prakr̥tyā /
Verse: 71g    
kṣuṇṇā jyeṣṭʰa-abʰyāsa-yuj jyeṣṭʰa-mūlam tatra abʰyāsas kṣepayos kṣepakas syāt // [śālinī]
Verse: 71i    
hrasvam vajra-abʰyāsayos antaram lagʰvos gʰātas yas prakr̥tyā vinigʰnas /
Verse: 71k    
gʰātas yas ca jyeṣṭʰayos tad-viyogas jyeṣṭʰam kṣepas atra api ca kṣepa-gʰātas // [śālinī]
Verse: 72a    
iṣṭa-varga-hatas kṣepas kṣepas syāt iṣṭa-bʰājite /


Verse: 72c    
mūle te stas atʰa kṣepas kṣuṇṇas kṣuṇṇe tadā pade // [anuṣṭubʰ]
Verse: 73a    
iṣṭa-varga-prakr̥tyos yad vivaram tena bʰajet / [anuṣṭubʰ-cd; ab=64cd]
Verse: 73c    
dvi-gʰnam iṣṭam kaniṣṭʰam tad padam syāt eka-saṃyutau /
Verse: 73e    
tatas jyeṣṭʰam iha ānantyam bʰāvanātas tatʰā iṣṭatas // [anuṣṭubʰ]
Verse: 74a    
kas vargas aṣṭa-hatas sa-ekas kr̥tis syāt gaṇaka ucyatām /
Verse: 74c    
ekādaśa-guṇas kas vargas sa-ekas kr̥tis sakʰe // [anuṣṭubʰ]
Verse: 75a    
hrasva-jyeṣṭʰa-pada-kṣepān bʰājya-prakṣepa-bʰājakān /
Verse: 75c    
kr̥tvā kalpyas guṇas tatra tatʰā prakr̥titas cyute // [anuṣṭubʰ]
Verse: 75e    
guṇa-varge prakr̥ti-ūne atʰa alpam śeṣakam yatʰā /
Verse: 75g    
tat tu kṣepa-hr̥tam kṣepas vyastas prakr̥titas cyute // [anuṣṭubʰ]
Verse: 75i    
guṇa-labdʰis padam hrasvam tatas jyeṣṭʰam atas asakr̥t /
Verse: 75k    
tyaktvā pūrva-pada-kṣepān cakra-vālam idam jagus // [anuṣṭubʰ]
Verse: 75m    
catur-dvi-eka-yutau evam abʰinne bʰavatas pade /
Verse: 75o    
catur-dvi-kṣepa-mūlābʰyām rūpa-kṣepa-artʰa-bʰāvanā // [anuṣṭubʰ]


Verse: 76a    
saptaṣaṣṭi-guṇitā kr̥tis eka-yutā ca ekaṣaṣṭi-nihatā ca sakʰe sa-rūpā /
Verse: 76c    
syāt mūla-dā yadi kr̥ti-prakr̥tis nitāntam tvad-cetasi pravada tāta tatā-latā-vat // [vasantatilakā]
Verse: 77    
rūpa-śuddʰau kʰila uddiṣṭam varga-yogas guṇas na ced /


Verse: 78a    
akʰile kr̥ti-mūlābʰyām dvidʰā rūpam vibʰājitam // [anuṣṭubʰ]
Verse: 78c    
dvidʰā hrasva-padam jyeṣṭʰam tatas rūpa-viśodʰane /
Verse: 78e    
pūrvavat prasādʰyete pade rūpa-viśodʰane // [anuṣṭubʰ]
Verse: 79a    
trayodaśa-guṇas vargas nir-ekas kas kr̥tis bʰavet /
Verse: 79c    
kas aṣṭa-guṇitas vargas nir-ekas mūla-das vada // [anuṣṭubʰ]
Verse: 80a    
kas vargas ṣaṣ-guṇas tri-āḍʰyas dvādaśa-āḍʰyas atʰa kr̥tis /
Verse: 80c    
yutas pañcasaptatyā triśatyā kr̥tis bʰavet // [anuṣṭubʰ]
Verse: 81a    
sva-buddʰyā eva pade jñeye bahu-kṣepa-viśodʰane /
Verse: 81c    
tayos bʰāvanayā ānantyam rūpa-kṣepa-pada-uttʰayā // [anuṣṭubʰ]
Verse: 82    
varga-cʰinne guṇe hrasvam tad-padena vibʰājayet /
Verse: 83    
dvātriṃśat-guṇitas vargas kas sa-ekas mūla-das vada // [anuṣṭubʰ]
Verse: 84a    
iṣṭa-bʰaktas dvidʰā kṣepas iṣṭa-ūna-āḍʰyas dalī-kr̥tas /
Verse: 84c    
guṇa-mūla-hr̥tas ca ādyas hrasva-jyeṣṭʰe kramāt pade // [anuṣṭubʰ]
Verse: 85a    
kr̥tis navabʰis kṣuṇṇā dvipañcāśat-yutā kr̥tis /
Verse: 85c    
kas catur-guṇas vargas trayastriṃśat-yutā kr̥tis // [anuṣṭubʰ]
Verse: 86a    
trayodaśa-guṇas vargas kas trayodaśa-varjitas /
Verse: 86c    
trayodaśa-yutas syāt vargas eva nigadyatām // [anuṣṭubʰ]
Verse: 87a    
r̥ṇa-gais pañcabʰis kṣuṇṇas kas vargas sa-ekaviṃśatis /
Verse: 87c    
vargas syāt vada ced vetsi kṣaya-ga-prakr̥tau vidʰim // [anuṣṭubʰ]
Verse: 88a    
uktam bīja-upayogī idam saṃkṣiptam gaṇitam kila /
Verse: 88c    
atas bījam pravakṣyāmi gaṇaka-ānanda-kārakam // [anuṣṭubʰ]


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.