TITUS
Bhaskara, Bijaganita
Part No. 5
Previous part

Chapter: 5    
[kuṭṭaka-vivaraṇam]


Verse: 50a    bʰājyas hāras kṣepakas ca apavartyas kena api ādau saṃbʰave kuṭṭaka-artʰam /
Verse: 50c    
yena cʰinnau bʰājya-hārau na tena kṣepas ca etad duṣṭam uddiṣṭam eva // [śālinī]
Verse: 51a    
parasparam bʰājitayos yayos yas śeṣas tayos syāt apavartanam sas /
Verse: 51c    
tena apavartena vibʰājitau yau tau bʰājya-hārau dr̥ḍʰa-saṃjñakau stas // [upajāti]
Verse: 51e    
mitʰas bʰajet tau dr̥ḍʰa-bʰājya-hārau yāvat vibʰājye bʰavati iha rūpam /
Verse: 51g    
pʰalāni adʰas adʰas tad-adʰas niveśyas kṣepas tatʰā ante kʰam upāntimena // [upajāti]
Verse: 51i    
sva-ūrdʰve hate antyena yute tad-antyam tyajet muhus syāt iti rāśi-yugmam /
Verse: 51k    
ūrdʰvas vibʰājyena dr̥ḍʰena taṣṭas pʰalam guṇas syāt aparas hareṇa // [upajāti]
Verse: 52a    
evam tadā eva atra yadā samās tās syus labdʰayas ced viṣamās tadānīm /
Verse: 52c    
yatʰā āgatau labdʰi-guṇau viśodʰyau sva-takṣaṇāt śeṣa-mitau tu tau stas // [upajāti]
Verse: 53a    
bʰavati kuṭṭa-vidʰes yuti-bʰājyayos samapavartitayos api guṇas /
Verse: 53c    
bʰavati yas yuti-bʰājakayos punar sas ca bʰavet apavartana-saṃguṇas // [drutavilambita]
Verse: 54a    
yoga-je takṣaṇāt śuddʰe guṇa-āptī stas viyoga-je /


Verse: 54c    
dʰana-bʰājya-udbʰave tad-vat bʰavetām r̥ṇa-bʰājya-je // [anuṣṭubʰ]
Verse: 55    
guṇa-labdʰyos samam grāhyam dʰīmatā takṣaṇe pʰalam /
Verse: 56a    
hara-taṣṭe dʰana-kṣepe guṇa-labdʰī tu pūrva-vat // [anuṣṭubʰ]
Verse: 56c    
kṣepa-takṣaṇa-lābʰa-āḍʰyā labdʰis śuddʰau tu varjitā /
Verse: 57a    
atʰa bʰāga-hāreṇa taṣṭayos kṣepa-bʰājyayos // [anuṣṭubʰ]
Verse: 57c    
guṇas prāk-vat tatas labdʰis bʰājyāt hata-yuta-uddʰr̥tāt /
Verse: 58a    
kṣepa=abʰāvas atʰa yatra kṣepas śudʰyet hara-uddʰr̥tas // [anuṣṭubʰ]
Verse: 58c    
jñeyas śūnyam guṇas tatra kṣepas hara-hr̥tas pʰalam // [anuṣṭubʰ - ab; cd = 63ab]


Verse: 59    
iṣṭa-āhata-sva-sva-hareṇa yukte te bʰavetām bahudʰā guṇa-āptī // [upajāti - ab; cd = 66ab]
Verse: 60a    
ekaviṃśati-yutam śata-dvayam yad-guṇam gaṇaka pañcaṣaṣṭi-yuj /
Verse: 60c    
pañca-varjita-śata-dvaya-uddʰr̥tam śuddʰim eti guṇakam vada āśu tam // [ratʰoddʰatā]
Verse: 61a    
śatam hatam yena yutam navatyā vivarjitam vihr̥tam triṣaṣṭyā /
Verse: 61c    
nir-agrakam syāt vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake asi // [upajāti]
Verse: 62a    
yad-guṇā akṣaya-ga-ṣaṣṭis anvitā varjitā ca yadi tribʰis tatas /
Verse: 62c    
syāt trayodaśa-hr̥tā nir-agrakā tam guṇam gaṇaka me pr̥tʰak vada // [ratʰoddʰatā]


Verse: 63a    
aṣṭādaśa guṇās kena daśa-āḍʰyās daśa-ūnitās // [anuṣṭubʰ - cd; ab = 58cd]
Verse: 63c    
śuddʰam bʰāgam prayaccʰanti kṣaya-ga-ekādaśa-uddʰr̥tās /
Verse: 64a    
yena saṃguṇitās pañca trayoviṃśati-saṃyutās // [anuṣṭubʰ]
Verse: 64c    
varjitās tribʰis bʰaktās nir-agrakās syus sas kas guṇas // [anuṣṭubʰ - ab; cd = 73ab]


Verse: 65a    
yena pañca guṇitās kʰa-saṃyutās pañcaṣaṣṭi-sahitās ca te atʰa /
Verse: 65c    
syus trayodaśa hr̥tā nir-agrakās tam guṇam gaṇaka kīrtaya āśu me // [ratʰoddʰatā]
Verse: 66a    
kṣepam viśuddʰim parikalpya rūpam pr̥tʰak tayos ye guṇa-kāra-labdʰī // [upajāti - cd; ab = 59]
Verse: 66c    
abʰīpsita-kṣepa-viśuddʰi-nigʰne sva-hāra-taṣṭe bʰavatas tayos te /
Verse: 67a    
kaalpyā atʰa śuddʰis vikalā-avaśeṣam ṣaṣṭis ca bʰājyas ku-dināni hāras // [upajāti]
Verse: 67c    
tad-jam pʰalam syus vikalās guṇas tu liptā-agram asmāt ca kalā-lava-agram /
Verse: 67e    
evam tad-ūrdʰvam ca tatʰā adʰimāsa-avama-agrakābʰyas divasās ravi-indvos // [upajāti]
Verse: 68a    
ekas haras ced guṇakau vibʰinnau tadā guṇa-aikyam parikalpya bʰājyam /
Verse: 68c    
agra-aikyam agram kr̥tas ukta-vat yas saṃśliṣṭa-saṃjñas spʰuṭa-kuṭṭakas asau // [upajāti]
Verse: 69a    
kas pañca-nigʰnas vihr̥tas triṣaṣṭyā sapta avaśeṣas atʰa sas eva rāśis /
Verse: 69c    
daśa-āhatas syāt vihr̥tas triṣaṣṭyā caturdaśa agras vada rāśim enam // [upajāti]


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.