TITUS
Bhaskara, Bijaganita
Part No. 4
Previous part

Chapter: 4    
[karaṇī-ṣaṣ-vidʰam]


Verse: 34a    yogam karaṇyos mahatīm prakalpya gʰātasya mūlam dvi-guṇam lagʰum ca /
Verse: 34c    
yoga-antare rūpa-vat etayos te vargeṇa vargam guṇayet bʰajet ca // [indravajrā]
Verse: 34e    
lagʰvyā hr̥tāyās tu padam mahatyā sa-ekam nir-ekam sva-hatam lagʰu-gʰnam /
Verse: 34g    
yoga-antare stas kramaśas tayos pr̥tʰak-stʰitis syāt yadi na asti mūlam // [upajāti]
Verse: 35a    
dvika-aṣṭa-mityos tri-bʰa-saṃkʰyayos ca yoga-antare brūhi sakʰe karaṇyos /
Verse: 35c    
tri-sapta-mityos ca ciram vicintya ced ṣaṣ-vidʰam vetsi sakʰe karaṇyās // [upajāti]
Verse: 36a    
dvi-tri-aṣṭa-saṃkʰyā-guṇakas karaṇyos guṇyas tri-saṃkʰyā ca sa-pañca-rūpā /
Verse: 36c    
vadʰam pracakṣva āśu vi-pañca-rūpe guṇe atʰa tri-arka-mite karaṇyau // [upajāti]
Verse: 37a    
kṣayas bʰavet ca kṣaya-rūpa-vargas ced sādʰyate asau karaṇītva-hetos /
Verse: 37c    
r̥ṇa-ātnikāyās ca tatʰā karaṇyās mūlam kṣayas rūpa-vidʰāna-hetos // [upajāti]
Verse: 38a    
dʰana-r̥ṇa-tā-vyatyayam īpsitāyās cʰede karaṇyās asakr̥t vidʰāya /
Verse: 38c    
tādr̥ś cʰidā bʰājya-harau nihanyāt ekā eva yāvat karaṇī hare syāt // [upajāti]
Verse: 38e    
bʰājyās tayā bʰājya-gatās karaṇyas labdʰās karaṇyas yadi yoga-jās syus /
Verse: 38g    
viśleṣa-sūtreṇa pr̥tʰak ca kāryā yatʰā tatʰā praṣṭus abʰīpsitās syus // [upajāti]
Verse: 39a    
vargeṇa yoga-karaṇī vihr̥tā viśudʰyet kʰaṇḍāni tad-kr̥ti-padasya yatʰā-īpsitāni /
Verse: 39c    
kr̥tvā tadīya-kr̥tayas kʰalu pūrva-labdʰyā kṣuṇṇās bʰavanti pr̥tʰak evam imās karaṇyas // [vasantatilakā]
Verse: 40a    
dvika-tri-pañca-pramitās karaṇyas tāsām kr̥tim dvi-trika-saṃkʰyayos ca /
Verse: 40c    
ṣaṣ-pañcaka-dvi-trika-saṃmitānām pr̥tʰak pr̥tʰak me katʰaya āśu vidvan // [upajāti]
Verse: 40e    
aṣṭādaśa-aṣṭa-dvika-saṃmitānām kr̥tī kr̥tīnām ca sakʰe padāni // [upajāti - ab; cd = 43ab]
Verse: 41a    
varge karaṇyās yadi karaṇyos tulyāni rūpāṇi atʰa bahūnām /
Verse: 41c    
viśodʰayet rūpa-kr̥tes padena śeṣasya rūpāṇi yuta-ūnitāni // [upajāti]
Verse: 41e    
pr̥tʰak tad-ardʰe karaṇī-dvayam syāt mūle atʰa bahvī karaṇī tayos /
Verse: 41g    
rūpāṇi tāni evam atas api bʰūyas śeṣās karaṇyas yadi santi varge // [upajāti]
Verse: 42a    
r̥ṇa-ātmikā ced karaṇī kr̥tau syāt dʰana-ātmikām tām parikalpya sādʰye /
Verse: 42c    
mūle karaṇyau anayos abʰīṣṭā kṣaya-ātmikā ekā su-dʰiyā avagamyā // [upajāti]
Verse: 43a    
tri-sapta-mityos vada me karaṇyos viśleṣa-vargam kr̥titas padam ca / [upajāti-cd; ab=40ef]
Verse: 43c    
dvika-tri-pañca-pramitās karaṇyas sva-sva-r̥ṇa-gās vyasta-dʰana-r̥ṇa-gās /
Verse: 43e    
tāsām kr̥tim brūhi kr̥tes padam ca ced ṣaṣ-vidʰam vetsi sakʰe karaṇyās // [upajāti]
Verse: 44a    
eka-ādi-saṃkalita-mita-karaṇī-kʰaṇḍāni varga-rāśau syus /
Verse: 44c    
varge karaṇī-tritaye karaṇī-dvitayasya tulya-rūpāṇi // [gīti]
Verse: 44e    
karaṇī-ṣaṭke tisr̥ṇām daśasu catasr̥ṇām titʰiṣu ca pañcānām /
Verse: 44g    
rūpa-kr̥tes projjʰya padam grāhyam ced anyatʰā na sat kva api // [gīti]
Verse: 44i    
utpatsyamānayā evam mūla-karaṇyā alpayā catur-guṇayā /
Verse: 44k    
yāsām apavartas syāt rūpa-kr̥tes tās viśodʰyās syus // [āryā]
Verse: 44m    
apavarte yās labdʰās mūla-karaṇyas bʰavanti tās ca api /
Verse: 44o    
śeṣa-vidʰinā na yadi tās bʰavanti mūlam tadā tad asat // [āryā]
Verse: 45a    
varge yatra karaṇyas dantais 32 siddʰais 24 gajais 8 mitās vidvan /
Verse: 45c    
rūpais daśabʰis upetās kim mūlam brūhi tasya syāt // [āryā]
Verse: 46a    
varge yatra karaṇyas titʰi-viśva-hutāśanais catur-guṇitais /
Verse: 46c    
tulyās daśa-rūpa-āḍʰyās kim mūlam brūhi tasya syāt // [āryā]
Verse: 47a    
aṣṭau ṣaṣ pañcāśat ṣaṣṭis karaṇī-trayam kr̥tau yatra /
Verse: 47c    
rūpais daśabʰis upetam kim mūlam brūhi tasya syāt // [āryā]
Verse: 48a    
catur-guṇās sūrya-titʰīṣu rudra-nāga-r̥tavas yatra kr̥tau karaṇyas /
Verse: 48c    
sa-viśava-rūpās vada tad-padam te yadi asti bīje paṭutā-abʰimānas // [upajāti]
Verse: 49a    
catvāriṃśat-aśīti-dviśatī-tulyās karaṇyas ced /
Verse: 49c    
saptadaśa-rūpa-yuktās tatra krtau kim padam brūhi // [upagīti]


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.