TITUS
Bhaskara, Bijaganita
Part No. 7
Previous part

Chapter: 7    
[eka-varṇa-samī-karaṇam]


Verse: 89a    yāvattāvat kalpyam avyakta-rāśes mānam tasmin kurvatā uddiṣṭam eva /
Verse: 89c    
tulyau pakṣau sādʰanīyau prayatnāt tyaktvā kṣiptvā api saṃguṇya bʰaktvā // [śālinī]
Verse: 89e    
eka-avyaktam śodʰayet anya-pakṣāt rūpāṇi anyasya itarasmāt ca pakṣāt /
Verse: 89g    
śeṣa-avyakte na uddʰaret rūpa-śeṣam vyaktam mānam jāyate vyakta-rāśes // [śālinī]
Verse: 89i    
avyaktānām dvi-ādikānām api iha yāvattāvat dvi-ādi-nigʰnam hr̥tam /
Verse: 89k    
yukta-ūnam kalpayet ātma-buddʰyā mānam kva api vyaktam evam viditvā // [śālinī]
Verse: 90a    
ekasya rūpa-triśatī ṣaṭ aśvās aśvās daśa anyasya tu tulya-maulyās /
Verse: 90c    
r̥ṇam tatʰā rūpa-śatam ca yasya tau tulya-vittau ca kim aśva-maulyam // [upajāti]
Verse: 91a    
yat ādya-vittasya dalam dvi-yuktam tad-tulya-vittas yadi dvitīyas /
Verse: 91c    
ādyas dʰanena tri-guṇas anyatas pr̥tʰak pr̥tʰak me vada vāji-maulyam // [upajāti]
Verse: 92a    
māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkʰyā sakʰe /
Verse: 92c    
rūpāṇām navatis dvi-ṣaṣṭis anayos tau tulya-vittau tatʰā bīja-jña prati-ratna-jāni su-mate maulyāni śīgʰram vada // [śārdūlavikrīḍita]
Verse: 93a    
ekas bravīti mama dehi atam dʰanena tvattas bʰavāmi hi sakʰe dvi-guṇas tatas anyas /
Verse: 93c    
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dʰane mama kim-pramāṇe // [siṃhoddʰatā]
Verse: 94a    
māṇikya-aṣṭakam indranīla-daśakam muktāpʰalānām śatam yat te karṇa-vibʰūṣaṇe sama-dʰanam krītam tvad-artʰe mayā /
Verse: 94c    
tad-ratna-traya-maulya-saṃyuti-mitis tri-ūnam śata-ardʰam priye maulyam brūhi pr̥tʰak yadi iha gaṇite kalpā asi kalyāṇini // [śārdūlavikrīḍita]
Verse: 95a    
pañca-aṃśas ali-kulāt kadambam agamat tri-aṃśas śilīndʰram tayos viśleṣas tri-guṇas mr̥ga-akṣi kuṭajam dolāyamānas aparas /
Verse: 95c    
kānte ketaka-mālatī-parimala-prāpta-eka-kāla-priyāt dūta-āhūtas itas tatas bʰramati kʰe bʰr̥ṅgas ali-saṃkʰyām vada // [śārdūlavikrīḍita]
Verse: 96a    
pañcaka-śata-datta-dʰanāt pʰalasya vargam viśodʰya pariśiṣṭam /
Verse: 96c    
dattam daśaka-śatena tulyas kālas pʰalam ca tayos // [āryā]
Verse: 97a    
eka-śata-datta-dʰanāt pʰalasya vargam viśodʰya pariśiṣṭam /
Verse: 97c    
pañcaka-śatena dattam tulyas kālas pʰalam ca tayos // [āryā]
Verse: 98a    
māṇikya-aṣṭakam indranīla-daśakam muktāpʰalānām śatam sat-vajrāṇi ca pañca ratna-vaṇijām yeṣām caturṇām dʰanam /
Verse: 98c    
saṅga-sneha-vaśena te nija-dʰanāt dattvā ekam ekam mitʰas jātās tulya-dʰanās pr̥tʰak vada sakʰe tad-ratna-maulyāni me // [śārdūlavikrīḍita]
Verse: 99a    
pañcaka-śatena dattam mūlam sa-kalāntaram gate varṣe /
Verse: 99c    
dvi-guṇam ṣoḍaśa-hīnam labdʰam kim mūlam ācakṣva // [āryā]
Verse: 100a    
yat pañcaka-dvika-catuṣka-śatena dattam kʰaṇḍais tribʰis navati-yuj triśatī dʰanam tat /
Verse: 100c    
māseṣu sapta-daśa-pañcasu tulyam āptam kʰaṇḍa-traye api sa-pʰalam vada kʰaṇḍa-saṃkʰyām // [vasantatilakā]
Verse: 101a    
pura-praveśe daśa-das dvi-saṃguṇam vidʰāya śeṣam daśa-bʰuk ca nirgame /
Verse: 101c    
dadau daśa evam nagara-traye abʰavat tri-nigʰnam ādyam vada tat kiyat dʰanam //
Verse: 102a    
sa=ardʰam tandula-mānaka-trayam aho drammeṇa māna-aṣṭakam mudgānām ca yadi trayodaśa-mitās etās vaṇik kākiṇīs /
Verse: 102c    
ādāya arpaya tandula-aṃśa-yugalam mudga-eka-bʰāga-anvitam kṣipram kṣipra-bʰujas vrajema hi yutas sa-artʰas agratas yāsyati //
Verse: 103a    
sva-ardʰa-pañca-aṃśa-navamais yuktās ke syus samās trayas /
Verse: 103c    
anya-aṃśa-dvaya-hīnās ye ṣaṣṭi-śeṣās ca tān vada //
Verse: 104a    
trayodaśa tatʰā pañca karaṇyau bʰujayos mitī /
Verse: 104c    
bʰūs ajñātā atra catvāras pʰalam bʰūmim vada āśu me //
Verse: 105a    
daśa-pañca-karaṇī-antaram ekas bāhus paras ca ṣaṭ karaṇī /
Verse: 105c    
bʰūs aṣṭādaśa karaṇī rūpa-ūnā lambam ācakṣva //
Verse: 106a    
asamāna-sama-cʰedān rāśīn tān caturas vada /
Verse: 106c    
yad-aikyam yad-gʰana-aikyam yeṣām varg-aikya-saṃmitam // [āpaṭe: (yad)-dʰana-(aikyam) < (yad)-gʰana-(aikyam)]
Verse: 107a    
tri-asra-kṣetrasya yasya syāt pʰalam karṇena saṃmitam /
Verse: 107c    
dos-koṭi-śruti-gʰātena samam yasya ca tad-vat //
Verse: 108a    
yutau vargas antare vargas yayos gʰāte gʰanas bʰavet /
Verse: 108c    
tau rāśī śīgʰram ācakṣva dakṣas asi gaṇite yadi //
Verse: 109a    
gʰana-aikyam jāyate vargas varga-aikyam ca yayos gʰanas /
Verse: 109c    
tau ced vetsi tadā aham tvām manye bīja-vidām varam //
Verse: 110a    
yatra tri-asre kṣetre dʰātrī manu-saṃmitā sakʰe bāhū /
Verse: 110c    
ekas pañcadaśa anyas trayodaśa vada avalambakam tatra //
Verse: 111a    
yadi sama-bʰuvi veṇus dvi-tri-pāṇi-pramāṇas gaṇaka pavana-vegāt eka-deśe su-bʰagnas /
Verse: 111c    
bʰuvi nr̥pa-mita-hasteṣu aṅga lagnam tad-agram katʰaya katiṣu mūlāt eṣas bʰagnas kareṣu //
Verse: 112a    
cakra-krauñca-ākulita-salile kva api dr̥ṣṭam taḍāge toyāt ūrdʰvam kamala-kalikā-agram vitasti-pramāṇam /
Verse: 112c    
mandam mandam calitam anilena āhatam hasta-yugme tasmin magnam gaṇaka katʰaya kṣipram ambu-pramāṇam //
Verse: 113a    
vr̥kṣāt hasta-śata-uccʰrayāt śata-yuge vāpīm kapis kas api agāt uttīrya atʰa paras drutam śruti-patʰāt proḍḍīya kiṃcit drumāt / [āpaṭe: kiṃci < kiṃcit]
Verse: 113c    
jātā evam samatā tayos yadi gatau uḍḍīya-mānam kiyat vidvan ced su-pariśramas asti gaṇite kṣipram tat ācakṣva me //
Verse: 114a    
pañcadaśa-daśa-kara-uccʰrāya-veṇvos ajñāta-madʰya-bʰūmikayos /
Verse: 114c    
itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam ācakṣva //


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.