TITUS
Vatsyayana, Kamasutra
Part No. 5
Previous part

Book: 5  
pāradārikaṃ


Chapter: 1  
strīpuruṣaśīlavastʰāpanaṃ vyāvartanakāraṇāṇi strīṣu siddʰāḥ puruṣā ayatnasādʰyā yoṣitaḥ


Page of edition: 255 
Sentence: 1     vyākʰyātakāraṇāḥ paraparigrahopagamāḥ //
   
vyākʰyāta-kāraṇāḥ para-parigraha^upagamāḥ //

Sentence: 2     
teṣu sādʰyatvam anatyayaṃ gamyatvam āyatiṃ vr̥ttiṃ cādita eva parīkṣeta //
   
teṣu sādʰyatvam anatyayaṃ gamyatvam āyatiṃ vr̥ttiṃ ca^ādita eva parīkṣeta //

Sentence: 3     
yadā tu stʰānāt stʰānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropagʰātatrāṇārtʰaṃ paraparigrahān abʰyupagaccʰet //
   
yadā tu stʰānāt stʰāna^antaraṃ kāmaṃ pratipadyamānaṃ paśyet tad-ātma-śarīra^upagʰāta-trāṇa^artʰaṃ para-parigrahān abʰyupagaccʰet //

Sentence: 4     
daśa tu kāmasya stʰānāni //
   
daśa tu kāmasya stʰānāni //

Page of edition: 256 
Sentence: 5     
cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrāccʰedas tanutā viṣayebʰyo vyāvr̥ttir lajjāpraṇāśa unmādo mūrcʰā maraṇam iti teṣāṃ liṅgāni //
   
cakṣuḥ-prītir manaḥ-saṅgaḥ saṃkalpa^utpattir nidrā^āccʰedas tanutā viṣayebʰyo vyāvr̥ttir lajjā-praṇāśa unmādo mūrcʰā maraṇam iti teṣāṃ liṅgāni //

Sentence: 6     
tatrākr̥tito lakṣaṇataś ca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādʰyatāṃ caṇḍavegatāṃ ca lakṣayed ity ācāryāḥ //
   
tatra^ākr̥tito lakṣaṇataś ca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādʰyatāṃ caṇḍa-vegatāṃ ca lakṣayed ity ācāryāḥ //

Sentence: 7     
vyabʰicārād ākr̥tilakṣaṇayogānām iṅgitākārābʰyām eva pravr̥ttir boddʰavyā yoṣita iti vātsyāyanaḥ //
   
vyabʰicārād ākr̥ti-lakṣaṇa-yogānām iṅgita^ākārābʰyām eva pravr̥ttir boddʰavyā yoṣita iti vātsyāyanaḥ //

Sentence: 8     
yaṃ kaṃ cid ujjvalaṃ puruṣaṃ dr̥ṣṭvā strī kāmayate / tatʰā puruṣo 'pi yoṣitam / apekṣayā tu na *pravartata [Ch: pravartate] iti goṇikāputraḥ //
   
yaṃ kaṃ cid ujjvalaṃ puruṣaṃ dr̥ṣṭvā strī kāmayate / tatʰā puruṣo +api yoṣitam / apekṣayā tu na *pravartata [Ch: pravartate] iti goṇikāputraḥ //

Page of edition: 257 
Sentence: 9     
tatra striyaṃ prati viśeṣaḥ //
   
tatra striyaṃ prati viśeṣaḥ //

Sentence: 10     
na strī dʰarmam adʰarmaṃ cāpekṣate kāmayata eva / kāryāpekṣayā tu nābʰiyuṅkte /
   
na strī dʰarmam adʰarmaṃ ca^apekṣate kāmayata eva / kārya^apekṣayā tu na^abʰiyuṅkte /

Sentence: 11     
svabʰāvāc ca puruṣeṇābʰiyujyamānā cikīrṣanty api vyāvartate /
   
svabʰāvāc ca puruṣeṇa^abʰiyujyamānā cikīrṣanty api vyāvartate /

Sentence: 12     
punaḥ punar abʰiyuktā siddʰyati /
   
punaḥ punar abʰiyuktā siddʰyati /

Sentence: 13     
puruṣas tu dʰarmastʰitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
   
puruṣas tu dʰarma-stʰitim ārya-samayaṃ ca^apekṣya kāmayamāno +api vyāvartate /

Sentence: 14     
tatʰābuddʰiś cābʰiyujyamāno 'pi na siddʰyati /
   
tatʰā-buddʰiś ca^abʰiyujyamāno +api na siddʰyati /

Sentence: 15     
niṣkāraṇam abʰiyuṅkte / abʰiyujyāpi punar nābʰiyuṅkte / siddʰāyāṃ ca mādʰyastʰyaṃ gaccʰati /
   
niṣkāraṇam abʰiyuṅkte / abʰiyujyāpi punar na^abʰiyuṅkte / siddʰāyāṃ ca mādʰyastʰyaṃ gaccʰati /

Sentence: 16     
sulabʰām avamanyate / durlabʰām ākāṅkṣata iti prāyovādaḥ //
   
sulabʰām avamanyate / durlabʰām ākāṅkṣata iti prāyo-vādaḥ //

Sentence: 17     
tatra vyāvartanakāraṇāni ---
   
tatra vyāvartana-kāraṇāni ---

Sentence: 18     
patyāvanurāgaḥ /
   
patyāvanurāgaḥ /

Sentence: 19     
apatyāpekṣā /
   
apatya^apekṣā /

Sentence: 20     
atikrāntavayastvam /
   
atikrānta-vayastvam /

Sentence: 21     
duḥkʰābʰibʰavaḥ /
   
duḥkʰa^abʰibʰavaḥ /

Sentence: 22     
virahan upalambʰaḥ /
   
virahan upalambʰaḥ /

Sentence: 23     
avajñayopamantrayata iti krodʰaḥ /
   
avajñayā^upamantrayata iti krodʰaḥ /

Sentence: 24     
apratarkya iti saṃkalpavarjanam /
   
apratarkya iti saṃkalpa-varjanam /

Sentence: 25     
gamiṣyatīty anāyatir anyatra prasaktamatir iti ca /
   
gamiṣyati^ity anāyatir anyatra prasakta-matir iti ca /

Sentence: 26     
asaṃvr̥tākāra ity uddvegaḥ /
   
asaṃvr̥ta^ākāra ity uddvegaḥ /

Sentence: 27     
mitreṣu nisr̥ṣṭabʰāva iti teṣv apekṣā /
   
mitreṣu nisr̥ṣṭa-bʰāva iti teṣv apekṣā /

Sentence: 28     
śuṣkābʰiyogītyāśaṅkā /
   
śuṣka^abʰiyogītya^aśaṅkā /

Sentence: 29     
tejasvīti sādʰvasam /
   
tejasvī^iti sādʰvasam /

Sentence: 30     
caṇḍavegaḥ samaratʰo veti bʰayaṃ mr̥gyāḥ /
   
caṇḍa-vegaḥ samaratʰo vā^iti bʰayaṃ mr̥gyāḥ /

Sentence: 31     
nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /
   
nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /

Sentence: 32     
sakʰitvenopacarita iti ca /
   
sakʰitvena^upacarita iti ca /

Sentence: 33     
adeśakālajña ity asūyā /
   
adeśa-kālajña ity asūyā /

Sentence: 34     
paribʰavastʰānam ity abahumānaḥ /
   
paribʰava-stʰānam ity abahu-mānaḥ /

Sentence: 35     
ākārito 'pi nāvabudʰyata ity avajñā /
   
ākārito +api na^avabudʰyata ity avajñā /

Sentence: 36     
śaśo mandavega iti ca hastinyāḥ /
   
śaśo manda-vega iti ca hastinyāḥ /

Sentence: 37     
matto 'sya bʰūd aniṣṭam ity anukampā /
   
matto +asya bʰūd aniṣṭam ity anukampā /

Sentence: 38     
ātmani doṣadarśanān nirvedaḥ /
   
ātmani doṣa-darśanān nirvedaḥ /

Sentence: 39     
viditā satī svajanabahiṣkr̥tā bʰaviṣyāmīti bʰayam /
   
viditā satī svajana-bahiṣkr̥tā bʰaviṣyāmi^iti bʰayam /

Sentence: 40     
palita ity anādaraḥ /
   
palita ity anādaraḥ /

Sentence: 41     
patyā prayuktaḥ parīkṣata iti vimarśaḥ /
   
patyā prayuktaḥ parīkṣata iti vimarśaḥ /

Page of edition: 258 
Sentence: 42     
dʰarmāpekṣā ceti //
   
dʰarma^apekṣā cā^iti //

Page of edition: 259 
Sentence: 43     
teṣu yadātmani lakṣayet tadādita eva pariccʰindyāt //
   
teṣu yad-ātmani lakṣayet tad-ādita eva pariccʰindyāt //

Sentence: 44     
āryatvayuktāni rāgavardʰanāt /
   
āryatva-yuktāni rāga-vardʰanāt /

Sentence: 45     
aśaktijāny upāyapradarśanāt /
   
aśaktijāny upāya-pradarśanāt /

Sentence: 46     
bahumānakr̥tāny atiparicayāt /
   
bahu-māna-kr̥tāny atiparicayāt /

Sentence: 47     
paribʰavakr̥tāny atiśauṇḍīryād vaicakṣaṇyāc ca /
   
paribʰava-kr̥tāny atiśauṇḍīryād vaicakṣaṇyāc ca /

Sentence: 48     
tatparibʰavajāni praṇatyā /
   
tat-paribʰavajāni praṇatyā /

Page of edition: 260 
Sentence: 49     
bʰayayuktāny āśvāsanād iti //
   
bʰaya-yuktāny āśvāsanād iti //

Sentence: 50     
puruṣāstv amī prāyeṇa siddʰāḥ --- kāmasūtrajñaḥ / katʰākʰyānakuśalo bālyāt prabʰr̥ti saṃsr̥ṣṭaḥ pravr̥ddʰayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbʰāṣaṇaḥ priyasya kartānyasya bʰūtapūrvo dūto marmajña uttamayā prārtʰitaḥ sakʰyā praccʰannaṃ saṃsr̥ṣṭaḥ subʰagābʰikʰyātaḥ saha saṃvr̥ddʰaḥ prātiveśyaḥ kāmaśīlas tatʰābʰūtaś ca paricāriko dʰātreyikāparigraho Page of edition: 260  navavarakaḥ prekṣodyānatyāgaśīlo vr̥ṣa iti siddʰapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabʰogaiḥ patyur atiśayitā mahārhaveṣopacāraś ceti //
   
puruṣa^astv amī prāyeṇa siddʰāḥ --- kāmasūtrajñaḥ / katʰā^ākʰyāna-kuśalo bālyāt prabʰr̥ti saṃsr̥ṣṭaḥ pravr̥ddʰa-yauvanaḥ krīḍana-karma^ādinā^āgata-viśvāsaḥ preṣaṇasya kartā^ucita-saṃbʰāṣaṇaḥ priyasya kartā^anyasya bʰūta-pūrvo dūto marmajña uttamayā prārtʰitaḥ sakʰyā praccʰannaṃ saṃsr̥ṣṭaḥ subʰaga^abʰikʰyātaḥ saha saṃvr̥ddʰaḥ prātiveśyaḥ kāma-śīlas tatʰā-bʰūtaś ca paricāriko dʰātreyikā-parigraho Page of edition: 260  nava-varakaḥ prekṣa^udyāna-tyāga-śīlo vr̥ṣa iti siddʰa-pratāpaḥ sāhasikaḥ śūro vidyā-rūpa-guṇa^upabʰogaiḥ patyur atiśayitā mahārha-veṣa^upacāraś ca^iti //

Page of edition: 261 
Page of edition: 262 
Sentence: 51     
yatʰātmanaḥ siddʰatāṃ paśyed evaṃ yoṣito 'pi //
   
yatʰā^ātmanaḥ siddʰatāṃ paśyed evaṃ yoṣito +api //

Sentence: 52     
ayatnasādʰyā yoṣitas tv imāḥ --- abʰiyogamātrasādʰyāḥ / dvāradeśāvastʰāyinī / prāsādād rājamārgāvalokinī / taruṇaprātiveśyagr̥he goṣṭʰīyojinī / satataprekṣiṇī / prekṣitā pārśvavilokinī / niṣkāraṇaṃ sapatnyādʰivinnā / bʰartr̥dveṣiṇī vidviṣṭā ca / parihārahīnā / nirapatyā /
   
ayatna-sādʰyā yoṣitas tv imāḥ --- abʰiyoga-mātra-sādʰyāḥ / dvāra-deśa^avastʰāyinī / prāsādād rājamārga^avalokinī / taruṇa-prātiveśya-gr̥he goṣṭʰī-yojinī / satata-prekṣiṇī / prekṣitā pārśva-vilokinī / niṣkāraṇaṃ sapatnyādʰivinnā / bʰartr̥-dveṣiṇī vidviṣṭā ca / parihāra-hīnā / nirapatyā /

Sentence: 53     
jñātikulanityā / vipannāpatyā / goṣṭʰīyojinī / prītiyojinī / kuśīlavabʰāryā / mr̥tapatikā bālā / daridrā bahūpabʰogā / jyeṣṭʰabʰāryā bahudevarakā / bahumāninī nyūnabʰartr̥kā / kauśalābʰimāninī bʰartur maurkʰyeṇodvignā / aviśeṣatayā lobʰena /
   
jñāti-kula-nityā / vipanna^apatyā / goṣṭʰī-yojinī / prīti-yojinī / kuśīlava-bʰāryā / mr̥ta-patikā bālā / daridrā bahu^upabʰogā / jyeṣṭʰa-bʰāryā bahu-devarakā / bahu-māninī nyūna-bʰartr̥kā / kauśala^abʰimāninī bʰartur maurkʰyeṇa^udvignā / aviśeṣatayā lobʰena /

Sentence: 54     
kanyākāle yatnena varitā katʰaṃ cid alabdʰābʰiyuktā ca tadānīṃ samānabuddʰiśīlamedʰāpratipattisātmyā / prakr̥tyā pakṣapātinī / anaparādʰe vimānitā / tulyarūpābʰiś cādʰaḥ kr̥tā / proṣitapatiketi / īrṣyālupūticokṣaklībadīrgʰasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandʰirogivr̥ddʰabʰāryāś ceti //
   
kanyā-kāle yatnena varitā katʰaṃ cid alabdʰa^abʰiyuktā ca tadānīṃ samāna-buddʰi-śīla-medʰā-pratipatti-sātmyā / prakr̥tyā pakṣa-pātinī / anaparādʰe vimānitā / tulya-rūpābʰiś ca^adʰaḥ kr̥tā / proṣita-patikā^iti / īrṣyālu-pūti-cokṣa-klība-dīrgʰasūtra-kāpuruṣa-kubja-vāmana-virūpa-maṇikāra-grāmya-durgandʰi-rogi-vr̥ddʰa-bʰāryāś ca^iti //

Page of edition: 264 


   ślokāv atra bʰavataḥ ---


Sentence: 55ab     
iccʰā svabʰāvato jātā kriyayā paribr̥ṃhitā /
   
iccʰā svabʰāvato jātā kriyayā paribr̥ṃhitā /

Sentence: 55cd     
buddʰyā saṃśodʰitodvegā stʰirā syād anapāyinī //
   
buddʰyā saṃśodʰitā^udvegā stʰirā syād anapāyinī //

Sentence: 56ab     
siddʰatām ātmano jñātvā liṅgāny unnīya yoṣitām /
   
siddʰatām ātmano jñātvā liṅgāny unnīya yoṣitām /

Sentence: 56cd     
vyāvr̥ttikāraṇoccʰedī naro yoṣitsu sidʰyati //
   
vyāvr̥tti-kāraṇa^uccʰedī naro yoṣitsu sidʰyati //



Chapter: 2  
paricayakāraṇāny abʰiyogā


Page of edition: 265 
Sentence: 1     
yatʰākanyā svayam abʰiyogasādʰyā na tatʰā dūtyā / parastriyas tu sūkṣmabʰāvā dūtīsādʰyā na tatʰātmanety ācāryāḥ //
   
yatʰā-kanyā svayam abʰiyoga-sādʰyā na tatʰā dūtyā / para-striyas tu sūkṣma-bʰāvā dūtī-sādʰyā na tatʰā^ātmanā^ity ācāryāḥ //

Sentence: 2     
sarvatra śaktiviṣaye svayaṃ sādʰanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
   
sarvatra śakti-viṣaye svayaṃ sādʰanam upapannatarakaṃ durupapādatvāt tasya dūtī-prayoga iti vātsyāyanaḥ //

Sentence: 3     
pratʰamasāhasā aniyantraṇasaṃbʰāṣāś ca svayaṃ pratāryāḥ / tadviparītāś ca dūtyeti prāyovādaḥ //
   
pratʰama-sāhasā aniyantraṇa-saṃbʰāṣāś ca svayaṃ pratāryāḥ / tad-viparītāś ca dūtyā^iti prāyo-vādaḥ //

Sentence: 4     
svayam abʰiyokṣyamāṇas tv ādāv eva paricayaṃ kuryāt //
   
svayam abʰiyokṣyamāṇas tv ādāv eva paricayaṃ kuryāt //

Sentence: 5     
tasyāḥ svābʰāvikaṃ darśanaṃ prāyatnikaṃ ca /
   
tasyāḥ svābʰāvikaṃ darśanaṃ prāyatnikaṃ ca /

Page of edition: 266 
Sentence: 6     
svābʰāvikam ātmano bʰavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabʰavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
   
svābʰāvikam ātmano bʰavana-saṃnikarṣe prāyatnikaṃ mitra-jñāti-mahāmātra-vaidya-bʰavana-saṃnikarṣe vivāha-yajña^utsava-vyasana^udyāna-gamana^ādiṣu //

Sentence: 7     
darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakʰāc cʰuraṇam ābʰaraṇaprahlādanam adʰarauṣṭʰavimardanaṃ tās tāś ca līlā vayasyaiḥ saha prekṣamāṇāyās tatsaṃbaddʰāḥ parāpadeśinyaś ca katʰās tyāgopabʰogaprakāśanaṃ sakʰyur utsaṅganiṣaṇṇasya sāṅgabʰaṅgaṃ jr̥ṃbʰaṇam ekabʰrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena sahānyopadiṣṭā dvyartʰā katʰā tasyāṃ svayaṃ manoratʰāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśagʰaṭṭanaṃ tat tad yatʰāyogaṃ yatʰāvakāśaṃ ca prayoktavyam /
   
darśane ca^asyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśa-saṃyamanaṃ nakʰāc cʰuraṇam ābʰaraṇa-prahlādanam adʰara^oṣṭʰa-vimardanaṃ tās tāś ca līlā vayasyaiḥ saha prekṣamāṇāyās tat-saṃbaddʰāḥ para^apadeśinyaś ca katʰās tyāga^upabʰoga-prakāśanaṃ sakʰyur utsaṅga-niṣaṇṇasya sāṅga-bʰaṅgaṃ jr̥ṃbʰaṇam ekabʰrū-kṣepaṇaṃ manda-vākyatā tad-vākya-śravaṇaṃ tām uddiśya bālena^anya-janena sahānya^upadiṣṭā dvyartʰā katʰā tasyāṃ svayaṃ manoratʰa^avedanam anya^apadeśena tām eva^uddiśya bāla-cumbanam āliṅganaṃ ca jihvayā ca^asya tāmbūla-dānaṃ pradeśinyā hanu-deśa-gʰaṭṭanaṃ tat tad yatʰā-yogaṃ yatʰā^avakāśaṃ ca prayoktavyam /

Sentence: 8     
tasyāś cāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikr̥ṣṭatvāt katʰāyojanaṃ tatsaṃbʰāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandʰaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyās tām apaśyato nāma kāmasūtrasaṃkatʰā //
   
tasyāś ca^aṅkagatasya bālasya lālanaṃ bāla-krīḍanakānāṃ ca^asya dānaṃ grahaṇaṃ tena saṃnikr̥ṣṭatvāt katʰā-yojanaṃ tat-saṃbʰāṣaṇa-kṣameṇa janena ca prītim āsādya kāryaṃ tad-anubandʰaṃ ca gamana^agamanasya yojanaṃ saṃśraye ca^asyās tām apaśyato nāma kāmasūtra-saṃkatʰā //

Sentence: 9     
prasr̥te tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadʰyāt / tatpratidinaṃ pratikṣaṇaṃ caikadeśato gr̥hnīyāt / saugandʰikaṃ pūgapʰalāni ca /
   
prasr̥te tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadʰyāt / tat-prati-dinaṃ prati-kṣaṇaṃ ca^eka-deśato gr̥hnīyāt / saugandʰikaṃ pūga-pʰalāni ca /

Sentence: 10     
tām ātmano dāraiḥ saha visrambʰagoṣṭʰyāṃ viviktāsane ca yojayet
   
tām ātmano dāraiḥ saha visrambʰa-goṣṭʰyāṃ vivikta^āsane ca yojayet

Sentence: 11     
nityadarśanārtʰaṃ viśvāsanārtʰaṃ ca /
   
nitya-darśana^artʰaṃ viśvāsana^artʰaṃ ca /

Sentence: 12     
suvarṇakāramaṇikāravaikaṭikanīlīkusumbʰarañjkādiṣu ca kāmārtʰinyāṃ sahātmano vaśyaiś caiṣāṃ tatsaṃpādane svayaṃ prayateta /
   
suvarṇakāra-maṇikāra-vaikaṭika-nīlīkusumbʰa-rañjka^ādiṣu ca kāma^artʰinyāṃ saha^ātmano vaśyaiś ca^eṣāṃ tat-saṃpādane svayaṃ prayateta /

Sentence: 13     
tad anuṣṭʰānaniratasya lokavidito dīrgʰakālaṃ saṃdarśanayogaḥ /
   
tad anuṣṭʰāna-niratasya loka-vidito dīrgʰa-kālaṃ saṃdarśana-yogaḥ /

Sentence: 14     
tasmiṃś cānyeṣām api karmaṇām anusaṃdʰānam /
   
tasmiṃś ca^anyeṣām api karmaṇām anusaṃdʰānam /

Chapter: 1  
Sentence: 15     
yena karmaṇā dravyeṇa kauśalena cārtʰinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
   
yena karmaṇā dravyeṇa kauśalena ca^artʰinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ ca^ātma^āyattaṃ darśayet /

Chapter: 2  
Sentence: 16     
pūrvapravr̥tteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
   
pūrva-pravr̥tteṣu loka-cariteṣu dravya-guṇa-parīkṣāsu ca tayā tat-parijanena ca saha vivādaḥ /

Sentence: 17     
tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
   
tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /

Page of edition: 268 
Sentence: 18     
tayā tu vivadamāno 'tyantād bʰutam iti brūyād iti paricayakāraṇāni //
   
tayā tu vivadamāno +atyantād bʰutam iti brūyād iti paricaya-kāraṇāni //

Sentence: 19     
kr̥taparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bʰiyuñjīteti / prāyeṇa tatra sūkṣmā abʰiyogāḥ / kanyānām asaṃprayuktatvāt / itarāsu tān eva spʰuṭam upadadʰyāt / saṃprayuktatvāt /
   
kr̥ta-paricayāṃ darśita^iṅgita^ākārāṃ kanyām iva^upāyato +abʰiyuñjīta^iti / prāyeṇa tatra sūkṣmā abʰiyogāḥ / kanyānām asaṃprayuktatvāt / itarāsu tān eva spʰuṭam upadadʰyāt / saṃprayuktatvāt /

Sentence: 20     
saṃdarśitākārāyāṃ nirbʰinnasadbʰāvāyāṃ samupabʰogavyatikare tadīyāny upayuñjīta /
   
saṃdarśita^ākārāyāṃ nirbʰinna-sadbʰāvāyāṃ samupabʰoga-vyatikare tadīyāny upayuñjīta /

Sentence: 21     
tatra mahārhagandʰam uttarīyaṃ kusumaṃ *ca ātmīyaṃ [Ch: omits] syād aṅgulīyakaṃ ca / taddʰastād gr̥hītatāmbūlayā goṣṭʰīgamanodyatasya keśahastapuṣpayācanam /
   
tatra mahārha-gandʰam uttarīyaṃ kusumaṃ *ca ātmīyaṃ [Ch: omits] syād aṅgulīyakaṃ ca / tad-dʰastād gr̥hīta-tāmbūlayā goṣṭʰī-gamana^udyatasya keśa-hasta-puṣpa-yācanam /

Sentence: 22     
tatra mahārhagandʰaṃ spr̥haṇīyaṃ svanakʰadaśanapadacihnitaṃ sākāraṃ dadyāt /
   
tatra mahārha-gandʰaṃ spr̥haṇīyaṃ sva-nakʰa-daśana-pada-cihnitaṃ sākāraṃ dadyāt /

Page of edition: 269 
Sentence: 23     
adʰikair adʰikaiś cābʰiyogaiḥ sādʰvasaviccʰedanam //
   
adʰikair adʰikaiś ca^abʰiyogaiḥ sādʰvasa-viccʰedanam //

Page of edition: 270 
Sentence: 24     
krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābʰimarśanaṃ cety abʰiyogāḥ //
   
krameṇa ca vivikta-deśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dāna^ante dravyāṇāṃ parivartanaṃ guhya-deśa^abʰimarśanaṃ ca^ity abʰiyogāḥ //

Sentence: 25     
yatra caikābʰiyuktā na tatrāparām abʰiyuñjīta / tatra vr̥ddʰānubʰūtaviṣayā priyopagrahaiś ca tām upagr̥hṇīyāt //
   
yatra ca^eka^abʰiyuktā na tatra^aparām abʰiyuñjīta / tatra vr̥ddʰa^anubʰūta-viṣayā priya^upagrahaiś ca tām upagr̥hṇīyāt //



   ślokāv atra bʰavataḥ ---


Sentence: 27ab     
anyatra dr̥ṣṭasaṃcāras tadbʰartā yatra nāyakaḥ /
   
anyatra dr̥ṣṭa-saṃcāras tad-bʰartā yatra nāyakaḥ /

Sentence: 27cd     
na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet //
   
na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet //

Sentence: 28ab     
śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam //
   
śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam //

Sentence: 28cd     
na tarkayeta medʰāvī jānan pratyayam ātmanaḥ //
   
na tarkayeta medʰāvī jānan pratyayam ātmanaḥ //



Chapter: 3  
bʰāvaparīkṣā


Page of edition: 271 
Sentence: 1     
abʰiyuñjāno yoṣitaḥ pravr̥ttiṃ parīkṣeta / tayā bʰāvaḥ parīkṣito bʰavati / abʰiyogāṃś ca pratigr̥hṇīyāt //
   
abʰiyuñjāno yoṣitaḥ pravr̥ttiṃ parīkṣeta / tayā bʰāvaḥ parīkṣito bʰavati / abʰiyogāṃś ca pratigr̥hṇīyāt //

Sentence: 2     
mantram avr̥ṇvānāṃ dūtyaināṃ sādʰayet //
   
mantram avr̥ṇvānāṃ dūtyā^enāṃ sādʰayet //

Sentence: 3     
apratigr̥hyābʰiyogaṃ punar api saṃsr̥jyamānāṃ dvidʰā bʰūtamānasāṃ vidyāt / tāṃ krameṇa sādʰayet //
   
apratigr̥hya^abʰiyogaṃ punar api saṃsr̥jyamānāṃ dvidʰā bʰūta-mānasāṃ vidyāt / tāṃ krameṇa sādʰayet //

Sentence: 4     
apratigr̥hyābʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰaiva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt //
   
apratigr̥hya^abʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰā^eva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt //

Page of edition: 272 
Sentence: 5     
bahūn api viṣahate 'bʰiyogān na ca cireṇāpi prayaccʰaty ātmānaṃ śuṣkapratigrāhiṇī paricayavigʰaṭanasādʰyā //
   
bahūn api viṣa-hate +abʰiyogān na ca cireṇa^api prayaccʰaty ātmānaṃ śuṣka-pratigrāhiṇī paricaya-vigʰaṭana-sādʰyā //

Sentence: 6     
manuṣyajāteś cittānityatvāt //
   
manuṣya-jāteś citta^anityatvāt //

Sentence: 7     
abʰiyuktāpi pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gauravābʰimānāt / sātiparicayāt kr̥ccʰrasādʰyā / marmajñayā dūtyā tāṃ sādʰayet //
   
abʰiyukta^api pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gaurava^abʰimānāt / sa^atiparicayāt kr̥ccʰra-sādʰyā / marmajñayā dūtyā tāṃ sādʰayet //

Sentence: 8     
ced abʰiyujyamānā pāruṣyeṇa pratyādiśaty upekṣyā //
   
ced abʰiyujyamānā pāruṣyeṇa pratyādiśaty upekṣyā //

Sentence: 9     
paruṣayitvāpi tu prītiyojinīṃ sādʰayet //
   
paruṣayitvā^api tu prīti-yojinīṃ sādʰayet //

Page of edition: 273 
Sentence: 10     
kāraṇāt saṃsparśanaṃ sahate nāvabudʰyate nāma dvidʰābʰūtamānasā sātatyena kṣāntyā sādʰyā /
   
kāraṇāt saṃsparśanaṃ sahate na^avabudʰyate nāma dvidʰā-bʰūta-mānasā sātatyena kṣāntyā sādʰyā /

Sentence: 11     
samīpe śayānāyāḥ supto nāma karam upari vinyaset / sāpi suptevopekṣate / jāgratī tv apanuded bʰūyo 'bʰiyogākāṅkṣiṇī //
   
samīpe śayānāyāḥ supto nāma karam upari vinyaset / sāpi suptā^iva^upekṣate / jāgratī tv apanuded bʰūyo +abʰiyoga^ākāṅkṣiṇī //

Sentence: 12     
etena pādasyopari pādanyāso vyākʰyātaḥ /
   
etena pādasya^upari pāda-nyāso vyākʰyātaḥ /

Sentence: 13     
tasmin prasr̥te bʰūyaḥ suptasaṃśleṣaṇam upakramet /
   
tasmin prasr̥te bʰūyaḥ supta-saṃśleṣaṇam upakramet /

Sentence: 14     
tadasahamānām uttʰitāṃ dvitīye 'hani prakr̥tivartinīm abʰiyogārtʰinīṃ vidyāt / adr̥śyamānāṃ tu dūtīsādʰyām //
   
tad-asahamānām uttʰitāṃ dvitīye +ahani prakr̥ti-vartinīm abʰiyoga^artʰinīṃ vidyāt / adr̥śyamānāṃ tu dūtī-sādʰyām //

Page of edition: 274 
Sentence: 15     
ciram adr̥ṣṭāpi prakr̥tistʰaiva saṃsr̥jyate kr̥talakṣaṇāṃ tāṃ darśitākārām upakramet //
   
ciram adr̥ṣṭā^api prakr̥tistʰā^eva saṃsr̥jyate kr̥ta-lakṣaṇāṃ tāṃ darśita^ākārām upakramet //

Sentence: 16     
anabʰiyuktāpy ākārayati / vivikte cātmānaṃ darśayati / savepatʰugadgadaṃ vadati / svinnakaracaraṇāṅguliḥ svinnamukʰī ca bʰavati / śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
   
anabʰiyuktā^apy ākārayati / vivikte ca^ātmānaṃ darśayati / savepatʰu-gadgadaṃ vadati / svinna-kara-caraṇa^aṅguliḥ svinna-mukʰī ca bʰavati / śiraḥ-pīḍane saṃvāhane ca^ūrvor ātmānaṃ nāyake niyojayati /

Sentence: 17     
āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca / vismitabʰāvā /
   
āturā saṃvāhikā ca^ekena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca / vismita-bʰāvā /

Sentence: 18     
nidrāndʰā parispr̥śyorubʰyāṃ bāhubʰyām api tiṣṭʰati / alikaikadeśam ūrvor upari pātayati / ūrūmūlasaṃvāhane niyuktā na pratilomayati / tatraiva hastam ekam avicalaṃ nyasyati / aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
   
nidrā^andʰā parispr̥śya^ūrubʰyāṃ bāhubʰyām api tiṣṭʰati / ali-kaika-deśam ūrvor upari pātayati / ūrū-mūla-saṃvāhane niyuktā na pratilomayati / tatra^eva hastam ekam avicalaṃ nyasyati / aṅga-saṃdaṃśena ca pīḍitaṃ cirād apanayati /

Sentence: 19     
pratigr̥hyaivaṃ nāyakābʰiyogān punar dvitīye 'hani saṃvāhanāyopagaccʰati /
   
pratigr̥hya^evaṃ nāyakā^abʰiyogān punar dvitīye +ahani saṃvāhanāya^upagaccʰati /

Sentence: 20     
nātyartʰaṃ saṃsr̥jyate / na ca pariharati /
   
na^atyartʰaṃ saṃsr̥jyate / na ca pariharati /

Sentence: 21     
vivikte bʰāvaṃ darśayati niṣkāraṇaṃ cāgūḍʰam anyatra praccʰannapradeśāt /
   
vivikte bʰāvaṃ darśayati niṣkāraṇaṃ ca^agūḍʰam anyatra praccʰanna-pradeśāt /

Sentence: 22     
saṃnikr̥ṣṭaparicārakopabʰogyā ced ākāritāpi tatʰaiva syāt marmajñayā dūtyā sādʰyā /
   
saṃnikr̥ṣṭa-paricāraka^upabʰogyā ced ākāritā^api tatʰā^eva syāt marmajñayā dūtyā sādʰyā /

Sentence: 23     
vyāvartamānā tu tarkaṇīyeti bʰāvaparīkṣā //
   
vyāvartamānā tu tarkaṇīyā^iti bʰāva-parīkṣā //

Page of edition: 275 


   bʰavanti ca^atra ślokāḥ ---


Sentence: 24ab     
ādau paricayaṃ kuryāt tataś ca paribʰāṣaṇam /
   
ādau paricayaṃ kuryāt tataś ca paribʰāṣaṇam /

Sentence: 24cd     
paribʰāṣaṇasaṃmiśraṃ mitʰaś cākāravedanam //
   
paribʰāṣaṇa-saṃmiśraṃ mitʰaś ca^ākāra-vedanam //

Sentence: 25ab     
pratyuttareṇa paśyec ced ākārasya parigraham /
   
pratyuttareṇa paśyec ced ākārasya parigraham /

Sentence: 25cd     
tato 'bʰiyuñjīta naraḥ striyaṃ vigatasādʰvasaḥ //
   
tato +abʰiyuñjīta naraḥ striyaṃ vigata-sādʰvasaḥ //

Sentence: 26ab     
ākāreṇātmano bʰāvaṃ nārī prāk prayojayet /
   
ākāreṇa^ātmano bʰāvaṃ nārī prāk prayojayet /

Sentence: 26cd     
kṣipram evābʰiyojyā pratʰame tv eva darśane //
   
kṣipram eva^abʰiyojyā pratʰame tv eva darśane //

Sentence: 27ab     
ślakṣṇam ākāritā tu darśayet spʰuṭam uttaram /
   
ślakṣṇam ākāritā tu darśayet spʰuṭam uttaram /

Sentence: 27cd     
sāpi tatkṣaṇasiddʰeti vijñeyā ratilālasā //
   
sā^api tatkṣaṇa-siddʰā^iti vijñeyā rati-lālasā //

Page of edition: 276 
Sentence: 28ab     
dʰīrāyāmapragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti /
   
dʰīra^āyāma-pragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti /

Sentence: 28cd     
eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ //
   
eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ //



Chapter: 4  
dūtīkarmāṇi



Sentence: 1     
darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
   
darśita^iṅgita^ākārāṃ tu pravirala-darśanām apūrvāṃ ca dūtyā^upasarpayet /

Sentence: 2     
saināṃ śīlato 'nupraviśyākʰyānakapaṭaiḥ subʰagaṃkaraṇayogair lokavr̥ttāntaiḥ kavikatʰābʰiḥ pāradārikakatʰābʰiś ca tasyāś ca rūpavijñānadākṣiṇyaśīlānupraśaṃsābʰiś ca tāṃ rañjayet /
   
sā^enāṃ śīlato +anupraviśya^ākʰyāna-kapaṭaiḥ subʰagaṃkaraṇa-yogair loka-vr̥tta^antaiḥ kavi-katʰābʰiḥ pāra-dārika-katʰābʰiś ca tasyāś ca rūpa-vijñāna-dākṣiṇya-śīla^anupraśaṃsābʰiś ca tāṃ rañjayet /

Sentence: 3     
katʰam evaṃ vidʰāyās tavāyam itʰaṃbʰūtaḥ patiriti cānuśayaṃ grāhayet /
   
katʰam evaṃ vidʰāyās tava^ayam itʰaṃbʰūtaḥ patir-iti ca^anuśayaṃ grāhayet /

Sentence: 4     
na tava subʰage dāsyam api kartuṃ yukta iti brūyāt /
   
na tava subʰage dāsyam api kartuṃ yukta iti brūyāt /

Sentence: 5     
mandavegatām īrṣyālutāṃ śaṭʰatām akr̥tajñatāṃ cāsaṃbʰogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptāny asyā abʰyāśe sati sadbʰāve 'tiśayena bʰāṣeta /
   
manda-vegatām īrṣyālutāṃ śaṭʰatām akr̥tajñatāṃ ca^asaṃbʰoga-śīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptāny asyā abʰyāśe sati sadbʰāve +atiśayena bʰāṣeta /

Sentence: 6     
yena ca doṣeṇodvignāṃ tenaivānupraviśet /
   
yena ca doṣeṇa^udvignāṃ tena^eva^anupraviśet /

Sentence: 7     
yadāsau mr̥gī tadā naiva śaśatādoṣaḥ /
   
yadā^asau mr̥gī tadā na^eva śaśatā-doṣaḥ /

Page of edition: 277 
Sentence: 8     
etenaiva vaḍavāhastinīviṣayaś coktaḥ //
   
etena^eva vaḍavā-hastinī-viṣayaś ca^uktaḥ //

Sentence: 9     
nāyikāyā eva tu viśvāsyatām upalabʰya dūtītvenopasarpayet pratʰamasāhasāyāṃ sūkṣmabʰāvāyāṃ ceti goṇikāputraḥ //
   
nāyikāyā eva tu viśvāsyatām upalabʰya dūtītvena^upasarpayet pratʰama-sāhasāyāṃ sūkṣma-bʰāvāyāṃ ca^iti goṇikāputraḥ //

Sentence: 10     
nāyakasya caritam anulomatāṃ kāmitāni ca katʰayet /
   
nāyakasya caritam anulomatāṃ kāmitāni ca katʰayet /

Sentence: 11     
prasr̥tasadbʰāvāyāṃ ca yuktyā kāryaśarīram ittʰaṃ vadet /
   
prasr̥ta-sad-bʰāvāyāṃ ca yuktyā kārya-śarīram ittʰaṃ vadet /

Sentence: 12     
śr̥ṇu vicitram idaṃ subʰage, tvāṃ kila dr̥ṣṭvāmutrāsāv ittʰaṃ gotraputro nāyakaś cittonmādam anubʰavati / prakr̥tyā sukumāraḥ kadā cid anyatrāparikliṣṭapūrvas tapasvī / tato 'dʰunā śakyam anena maraṇam apy anubʰavitum iti varṇayet /
   
śr̥ṇu vicitram idaṃ subʰage, tvāṃ kila dr̥ṣṭvā^amutra^asāv ittʰaṃ gotra-putro nāyakaś citta^unmādam anubʰavati / prakr̥tyā sukumāraḥ kadā cid anyatra^aparikliṣṭa-pūrvas tapasvī / tato +adʰunā śakyam anena maraṇam apy anubʰavitum iti varṇayet /

Sentence: 13     
tatra siddʰā dvitīye 'hani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet /
   
tatra siddʰā dvitīye +ahani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet /

Sentence: 14     
śr̥ṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyāny api laukikāni ca katʰayet tadyuktāni /
   
śr̥ṇvatyāṃ ca^ahalyā^avimāraka-śākuntalā^ādīny anyāny api laukikāni ca katʰayet tad-yuktāni /

Sentence: 15     
vr̥ṣatāṃ catuḥṣaṣṭivijñatāṃ saubʰāgyaṃ ca nāyakasya / ślāgʰanīyatāṃ (yā) cāsya praccʰannaṃ saṃprayogaṃ bʰūtam abʰūtapūrvaṃ varṇayet /
   
vr̥ṣatāṃ catuḥṣaṣṭi-vijñatāṃ saubʰāgyaṃ ca nāyakasya / ślāgʰanīyatāṃ (yā) ca^asya praccʰannaṃ saṃprayogaṃ bʰūtam abʰūta-pūrvaṃ varṇayet /

Page of edition: 278 
Sentence: 16     
ākāraṃ cāsyā lakṣayet //
   
ākāraṃ ca^asyā lakṣayet //

Sentence: 17     
savihasitaṃ dr̥ṣṭvā saṃbʰāṣate /
   
savihasitaṃ dr̥ṣṭvā saṃbʰāṣate /

Sentence: 18     
āsane copanimantrayate /
   
āsane ca^upanimantrayate /

Sentence: 19     
kvāsitaṃ kva śayitaṃ *kva [Ch: omits] bʰuktaṃ kva ceṣṭitaṃ kiṃ kr̥tam iti pr̥ccʰati /
   
kvāsitaṃ kva śayitaṃ *kva [Ch: omits] bʰuktaṃ kva ceṣṭitaṃ kiṃ kr̥tam iti pr̥ccʰati /

Sentence: 20     
vivikte darśayaty ātmānam /
   
vivikte darśayaty ātmānam /

Sentence: 21     
ākʰyānakāni niyuṅkte /
   
ākʰyānakāni niyuṅkte /

Sentence: 22     
cintayantī niḥśvasiti vijr̥mbʰate ca /
   
cintayantī niḥśvasiti vijr̥mbʰate ca /

Sentence: 23     
prītidāyaṃ ca dadāti /
   
prīti-dāyaṃ ca dadāti /

Sentence: 24     
iṣṭeṣūtsaveṣu ca smarati /
   
iṣṭeṣu^utsaveṣu ca smarati /

Sentence: 25     
punar darśanānubandʰaṃ visr̥jati /
   
punar darśana^anubandʰaṃ visr̥jati /

Sentence: 26     
sādʰuvādinī satī kim idam aśobʰanam abʰidʰatsa iti katʰām anubadʰnāti /
   
sādʰuvādinī satī kim idam aśobʰanam abʰidʰatsa iti katʰām anubadʰnāti /

Sentence: 27     
nāyakasya śāṭʰyacāpalyasaṃbaddʰān dośān dadāti /
   
nāyakasya śāṭʰya-cāpalya-saṃbaddʰān dośān dadāti /

Sentence: 28     
pūrvapravr̥ttaṃ ca tatsaṃdarśanaṃ katʰābʰiyogaṃ ca svayam akatʰayantī tayocyamānam ākāṅkṣati /
   
pūrva-pravr̥ttaṃ ca tat-saṃdarśanaṃ katʰā^abʰiyogaṃ ca svayam akatʰayantī tayā^ucyamānam ākāṅkṣati /

Page of edition: 279 
Sentence: 29     
nāyakamanoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadatīti //
   
nāyaka-manoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadati^iti //

Sentence: 30     
dūty enāṃ darśitākārāṃ nāyakābʰijñānair upabr̥ṃhayet /
   
dūty enāṃ darśita^ākārāṃ nāyaka^abʰijñānair upabr̥ṃhayet /

Page of edition: 280 
Sentence: 31     
asaṃstutāṃ tu guṇakatʰanair anurāgakatʰābʰiś cāvarjayet //
   
asaṃstutāṃ tu guṇa-katʰanair anurāga-katʰābʰiś ca^āvarjayet //

Sentence: 32     
nāsaṃstutādr̥ṣṭākārayor dūtyam astīty auddālakiḥ /
   
na^asaṃstuta^adr̥ṣṭa^ākārayor dūtyam asti^ity auddālakiḥ /

Sentence: 33     
asaṃstutayor api saṃsr̥ṣṭākārayor astīti bābʰravīyāḥ /
   
asaṃstutayor api saṃsr̥ṣṭa^ākārayor asti^iti bābʰravīyāḥ /

Sentence: 34     
saṃstutayor apy asaṃsr̥ṣṭākārayor astīti goṇikāputraḥ /
   
saṃstutayor apy asaṃsr̥ṣṭa^ākārayor asti^iti goṇikāputraḥ /

Page of edition: 281 
Sentence: 35     
asaṃstutayor adr̥ṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
   
asaṃstutayor adr̥ṣṭa^ākārayor api dūtī-pratyayād iti vātsyāyanaḥ //

Sentence: 36     
tāsāṃ manoharāṇy upāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso tena prahitaṃ darśayet /
   
tāsāṃ manoharāṇy upāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso tena prahitaṃ darśayet /

Sentence: 37     
teṣu nāyakasya yatʰārtʰaṃ nakʰadaśanapadāni tāni tāni ca cihnāni syuḥ /
   
teṣu nāyakasya yatʰā^artʰaṃ nakʰa-daśana-padāni tāni tāni ca cihnāni syuḥ /

Sentence: 38     
vāsasi ca kuṅkumāṅkam añjaliṃ nidadʰyāt /
   
vāsasi ca kuṅkuma^aṅkam añjaliṃ nidadʰyāt /

Sentence: 39     
pattracʰedyāni nānābʰiprāyākr̥tini darśayet / lekʰapatragarbʰāṇi karṇapattrāṇy āpīḍāṃś ca
   
pattra-cʰedyāni nānā^abʰiprāya^ākr̥tini darśayet / lekʰa-patra-garbʰāṇi karṇa-pattrāṇy āpīḍāṃś ca

Sentence: 40     
teṣu svamanoratʰākʰyāpanam / pratiprābʰr̥tadāne caināṃ niyojayet /
   
teṣu sva-manoratʰa^ākʰyāpanam / pratiprābʰr̥ta-dāne ca^enāṃ niyojayet /

Sentence: 41     
evaṃ kr̥taparasparaparigrahayoś ca dūtīpratyayaḥ samāgamaḥ //
   
evaṃ kr̥ta-paraspara-parigrahayoś ca dūtī-pratyayaḥ samāgamaḥ //

Sentence: 42     
sa tu devatābʰigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibʰrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābʰravīyāḥ /
   
sa tu devatā^abʰigamane yātrāyām udyāna-krīḍāyāṃ jala^avataraṇe vivāhe yajña-vyasana^utsaveṣv agny-utpāte caura-vibʰrame janapadasya cakra^ārohaṇe prekṣā-vyāpāreṣu teṣu teṣu ca kāryeṣv iti bābʰravīyāḥ /

Sentence: 43     
sakʰībʰikṣukīkṣapaṇikātāpasībʰavaneṣu sukʰopāya iti goṇikāputraḥ /
   
sakʰī-bʰikṣukī-kṣapaṇikā-tāpasī-bʰavaneṣu sukʰa^upāya iti goṇikāputraḥ /

Page of edition: 282 
Sentence: 44     
tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukʰopāyaṃ ceti vātsyāyanaḥ //
   
tasyā eva tu gehe vidita-niṣkrama-praveśe cintitā^atyaya-pratīkāre praveśanam upapannaṃ niṣkramaṇam avijñāta-kālaṃ ca tan nityaṃ sukʰa^upāyaṃ ca^iti vātsyāyanaḥ //

Sentence: 45     
nisr̥ṣṭārtʰā parimitārtʰā patrahārī svayaṃdūtī mūḍʰadūtī bʰāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
   
nisr̥ṣṭa^artʰā parimita^artʰā patra-hārī svayaṃ-dūtī mūḍʰa-dūtī bʰāryā-dūtī mūka-dūtī vāta-dūtī ca^iti dūtī-viśeṣāḥ //

Sentence: 46     
nāyakasya nāyikāyāś ca yatʰāmanīṣitam artʰam upalabʰya svabuddʰyā kāryasaṃpādinī nisr̥ṣṭārtʰā //
   
nāyakasya nāyikāyāś ca yatʰā-manīṣitam artʰam upalabʰya sva-buddʰyā kārya-saṃpādinī nisr̥ṣṭa^artʰā //

Sentence: 47     
prāyeṇa saṃstutasaṃbʰāṣaṇayoḥ /
   
prāyeṇa saṃstuta-saṃbʰāṣaṇayoḥ /

Sentence: 48     
nāyikayā prayuktā asaṃstutasaṃbʰāṣanayor api /
   
nāyikayā prayuktā asaṃstuta-saṃbʰāṣanayor api /

Page of edition: 283 
Sentence: 49     
kautukāc cānurūpau yuktāv imau parasparasyety asaṃstutayor api //
   
kautukāc ca^anurūpau yuktāv imau parasparasya^ity asaṃstutayor api //

Sentence: 50     
kāryaikadeśam abʰiyogaikadeśaṃ copalabʰya śeṣaṃ saṃpādayatīti parimitārtʰā //
   
kārya^ekadeśam abʰiyoga^ekadeśaṃ ca^upalabʰya śeṣaṃ saṃpādayati^iti parimita^artʰā //

Sentence: 51     
dr̥ṣṭaparasparākārayoḥ praviraladarśanayoḥ //
   
dr̥ṣṭa-paraspara^ākārayoḥ pravirala-darśanayoḥ //

Page of edition: 284 
Sentence: 52     
saṃdeśamātraṃ prāpayatīti patrahārī //
   
saṃdeśa-mātraṃ prāpayati^iti patra-hārī //

Sentence: 53     
pragāḍʰasadbʰāvayoḥ saṃsr̥ṣṭayoś ca deśakālasaṃbodʰanārtʰam //
   
pragāḍʰa-sadbʰāvayoḥ saṃsr̥ṣṭayoś ca deśa-kāla-saṃbodʰana^artʰam //

Sentence: 54     
dautyena prahitānyayā svayam eva nāyakam abʰigaccʰed ajānatī nāma tena sahopabʰogaṃ svapne katʰayet / gotraskʰalitaṃ bʰāryāṃ cāsya nindet / tadvyapadeśena svayam īrṣyāṃ darśayet / nakʰadaśanacihnitaṃ kiṃ cid dadyāt / bʰavate 'ham adau dātuṃ saṃkalpiteti cābʰidadʰīta / mama bʰāryāyā ramanīyeti vivikte paryanuyuñjīta svayaṃdūtī /
   
dautyena prahita^anyayā svayam eva nāyakam abʰigaccʰed ajānatī nāma tena saha^upabʰogaṃ svapne katʰayet / gotra-skʰalitaṃ bʰāryāṃ ca^asya nindet / tad-vyapadeśena svayam īrṣyāṃ darśayet / nakʰa-daśana-cihnitaṃ kiṃ cid dadyāt / bʰavate +aham adau dātuṃ saṃkalpitā^iti ca^abʰidadʰīta / mama bʰāryāyā ramanīyā^iti vivikte paryanuyuñjīta svayaṃ-dūtī /

Sentence: 55     
tasyā vivikte darśanaṃ pratigrahaś ca /
   
tasyā vivikte darśanaṃ pratigrahaś ca /

Sentence: 56     
pratigrahaccʰalenānyām abʰisaṃdʰāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādʰayet tāṃ copahanyāt sāpi svayaṃdūtī /
   
pratigraha-ccʰalena^anyām abʰisaṃdʰāya^asyāḥ saṃdeśa-śrāvaṇa-dvāreṇa nāyakaṃ sādʰayet tāṃ ca^upahanyāt sā^api svayaṃ-dūtī /

Sentence: 57     
etayā nāyako 'py anyadūtaś ca vyākʰyātaḥ //
   
etayā nāyako +apy anya-dūtaś ca vyākʰyātaḥ //

Page of edition: 285 
Sentence: 58     
nāyakabʰāryāṃ mugdʰāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pr̥ccʰet / yogāñ śikṣayet / sākāraṃ maṇḍayet / kopam enāṃ grāhayet / evaṃ ca pratipadyasveti śrāvayet / svayaṃ cāsyāṃ nakʰadaśanapadāni nirvartayet / tena dvāreṇa nāyakam ākārayet mūḍʰadūtī //
   
nāyaka-bʰāryāṃ mugdʰāṃ viśvāsya^ayantraṇayā^anupraviśya nāyakasya ceṣṭitāni pr̥ccʰet / yogāñ śikṣayet / sākāraṃ maṇḍayet / kopam enāṃ grāhayet / evaṃ ca pratipadyasva^iti śrāvayet / svayaṃ ca^asyāṃ nakʰa-daśana-padāni nirvartayet / tena dvāreṇa nāyakam ākārayet mūḍʰa-dūtī //

Sentence: 59     
tasyās tayaiva pratyuttarāṇi yojayet //
   
tasyās tayā^eva pratyuttarāṇi yojayet //

Sentence: 60     
svabʰāryāṃ mūḍʰāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet / ātmanaś ca vaicakṣaṇyaṃ prakāśayet / bʰāryā dūtī / tasyās tayaivākāragrahaṇam //
   
sva-bʰāryāṃ mūḍʰāṃ prayojya tayā saha viśvāsena yojayitvā tayā^eva^ākārayet / ātmanaś ca vaicakṣaṇyaṃ prakāśayet / bʰāryā dūtī / tasyās tayā^eva^ākāra-grahaṇam //

Page of edition: 286 
Sentence: 61     
bālāṃ paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt / tatra sraji karṇapattre gūḍʰalekʰanidʰānaṃ nakʰadaśanapadaṃ mūkadūtī / tasyās tayā eva pratyuttaraprārtʰanam //
   
bālāṃ paricārikām adoṣajñām aduṣṭena^upāyena prahiṇuyāt / tatra sraji karṇa-pattre gūḍʰa-lekʰa-nidʰānaṃ nakʰa-daśana-padaṃ mūka-dūtī / tasyās tayā eva pratyuttara-prārtʰanam //

Sentence: 62     
pūrvaprastutārtʰaliṅgasaṃbaddʰam anyajanāgrahaṇīyaṃ laukikārtʰaṃ dvyartʰaṃ vacanam udāsīnā śrāvayet vātadūtī / tasyā api tayaiva pratyuttaraprārtʰanam iti tāsāṃ viśeṣāḥ //
   
pūrva-prastuta^artʰa-liṅga-saṃbaddʰam anya-jana^agrahaṇīyaṃ laukika^artʰaṃ dvyartʰaṃ vacanam udāsīnā śrāvayet vāta-dūtī / tasyā api tayā^eva pratyuttara-prārtʰanam iti tāsāṃ viśeṣāḥ //

Page of edition: 287 


   bʰavanti ca^atra ślokāḥ ---


Sentence: 63ab     
vidʰavekṣaṇikā dāsī bʰikṣukī śilpakārikā /
   
vidʰavā^īkṣaṇikā dāsī bʰikṣukī śilpa-kārikā /

Sentence: 63cd     
praviśaty āśu viśvāsaṃ dūtīkāryaṃ ca vindati //
   
praviśaty āśu viśvāsaṃ dūtī-kāryaṃ ca vindati //

Sentence: 64ab     
vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
   
vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /

Sentence: 64cd     
citrān suratasaṃbʰogān anyāsām api darśayet //
   
citrān surata-saṃbʰogān anyāsām api darśayet //

Sentence: 65ab     
nāyakasyānurāgaṃ ca punaś ca ratikauśalam /
   
nāyakasya^anurāgaṃ ca punaś ca rati-kauśalam /

Sentence: 65cd     
prārtʰanāṃ cādʰikastrībʰir avaṣṭambʰaṃ ca varṇayet //
   
prārtʰanāṃ ca^adʰika-strībʰir avaṣṭambʰaṃ ca varṇayet //

Sentence: 66ab     
asaṃkalpitam apy artʰam utsr̥ṣṭaṃ doṣakāraṇāt /
   
asaṃkalpitam apy artʰam utsr̥ṣṭaṃ doṣa-kāraṇāt /

Sentence: 66cd     
punar āvartayaty eva dūtī vacanakauśalāt //
   
punar āvartayaty eva dūtī vacana-kauśalāt //



Chapter: 5  
īśvarakāmitaṃ


Page of edition: 288 
Sentence: 1     
na rājñāṃ mahāmātrāṇāṃ parabʰavanapraveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate 'nuvidʰīyate ca //
   
na rājñāṃ mahāmātrāṇāṃ parabʰavana-praveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate +anuvidʰīyate ca //

Sentence: 2     
savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca //
   
savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca //

Sentence: 3     
tasmād aśakyatvād garhaṇīyatvāc ceti na te vr̥tʰā kiṃ cid ācareyuḥ //
   
tasmād aśakyatvād garhaṇīyatvāc ca^iti na te vr̥tʰā kiṃ cid ācareyuḥ //

Page of edition: 289 
Sentence: 4     
avaśyaṃ tv ācaritavye yogān prayuñjīran //
   
avaśyaṃ tv ācaritavye yogān prayuñjīran //

Sentence: 5     
grāmādʰipater ayuktakasya halottʰavr̥ttiputrasya yūno grāmīṇayoṣito vacanamātrasādʰyāḥ / tāś carṣaṇya ity ācakṣate viṭāḥ //
   
grāma^adʰipater ayuktakasya hala^uttʰa-vr̥tti-putrasya yūno grāmīṇa-yoṣito vacana-mātra-sādʰyāḥ / tāś carṣaṇya ity ācakṣate viṭāḥ //

Sentence: 6     
tābʰiḥ saha viṣṭikarmasu koṣṭʰāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bʰavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
   
tābʰiḥ saha viṣṭi-karmasu koṣṭʰa^āgāra-praveśe dravyāṇāṃ niṣkramaṇa-praveśanayor bʰavana-pratisaṃskāre kṣetra-karmaṇi karpāsa^ūrṇa^atasī-śaṇa-valkala^ādāne sūtra-pratigrahe dravyāṇāṃ kraya-vikraya-vinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //

Page of edition: 290 
Sentence: 7     
tatʰā vrajayoṣidbʰiḥ saha gavādʰyakṣasya //
   
tatʰā vraja-yoṣidbʰiḥ saha gava^adʰyakṣasya //

Sentence: 8     
vidʰavānātʰā pravrajitābʰiḥ saha sūtrādʰyakṣasya //
   
vidʰavā-nātʰā pravrajitābʰiḥ saha sūtra^adʰyakṣasya //

Sentence: 9     
marmajñatvād rātrāvaṭane cāṭantībʰir nāgarasya //
   
marmajñatvād rātra^avaṭane cāṭantībʰir nāgarasya //

Sentence: 10     
krayavikraye paṇyādʰyakṣasya //
   
kraya-vikraye paṇya^adʰyakṣasya //

Sentence: 11     
aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakʰarvaṭayoṣitām īśvarabʰavane *saha [Ch: saṭa]antaḥpurikābʰiḥ prāyeṇa krīḍā //
   
aṣṭamī-candra-kaumudī-suvasantaka^ādiṣu pattana-nagara-kʰarvaṭa-yoṣitām īśvara-bʰavane *saha [Ch: saṭa]-antaḥpurikābʰiḥ prāyeṇa krīḍā //

Sentence: 12     
tatra cāpānakānte nagarastriyo yatʰāparicayam antaḥpurikāṇāṃ pr̥tʰak pr̥tʰag bʰogāvāsakān praviśya katʰābʰir āsitvā pūjitāḥ prapītāś copapradoṣaṃ niṣkrāmayeyuḥ //
   
tatra ca^apānaka^ante nagara-striyo yatʰā-paricayam antaḥpurikāṇāṃ pr̥tʰak pr̥tʰag bʰoga^avāsakān praviśya katʰābʰir āsitvā pūjitāḥ prapītāś ca^upapradoṣaṃ niṣkrāmayeyuḥ //

Sentence: 13     
tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta /
   
tatra praṇihitā rāja-dāsī prayojyāyāḥ pūrva-saṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta /

Sentence: 14     
rāmanīyakadarśanena yojayet /
   
rāmanīyaka-darśanena yojayet /

Sentence: 15     
prāg eva svabʰavanastʰāṃ brūyāt / amuṣyāṃ krīḍāyāṃ tava rājabʰavanastʰānāni rāmanīyakāni darśayiṣyāmīti kāle ca yojayet / bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi /
   
prāg eva svabʰavanastʰāṃ brūyāt / amuṣyāṃ krīḍāyāṃ tava rāja-bʰavana-stʰānāni rāmanīyakāni darśayiṣyāmi^iti kāle ca yojayet / bahiḥ pravāla-kuṭṭimaṃ te darśayiṣyāmi /

Sentence: 16     
maṇibʰūmikāṃ vr̥kṣavāṭikāṃ mr̥dvīkāmaṇḍapaṃ samudragr̥haprāsādān gūḍʰabʰittisaṃcārāṃś citrakarmāṇi krīḍāmr̥gān yantrāṇi śakunān vyāgʰrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
   
maṇi-bʰūmikāṃ vr̥kṣa-vāṭikāṃ mr̥dvīkā-maṇḍapaṃ samudra-gr̥ha-prāsādān gūḍʰa-bʰitti-saṃcārāṃś citra-karmāṇi krīḍā-mr̥gān yantrāṇi śakunān vyāgʰra-siṃha-pañjara^ādīni ca yāni purastād varṇitāni syuḥ /

Sentence: 17     
ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
   
ekānte ca tad-gatam īśvara^anurāgaṃ śrāvayet /

Sentence: 18     
saṃprayoge cāturyaṃ cābʰivarṇayet /
   
saṃprayoge cāturyaṃ ca^abʰivarṇayet /

Page of edition: 291 
Sentence: 19     
amantraśrāvaṃ ca pratipannāṃ yojayet //
   
amantra-śrāvaṃ ca pratipannāṃ yojayet //

Sentence: 20     
apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā saṃbʰūya ca sānurāgaṃ visr̥jet /
   
apratipadyamānāṃ svayam eva^īśvara āgatya^upacāraiḥ sānvitāṃ rañjayitvā saṃbʰūya ca sa^anurāgaṃ visr̥jet /

Sentence: 21     
prayojyāyāś ca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet / tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
prayojyāyāś ca patyur anugraha^ucitasya dārān nityam antaḥpuram aucityāt praveśayet / tatra praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 22     
antaḥpurikā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt / prasr̥taprītiṃ ca sāpadeśaṃ darśane niyojayet / praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
antaḥpurikā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt / prasr̥ta-prītiṃ ca sa^apadeśaṃ darśane niyojayet / praviṣṭāṃ pūjitāṃ pīta-vartīm praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 23     
yasmin vijñāne prayojyā vikʰyātā syāt tad darśanārtʰam antaḥpurikā sopacāraṃ tām āhvayet / praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
yasmin vijñāne prayojyā vikʰyātā syāt tad darśana^artʰam antaḥpurikā sa^upacāraṃ tām āhvayet / praviṣṭāṃ praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 24     
udbʰūtān artʰasya bʰītasya bʰāryāṃ bʰikṣukī brūyāt asāv antaḥpurikā rājani siddʰā gr̥hītavākyā mama vacanaṃ śr̥ṇoti / svabʰāvataś ca kr̥pāśīlā tām anenopāyenādʰigamiṣyāmi / aham eva te praveśaṃ kārayiṣyāmi / ca te bʰartur mahāntam anartʰaṃ nivartayiṣyatīti pratipannāṃ dvis trir iti praveśayet / antaḥpurikā cāsyā abʰayaṃ dadyāt / abʰayaśravaṇāc ca saṃprahr̥ṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
udbʰūtān artʰasya bʰītasya bʰāryāṃ bʰikṣukī brūyāt asāv antaḥpurikā rājani siddʰā gr̥hīta-vākyā mama vacanaṃ śr̥ṇoti / svabʰāvataś ca kr̥pā-śīlā tām anena^upāyena^adʰigamiṣyāmi / aham eva te praveśaṃ kārayiṣyāmi / ca te bʰartur mahā^antam anartʰaṃ nivartayiṣyati^iti pratipannāṃ dvis trir iti praveśayet / antaḥpurikā ca^asyā abʰayaṃ dadyāt / abʰaya-śravaṇāc ca saṃprahr̥ṣṭāṃ praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Page of edition: 292 
Sentence: 25     
etayā vr̥ttyartʰināṃ mahāmātrābʰitaptānāṃ balād vigr̥hītānāṃ vyavahāre durbalānāṃ svabʰogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅkti(vyakti)m iccʰatāṃ sajātair bādʰyamānānāṃ sajātān bādʰitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākʰyātāḥ //
   
etayā vr̥tty-artʰināṃ mahāmātra^abʰitaptānāṃ balād vigr̥hītānāṃ vyavahāre durbalānāṃ sva-bʰogena^asaṃtuṣṭānāṃ rājani prīti-kāmānāṃ rājya-janeṣu paṅkti(vyakti)m iccʰatāṃ sajātair bādʰyamānānāṃ sajātān bādʰitukāmānāṃ sūcakānām anyeṣāṃ kārya-vaśināṃ jāyā vyākʰyātāḥ //

Sentence: 26     
anyena prayojyāṃ saha saṃsr̥ṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
   
anyena prayojyāṃ saha saṃsr̥ṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇa^antaḥpuraṃ praveśayet /

Page of edition: 293 
Sentence: 27     
praṇidʰinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti praccʰannayogāḥ / ete rājaputreṣu prāyeṇa //
   
praṇidʰinā ca^āyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatra^avagraha^upāyena^enām antaḥpuraṃ praveśayed iti praccʰanna-yogāḥ / ete rāja-putreṣu prāyeṇa //

Page of edition: 294 
Sentence: 28     
na tv evaṃ parabʰavanam īśvaraḥ praviśet //
   
na tv evaṃ parabʰavanam īśvaraḥ praviśet //

Sentence: 29     
ābʰīraṃ hi koṭṭarājaṃ parabʰavanagataṃ bʰrātr̥prayukto rajako jagʰāna / kāśirājaṃ jayasenam aśvādʰyakṣa iti //
   
ābʰīraṃ hi koṭṭa-rājaṃ para-bʰavana-gataṃ bʰrātr̥-prayukto rajako jagʰāna / kāśirājaṃ jayasenam aśva^adʰyakṣa iti //

Sentence: 30     
prakāśakāmitāni tu deśapravr̥ttiyogāt //
   
prakāśa-kāmitāni tu deśa-pravr̥tti-yogāt //

Sentence: 31     
prattā janapadakanyā daśame 'hani kiṃcid aupāyanikam upagr̥hya praviśanty antaḥpuram upabʰuktā eva visr̥jyanta ity āndʰrāṇām /
   
prattā janapada-kanyā daśame +ahani kiṃcid aupāyanikam upagr̥hya praviśanty antaḥpuram upabʰuktā eva visr̥jyanta ity āndʰrāṇām /

Sentence: 32     
mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārtʰaṃ rājānam upagaccʰanti vātsagulmakānām /
   
mahāmātra^iṣvarāṇām antaḥpurāṇi niśi sevā^artʰaṃ rājānam upagaccʰanti vātsagulmakānām /

Sentence: 33     
rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdʰaṃ vātivāsayanty antaḥpurikā vaidarbʰāṇām /
   
rūpavatīr janapada-yoṣitaḥ prīty-apadeśena māsaṃ māsā^ardʰaṃ vā^ativāsayanty antaḥpurikā vaidarbʰāṇām /

Sentence: 34     
darśanīyāḥ svabʰāryāḥ prītidāyām eva mahāmātrarājabʰyo dadaty aparāntakānām /
   
darśanīyāḥ svabʰāryāḥ prīti-dāyām eva mahāmātra-rājabʰyo dadaty aparāntakānām /

Sentence: 35     
rājakrīḍārtʰaṃ nagarastriyo janapadastriyaś ca saṅgʰaśa ekaśaś ca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
   
rāja-krīḍā^artʰaṃ nagara-striyo janapada-striyaś ca saṅgʰaśa ekaśaś ca rāja-kulaṃ praviśanti saurāṣṭrakāṇām iti //

Page of edition: 295 


   ślokāv atra bʰavataḥ


Sentence: 36ab     
ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
   
ete ca^anye ca bahavaḥ prayogāḥ pāradārikāḥ /

Sentence: 36cd     
deśe deśe pravartante rājabʰiḥ saṃpravartitāḥ //
   
deśe deśe pravartante rājabʰiḥ saṃpravartitāḥ //

Sentence: 37ab     
na tv evaitān prayuñjīta rājā lokahite rataḥ /
   
na tv eva^etān prayuñjīta rājā lokahite rataḥ /

Sentence: 37cd     
nigr̥hītāriṣaḍvargas tatʰā vijayate mahīm //
   
nigr̥hītāriṣaḍ-vargas tatʰā vijayate mahīm //



Chapter: 6  
āntaḥpurikaṃ dārarakṣitakaṃ


Page of edition: 296 
Sentence: 1     
nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuś caikatvād anekasādʰāraṇatvāc cātr̥ptiḥ / tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
   
na^antaḥpurāṇāṃ rakṣaṇa-yogāt puruṣa-saṃdarśanaṃ vidyate patyuś ca^ekatvād aneka-sādʰāraṇatvāc ca^atr̥ptiḥ / tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //

Sentence: 2     
dʰātreyikāṃ sakʰīṃ dāsīṃ puruṣavad alaṃkr̥tyākr̥tisaṃyuktaiḥ kandamūlapʰalāvayavair apadravyair vātmābʰiprāyāṃ nirvartayeyuḥ //
   
dʰātreyikāṃ sakʰīṃ dāsīṃ puruṣavad alaṃkr̥tya^ākr̥tisaṃyuktaiḥ kanda-mūla-pʰala^avayavair apadravyair vā^ātma^abʰiprāyāṃ nirvartayeyuḥ //

Sentence: 3     
puruṣapratimā avyaktaliṅgāś cādʰiśayīran //
   
puruṣa-pratimā avyakta-liṅgāś ca^adʰiśayīran //

Page of edition: 297 
Sentence: 4     
rājānaś ca kr̥pāśīlā vināpi bʰāvayogād āyojitāpadravyā yāvad artʰam ekayā rātryā bahvībʰir api gaccʰanti / yasyāṃ tu prītir vāsaka r̥tuv tatrābʰiprāyataḥ pravartanta iti prācyopacārāḥ //
   
rājānaś ca kr̥pā-śīlā vinā^api bʰāva-yogād āyojita^apadravyā yāvad artʰam ekayā rātryā bahvībʰir api gaccʰanti / yasyāṃ tu prītir vāsaka r̥tuv tatra^abʰiprāyataḥ pravartanta iti prācya^upacārāḥ //

Sentence: 5     
strīyogeṇaiva puruṣāṇām apy alabdʰavr̥ttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāc cābʰiprāyanivr̥ttir vyākʰyātā //
   
strī-yogeṇa^eva puruṣāṇām apy alabdʰa-vr̥ttīnāṃ viyoniṣu vijātiṣu strī-pratimāsu kevala^upamardanāc ca^abʰiprāya-nivr̥ttir vyākʰyātā //

Sentence: 6     
yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti /
   
yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti /

Sentence: 7     
teṣām upāvartane dʰātreyikāś ca abʰyantarasaṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran /
   
teṣām upāvartane dʰātreyikāś ca abʰyantara-saṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran /

Sentence: 8     
sukʰapraveśitām apasārabʰūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
   
sukʰa-praveśitām apasāra-bʰūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /

Sentence: 9     
na cāsadbʰūtenārtʰena praveśayituṃ janam āvartayeyur doṣāt //
   
na ca^asadbʰūtena^artʰena praveśayituṃ janam āvartayeyur doṣāt //

Page of edition: 298 
Sentence: 10     
nāgārakas tu suprāpam apy antaḥpuram apāyabʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ //
   
nāgārakas tu suprāpam apy antaḥpuram apāya-bʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ //

Sentence: 11     
sāpasāraṃ tu pramadavanāvagāḍʰaṃ vibʰaktadīrgʰakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rtʰabuddʰyā kakṣyāpraveśaṃ ca dr̥ṣṭvā tābʰir eva vihitopāyaḥ praviśet /
   
sa^apasāraṃ tu pramadavana^avagāḍʰaṃ vibʰakta-dīrgʰa-kakṣyam alpa-pramatta-rakṣakaṃ proṣitā-rājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno +artʰa-buddʰyā kakṣyā-praveśaṃ ca dr̥ṣṭvā tābʰir eva vihita^upāyaḥ praviśet /

Sentence: 12     
śaktiviṣaye ca pratidinaṃ niṣkrāmet //
   
śakti-viṣaye ca pratidinaṃ niṣkrāmet //

Sentence: 13     
bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta /
   
bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta /

Sentence: 14     
antaścāriṇyāṃ ca paricārikāyāṃ viditārtʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtīkalpaṃ sakalam ācaret /
   
antaś-cāriṇyāṃ ca paricārikāyāṃ vidita^artʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtī-kalpaṃ sakalam ācaret /

Sentence: 15     
rājapraṇidʰīṃś ca budʰyeta /
   
rāja-praṇidʰīṃś ca budʰyeta /

Sentence: 16     
dūtyās tv asaṃcāre yatra gr̥hītākārāyāḥ prayojyāyā darśanayogas tatrāvastʰānam /
   
dūtyās tv asaṃcāre yatra gr̥hīta^ākārāyāḥ prayojyāyā darśana-yogas tatra^avastʰānam /

Sentence: 17     
tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
   
tasminn api tu rakṣiṣu paricārikā-vyapadeśaḥ /

Sentence: 18     
cakṣuranubadʰnatyām iṅgitākāranivedanam /
   
cakṣur-anubadʰnatyām iṅgita^ākāra-nivedanam /

Sentence: 19     
yatra saṃpāto 'syās tatra citrakarmaṇas tad yuktasya vyartʰānāṃ gītavastukānāṃ krīḍanakānāṃ kr̥tacihnānām āpīnakānā(kasya)m aṅgulīyakasya ca nidʰānam /
   
yatra saṃpāto +asyās tatra citra-karmaṇas tad yuktasya vyartʰānāṃ gīta-vastukānāṃ krīḍanakānāṃ kr̥ta-cihnānām āpīnakānā(kasya)m aṅgulīyakasya ca nidʰānam /

Page of edition: 299 
Sentence: 20     
pratyuttaraṃ tayā dattaṃ prapaśyet / tataḥ praveśane yateta //
   
pratyuttaraṃ tayā dattaṃ prapaśyet / tataḥ praveśane yateta //

Sentence: 21     
yatra cāsyā niyataṃ gamanam iti vidyāt tatra praccʰannasya prāg evāvastʰānam /
   
yatra ca^asyā niyataṃ gamanam iti vidyāt tatra praccʰannasya prāg eva^avastʰānam /

Sentence: 22     
rakṣi(ta)puruṣarūpo tadanujñātavelāyāṃ praviśet /
   
rakṣi(ta)-puruṣa-rūpo tad-anujñāta-velāyāṃ praviśet /

Sentence: 23     
āstaraṇaprāvaraṇaveṣṭitasya praveśanirhārau /
   
āstaraṇa-prāvaraṇa-veṣṭitasya praveśa-nirhārau /

Sentence: 24     
puṭāpuṭayogair naṣṭaccʰāyārūpaḥ /
   
puṭa^apuṭa-yogair naṣṭa-ccʰāyā-rūpaḥ /

Sentence: 25     
tatrāyaṃ prayogaḥ --- nakulahr̥dayaṃ corakatumbīpʰalāni sarpākṣīṇi cāntardʰūmena pacet / tato 'ñjanena samabʰāgena peṣayet / anenābʰyaktanayano naṣṭaccʰāyārūpaś carati / (anyaiś ca jalabrahmakṣemaśiraḥpraṇītair bāhyapānakair vā)
   
tatra^ayaṃ prayogaḥ --- nakula-hr̥dayaṃ coraka-tumbī-pʰalāni sarpākṣīṇi ca^antardʰūmena pacet / tato +añjanena samabʰāgena peṣayet / anena^abʰyakta-nayano naṣṭa-ccʰāyā-rūpaś carati / (anyaiś ca jala-brahma-kṣema-śiraḥ-praṇītair bāhya-pānakair vā)

Page of edition: 300 
Sentence: 26     
rātrikaumudīṣu ca dīpikāsaṃbādʰe suraṅgayā //
   
rātri-kaumudīṣu ca dīpikā-saṃbādʰe suraṅgayā //



   tatra^etad bʰavati ---


Sentence: 27a     
dravyāṇām api nirhāre pānakānāṃ praveśane /
   
dravyāṇām api nirhāre pānakānāṃ praveśane /

Sentence: 27b     
āpānakotsavārtʰe 'pi ceṭikānāṃ ca saṃbʰrame //
   
āpānaka^utsava^artʰe +api ceṭikānāṃ ca saṃbʰrame //

Sentence: 27c     
vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
   
vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /

Sentence: 27d     
udyānayātrāgamane yātrātaś ca praveśane //
   
udyāna-yātrā-gamane yātrātaś ca praveśane //

Sentence: 27e     
dīrgʰakālodayāṃ yātrāṃ proṣite cāpi rājani /
   
dīrgʰa-kāla^udayāṃ yātrāṃ proṣite cāpi rājani /

Sentence: 27f     
praveśanaṃ bʰavet prāyo yūnāṃ niṣkramaṇaṃ tatʰā //
   
praveśanaṃ bʰavet prāyo yūnāṃ niṣkramaṇaṃ tatʰā //

Sentence: 28a     
parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ /
   
parasparasya kāryāṇi jñātvā ca^antaḥpura^ālayāḥ /

Sentence: 28b     
ekakāryās tataḥ kuryuḥ śeṣāṇām api bʰedanam //
   
ekakāryās tataḥ kuryuḥ śeṣāṇām api bʰedanam //

Sentence: 28c     
dūṣayitvā tato 'nyonyam ekakāryārpaṇe stʰiraḥ /
   
dūṣayitvā tato +anyonyam ekakārya^arpaṇe stʰiraḥ /

Sentence: 28d     
abʰedyatāṃ gataḥ sadyo yatʰeṣṭaṃ pʰalam aśnute //
   
abʰedyatāṃ gataḥ sadyo yatʰeṣṭaṃ pʰalam aśnute //



Sentence: 29     
tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
   
tatra rāja-kula-cāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti na^atisurakṣatvād āparāntikānām /

Sentence: 30     
kṣatriyasaṃjñakair antaḥpurarakṣibʰir evārtʰaṃ sādʰayanty ābʰīrakāṇām /
   
kṣatriya-saṃjñakair antaḥpura-rakṣibʰir eva^artʰaṃ sādʰayanty ābʰīrakāṇām /

Sentence: 31     
preṣyābʰiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām /
   
preṣyābʰiḥ saha tad-veṣān nāgaraka-putrān praveśayanti vātsagulmakānām /

Sentence: 32     
svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbʰakāṇām /
   
svair eva putrair antaḥpurāṇi kāmacārair jananī-varjam upayujyante vaidarbʰakāṇām /

Sentence: 33     
tatʰā praveśibʰir eva jñātisaṃbandʰibʰir nānyair upayujyante strairājakānām /
   
tatʰā praveśibʰir eva jñātisaṃbandʰibʰir na^anyair upayujyante strairājakānām /

Sentence: 34     
brāhmaṇair mitrair bʰr̥tyair dāsaceṭaiś ca gauḍānām /
   
brāhmaṇair mitrair bʰr̥tyair dāsaceṭaiś ca gauḍānām /

Sentence: 35     
parispandāḥ karmakarāś cāntaḥpureṣv aniṣiddʰā anye 'pi tadrūpāś ca saindʰavānām /
   
parispandāḥ karma-karāś ca^antaḥpureṣv aniṣiddʰā anye +api tad-rūpāś ca saindʰavānām /

Sentence: 36     
artʰena rakṣiṇam upagr̥hya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām /
   
artʰena rakṣiṇam upagr̥hya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām /

Sentence: 37     
puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gaccʰanti / paṭāntaritaiś caiṣām ālāpaḥ / tena prasaṅgena vyatikaro bʰavati vaṅgāṅgakaliṅgakānām /
   
puṣpa-dāna-niyogān nagara-brāhmaṇā rāja-viditam antaḥpurāṇi gaccʰanti / paṭa^antaritaiś ca^eṣām ālāpaḥ / tena prasaṅgena vyatikaro bʰavati vaṅga^aṅga-kaliṅgakānām /

Page of edition: 301 
Sentence: 38     
saṃhatya navadaśety ekaikaṃ yuvānaṃ praccʰādayanti prācyānām iti / evaṃ parastriyaḥ prakurvīta / ity antaḥpurikāvr̥ttam //
   
saṃhatya nava-daśa^ity ekaikaṃ yuvānaṃ praccʰādayanti prācyānām iti / evaṃ para-striyaḥ prakurvīta / ity antaḥpurikā-vr̥ttam //

Page of edition: 302 
Sentence: 39     
ebʰya eva ca kāraṇebʰyaḥ svadārān rakṣet //
   
ebʰya eva ca kāraṇebʰyaḥ svadārān rakṣet //

Sentence: 40     
kāmopadʰāśuddʰān rakṣiṇo 'ntaḥpure stʰāpayed ity ācāryāḥ /
   
kāma^upadʰā-śuddʰān rakṣiṇo +antaḥpure stʰāpayed ity ācāryāḥ /

Sentence: 41     
te hi bʰayena cārtʰena cānyaṃ prayojayeyus tasmāt kāmabʰayārtʰopadʰāśuddʰān iti goṇikāputraḥ /
   
te hi bʰayena ca^artʰena ca^anyaṃ prayojayeyus tasmāt kāma-bʰaya^artʰa^upadʰā-śuddʰān iti goṇikāputraḥ /

Page of edition: 303 
Sentence: 42     
adroho dʰarmas tam api bʰayāj jahyād ato dʰarmabʰayopadʰāśuddʰān iti vātsyāyanaḥ //
   
adroho dʰarmas tam api bʰayāj jahyād ato dʰarma-bʰaya^upadʰā-śuddʰān iti vātsyāyanaḥ //

Sentence: 43     
paravākyābʰidʰāyinībʰiś ca gūḍʰākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰaucāśaucaparijñānārtʰam iti bābʰravīyāḥ /
   
para-vākya^abʰidʰāyinībʰiś ca gūḍʰa^ākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰauca^aśauca-parijñāna^artʰam iti bābʰravīyāḥ /

Sentence: 44     
duṣṭānāṃ yuvatiṣu siddʰatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
   
duṣṭānāṃ yuvatiṣu siddʰatvān na^akasmād aduṣṭa-dūṣaṇam ācared iti vātsyāyanaḥ //

Page of edition: 304 
Sentence: 45     
atigoṣṭʰī niraṅkuśatvaṃ bʰartuḥ svairatā puruṣaiḥ sahāniyantraṇatā / pravāse 'vastʰānaṃ videśe nivāsaḥ svavr̥ttyupagʰātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
   
atigoṣṭʰī niraṅkuśatvaṃ bʰartuḥ svairatā puruṣaiḥ saha^aniyantraṇatā / pravāse +avastʰānaṃ videśe nivāsaḥ svavr̥tty-upagʰātaḥ svairiṇī-saṃsargaḥ patyur īrṣyālutā ca^iti strīṇāṃ vināśa-kāraṇāni //



Sentence: 46a     
saṃdr̥śya śāstrato yogān pāradārikalakṣitān /
   
saṃdr̥śya śāstrato yogān pāradārika-lakṣitān /

Sentence: 46b     
na yāti ccʰalanāṃ kaścit svadārān prati śāstravit //
   
na yāti ccʰalanāṃ kaścit svadārān prati śāstravit //

Sentence: 47a     
pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
   
pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /

Sentence: 47b     
dʰarmārtʰayoś ca vailomyān nācaret pāradārikam /
   
dʰarma^artʰayoś ca vailomyān na^acaret pāradārikam /

Sentence: 48a     
tad etad dāraguptyartʰam ārabdʰaṃ śreyase nr̥ṇām /
   
tad etad dāra-gupty-artʰam ārabdʰaṃ śreyase nr̥ṇām /

Sentence: 48b     
prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidʰiḥ //
   
prajānāṃ dūṣaṇāya^eva na vijñeyo +asya saṃvidʰiḥ //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.