TITUS
Vatsyayana, Kamasutra
Part No. 6
Previous part

Book: 6  
vaiśikaṃ


Chapter: 1  
sahāyagamyāgamyacintā gamanakāraṇaṃ gamyopāvartanaṃ



Sentence: 1     veśyānāṃ puruṣādʰigame ratir vr̥ttiś ca sargāt /
   
veśyānāṃ puruṣa^adʰigame ratir vr̥ttiś ca sargāt /

Sentence: 2     
ratitaḥ pravartanaṃ svābʰāvikaṃ kr̥trimam artʰārtʰam /
   
ratitaḥ pravartanaṃ svābʰāvikaṃ kr̥trimam artʰa^artʰam /

Sentence: 3     
tad api svābʰāvikavad rūpayet /
   
tad api svābʰāvikavad rūpayet /

Sentence: 4     
kāmaparāsu hi puṃsāṃ viśvāsayogāt /
   
kāma-parāsu hi puṃsāṃ viśvāsa-yogāt /

Sentence: 5     
alubdʰatāṃ ca kʰyāpayet tasya nidarśanārtʰam /
   
alubdʰatāṃ ca kʰyāpayet tasya nidarśana^artʰam /

Sentence: 6     
na cānupāyenārtʰān sādʰayed āyatisaṃrakṣaṇārtʰam /
   
na ca^anupāyena^artʰān sādʰayed āyati-saṃrakṣaṇa^artʰam /

Page of edition: 306 
Sentence: 7     
nityam alaṃkārayoginī rājamārgāvalokinī dr̥śyamānā na cātivivr̥tā tiṣṭʰet / paṇyasadʰarmatvāt //
   
nityam alaṃkāra-yoginī rāja-mārga^avalokinī dr̥śyamānā na ca^ativivr̥tā tiṣṭʰet / paṇya-sadʰarmatvāt //

Sentence: 8     
yair nāyakam āvarjayed anyābʰyaś cāvaccʰindyād ātmanaś cānartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt /
   
yair nāyakam āvarjayed anyābʰyaś ca^avaccʰindyād ātmanaś ca^anartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt /

Page of edition: 307 
Sentence: 9     
te tv ārakṣakapuruṣā dʰarmādʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭʰamardaviṭavidūṣakamālākāragandʰikaśauṇḍikarajakanāpitabʰikṣukās te ca te ca kāryayogāt //
   
te tv ārakṣaka-puruṣā dʰarma^adʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samāna-vidyāḥ kalā-grāhiṇaḥ pīṭʰamarda-viṭa-vidūṣaka-mālākāra-gandʰika-śauṇḍika-rajaka-nāpita-bʰikṣukās te ca te ca kārya-yogāt //

Sentence: 10     
kevalārtʰās tv amī gamyāḥ --- svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavr̥ttir adʰikaraṇavān akr̥ccʰrādʰigatavittaḥ / saṃgʰarṣavān saṃtatāyaḥ subʰagamānī ślāgʰanakaḥ ṣaṇḍakaś ca puṃśabdārtʰī / samānaspardʰī svabʰāvatas tyāgī / rājani mahāmātre siddʰo daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabʰūtaḥ savitta ekaputro liṅgī praccʰannakāmaḥ śūro vaidyaś ceti //
   
kevala^artʰās tv amī gamyāḥ --- svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavr̥ttir adʰikaraṇavān akr̥ccʰra^adʰigata-vittaḥ / saṃgʰarṣavān saṃtatāyaḥ subʰaga-mānī ślāgʰanakaḥ ṣaṇḍakaś ca puṃ-śabda^artʰī / samāna-spardʰī svabʰāvatas tyāgī / rājani mahāmātre siddʰo daiva-pramāṇo vitta^avamānī gurūṇāṃ śāsana^atigaḥ sajātānāṃ lakṣya-bʰūtaḥ savitta eka-putro liṅgī praccʰanna-kāmaḥ śūro vaidyaś ca^iti //

Page of edition: 308 
Sentence: 11     
prītiyaśo 'rtʰās tu guṇato 'dʰigamyāḥ //
   
prīti-yaśo^artʰās tu guṇato +adʰigamyāḥ //

Sentence: 12     
mahākulīno viddʰān sarvasamayajñaḥ kavir ākʰyānakuśalo vāggmī pragalbʰo vividʰaśilpajño vr̥ddʰadarśī stʰūlalakṣo mahotsāho dr̥ḍʰabʰaktir anasūyakas tyāgī mitravatsalo gʰaṭāgoṣṭʰīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vr̥ṣo maitraḥ strīṇāṃ praṇetā lālayitā ca / na cāsāṃ vaśagaḥ svatantravr̥ttir aniṣṭʰuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
   
mahākulīno viddʰān sarva-samayajñaḥ kavir ākʰyāna-kuśalo vāggmī pragalbʰo vividʰa-śilpajño vr̥ddʰa-darśī stʰūla-lakṣo mahā^utsāho dr̥ḍʰa-bʰaktir anasūyakas tyāgī mitra-vatsalo gʰaṭā-goṣṭʰī-prekṣaṇaka-samāja-samasyā-krīḍana-śīlo nīrujo +avyaṅga-śarīraḥ prāṇa-vāna-madyapo vr̥ṣo maitraḥ strīṇāṃ praṇetā lālayitā ca / na ca^āsāṃ vaśagaḥ svatantra-vr̥ttir aniṣṭʰuro +anīrṣyālur anavaśaṅkī ca^iti nāyaka-guṇāḥ //

Page of edition: 309 
Sentence: 13     
nāyikāyāḥ punā rūpayauvanalakṣaṇamādʰurya yoginī guṇeṣv anuraktā na tatʰārtʰeṣu prītisaṃyogaśīlā stʰiram atirekajātīyā viśeṣārtʰinī nityam akadaryavr̥ttir goṣṭʰīkalāpriyā ceti [nāyikāguṇāḥ] //
   
nāyikāyāḥ punā rūpa-yauvana-lakṣaṇa-mādʰurya yoginī guṇeṣv anuraktā na tatʰā^artʰeṣu prīti-saṃyoga-śīlā stʰiram atireka-jātīyā viśeṣa^artʰinī nityam akadarya-vr̥ttir goṣṭʰī-kalā-priyā ca^iti [nāyikā-guṇāḥ] //

Sentence: 14     
nāyikā punarbuddʰiśīlācāra ārjavaṃ kr̥tajñatā dīrgʰadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodʰalobʰastambʰacāpalavarjanaṃ pūrvābʰibʰāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādʰāraṇaguṇāḥ /
   
nāyikā punar-buddʰi-śīla^ācāra ārjavaṃ kr̥tajñatā dīrgʰa-dūra-darśitvaṃ avisaṃvāditā deśa-kāla-jñatā nāgarakatā dainya^atihāsa-paiśunya-parivāda-krodʰa-lobʰa-stambʰa-cāpala-varjanaṃ pūrva^abʰibʰāṣitā kāmasūtra-kauśalaṃ tad-aṅga-vidyāsu ca^iti sādʰāraṇa-guṇāḥ /

Page of edition: 310 
Sentence: 15     
guṇaviparyaye doṣāḥ //
   
guṇa-viparyaye doṣāḥ //

Sentence: 16     
kṣayī rogī kr̥miśakr̥dvāyasāsyaḥ priyakalatraḥ paruṣavākkadaryo nirgʰr̥ṇo gurujanaparityaktaḥ steno dambʰaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apy artʰahāryo vilajja ity agamyāḥ //
   
kṣayī rogī kr̥mi-śakr̥d-vāyasāsyaḥ priya-kalatraḥ paruṣa-vāk-kadaryo nirgʰr̥ṇo gurujana-parityaktaḥ steno dambʰa-śīlo mūla-karmaṇi prasakto māna^apamānayor anapekṣī dveṣyair apy artʰa-hāryo vilajja ity agamyāḥ //

Sentence: 17     
rāgo bʰayam artʰaḥ saṃgʰarṣo vairaniryātanaṃ jijñāsā pakṣaḥ kʰedo gʰarmo yaśo 'nukampā suhr̥dvākyaṃ hrīḥ priyasādr̥śyaṃ dʰanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiś ca gamanakāraṇāni bʰavantītyācāryāḥ /
   
rāgo bʰayam artʰaḥ saṃgʰarṣo vaira-niryātanaṃ jijñāsā pakṣaḥ kʰedo gʰarmo yaśo +anukampā suhr̥d-vākyaṃ hrīḥ priya-sādr̥śyaṃ dʰanyatā rāga^apanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiś ca gamana-kāraṇāni bʰavanti^ity-ācāryāḥ /

Sentence: 18     
artʰo 'nartʰapratīgʰātaḥ prītiś ceti vātsyāyanaḥ /
   
artʰo +anartʰa-pratīgʰātaḥ prītiś ca^iti vātsyāyanaḥ /

Sentence: 19     
artʰas tu prītyā na bādʰitaḥ / asya prādʰānyāt /
   
artʰas tu prītyā na bādʰitaḥ / asya prādʰānyāt /

Page of edition: 311 
Sentence: 20     
bʰayādiṣu tu gurulāgʰavaṃ parīkṣyam iti sahāyagamyāgamya(gamana)kāraṇacintā //
   
bʰaya^ādiṣu tu guru-lāgʰavaṃ parīkṣyam iti sahāya-gamya^agamya(gamana)kāraṇa-cintā //

Sentence: 21     
upamantritāpi gamyena sahasā na pratijānīyāt / puruṣāṇāṃ sulabʰāvamānitvāt /
   
upamantritā^api gamyena sahasā na pratijānīyāt / puruṣāṇāṃ sulabʰa^avamānitvāt /

Sentence: 22     
bʰāvajijñāsārtʰaṃ praicārakamukʰān saṃvāhakagāyanavaihāsikān gamye tadbʰaktān praṇidadʰyāt /
   
bʰāva-jijñāsā^artʰaṃ praicāraka-mukʰān saṃvāhaka-gāyana-vaihāsikān gamye tadbʰaktān praṇidadʰyāt /

Sentence: 23     
tadabʰāve pīṭʰamardādīn / tebʰyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
   
tad-abʰāve pīṭʰamarda^ādīn / tebʰyo nāyakasya śauca^aśaucaṃ rāga^aparāgau sakta^asaktāṃ dāna^adāne ca vidyāt /

Page of edition: 312 
Sentence: 24     
saṃbʰāvitena ca saha viṭapurogāṃ prītiṃ yojayet //
   
saṃbʰāvitena ca saha viṭa-purogāṃ prītiṃ yojayet //

Sentence: 25     
lāvakakukkuṭameṣayuddʰaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭʰamardo nāyakaṃ tasyā udavasitam ānayet /
   
lāvaka-kukkuṭa-meṣa-yuddʰa-śuka-śārikā-pralāpana-prekṣaṇaka-kalā-vyapadeśena pīṭʰamardo nāyakaṃ tasyā udavasitam ānayet /

Sentence: 26     
tāṃ tasya /
   
tāṃ tasya /

Sentence: 27     
āgatasya prītikautukajananaṃ kiṃ cid dravyajātaṃ svayam idam asādʰāraṇopabʰogyam iti prītidāyaṃ dadyāt /
   
āgatasya prīti-kautuka-jananaṃ kiṃ cid dravya-jātaṃ svayam idam asādʰāraṇa^upabʰogyam iti prīti-dāyaṃ dadyāt /

Page of edition: 313 
Sentence: 28     
yatra ca ramate tayā goṣṭʰyainam upacāraiś ca rañjayet //
   
yatra ca ramate tayā goṣṭʰya^enam upacāraiś ca rañjayet //

Sentence: 29     
gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abʰikṣṇaṃ preṣayet /
   
gate ca saparihāsa-pralāpāṃ sa^upāyanāṃ paricārikām abʰikṣṇaṃ preṣayet /

Sentence: 30     
sapīṭʰamardāyāś ca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
   
sapīṭʰamardāyāś ca kāraṇa^apadeśena svayaṃ gamanam iti gamya^upāvartanam //

Page of edition: 314 


   bʰavanti ca^atra ślokāḥ ---


Sentence: 31ab     
tāmbūlāni srajaś caiva saṃskr̥taṃ cānulepanam /
   
tāmbūlāni srajaś caiva saṃskr̥taṃ ca^anulepanam /

Sentence: 31cd     
āgatasyāharet prītyā kalāgoṣṭʰīś ca yojayet //
   
āgatasya^āharet prītyā kalā-goṣṭʰīś ca yojayet //

Sentence: 32ab     
dravyāṇi praṇaye dadyāt kuryāc ca parivartanam /
   
dravyāṇi praṇaye dadyāt kuryāc ca parivartanam /

Sentence: 32cd     
saṃprayogasya cākūtaṃ nijenaiva prayojayet //
   
saṃprayogasya ca^akūtaṃ nijena^eva prayojayet //

Sentence: 33ab     
prītidāyair upanyāsair upacāraiś ca kevalaiḥ /
   
prīti-dāyair upanyāsair upacāraiś ca kevalaiḥ /

Sentence: 33cd     
gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param //
   
gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param //



Chapter: 2  
kāntānuvr̥ttaṃ



Sentence: 1     
saṃyuktā nāyakena tadrañjanārtʰam ekacāriṇīvr̥ttam anutiṣṭʰet /
   
saṃyuktā nāyakena tad-rañjana^artʰam ekacāriṇī-vr̥ttam anutiṣṭʰet /

Sentence: 2     
rañjayen na tu sajjeta saktavac ca viceṣṭeteti saṃkṣepoktiḥ /
   
rañjayen na tu sajjeta saktavac ca viceṣṭeta^iti saṃkṣepa^uktiḥ /

Sentence: 3     
mātari ca krūraśīlāyām artʰaparāyāṃ cāyattā syāt /
   
mātari ca krūra-śīlāyām artʰaparāyāṃ cāyattā syāt /

Sentence: 4     
tadabʰāve mātr̥kāyām /
   
tad-abʰāve mātr̥kāyām /

Sentence: 5     
tu gamyena nātiprīyeta /
   
tu gamyena na^atiprīyeta /

Sentence: 6     
prasahya ca duhitaram ānayet /
   
prasahya ca duhitaram ānayet /

Sentence: 7     
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābʰayaṃ ca /
   
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍā-bʰayaṃ ca /

Sentence: 8     
na tv eva śāsanātivr̥ttiḥ /
   
na tv eva śāsana^ativr̥ttiḥ /

Sentence: 9     
vyādʰiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca kʰyāpayet /
   
vyādʰiṃ ca^ekam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca kʰyāpayet /

Sentence: 10     
sati kāraṇe tadapadeśaṃ ca nāyakān abʰigamanam /
   
sati kāraṇe tad-apadeśaṃ ca nāyakān abʰigamanam /

Page of edition: 315 
Sentence: 11     
nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //
   
nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //

Sentence: 12     
vyavāye tadupacāreṣu vismayaś
   
vyavāye tad-upacāreṣu vismayaś

Sentence: 13     
catuḥṣaṣṭyāṃ śiṣyatvaṃ
   
catuḥṣaṣṭyāṃ śiṣyatvaṃ

Sentence: 14     
tadupadiṣṭānāṃ ca yogānām abʰīkṣṇyenānuyogas
   
tad-upadiṣṭānāṃ ca yogānām abʰīkṣṇyena^anuyogas

Sentence: 15     
tatsātmyād rahasi vr̥ttir
   
tat-sātmyād rahasi vr̥ttir

Sentence: 16     
manoratʰānām ākʰyānaṃ
   
manoratʰānām ākʰyānaṃ

Sentence: 17     
guhyānāṃ vaikr̥tapraccʰādanaṃ
   
guhyānāṃ vaikr̥ta-praccʰādanaṃ

Sentence: 18     
śayane parāvr̥ttasyānupekṣaṇam
   
śayane parāvr̥ttasya^anupekṣaṇam

Sentence: 19     
ānulomyaṃ guhyasparśane
   
ānulomyaṃ guhya-sparśane

Page of edition: 316 
Sentence: 20     
suptasya cumbanam āliṅganaṃ ca //
   
suptasya cumbanam āliṅganaṃ ca //

Sentence: 21     
prekṣaṇam anyamanaskasya / rājamārge ca prāsādastʰāyās tatra viditāyā vrīḍāśāṭʰyanāśaḥ /
   
prekṣaṇam anya-manaskasya / rāja-mārge ca prāsādastʰāyās tatra viditāyā vrīḍā-śāṭʰya-nāśaḥ /

Sentence: 22     
taddveṣye dveṣyatā / tatpriye priyatā / tadramye ratiḥ / tam anu harṣaśokau / strīṣu jijñāsā / kopaś cādīrgʰaḥ /
   
tad-dveṣye dveṣyatā / tat-priye priyatā / tad-ramye ratiḥ / tam anu harṣa-śokau / strīṣu jijñāsā / kopaś ca^adīrgʰaḥ /

Page of edition: 317 
Sentence: 23     
svakr̥teṣv api nakʰadaśanacihneṣv anyāśaṅkā //
   
svakr̥teṣv api nakʰa-daśana-cihneṣv anyā-śaṅkā //

Sentence: 24     
anurāgasyāvacanam
   
anurāgasya^avacanam

Sentence: 25     
ākāratas tu darśayet /
   
ākāratas tu darśayet /

Sentence: 26     
madasvapnavyādʰiṣu tu nirvacanam /
   
mada-svapna-vyādʰiṣu tu nirvacanam /

Sentence: 27     
ślāgʰyānāṃ nāyakakarmaṇāṃ ca /
   
ślāgʰyānāṃ nāyaka-karmaṇāṃ ca /

Sentence: 28     
tasmin bruvāṇe vākyārtʰagrahaṇam / tadavadʰārya praśaṃsāviṣaye bʰāṣaṇam / tadvākyasya cottareṇa yojanam / bʰaktimāṃś cet /
   
tasmin bruvāṇe vākya^artʰa-grahaṇam / tad-avadʰārya praśaṃsā-viṣaye bʰāṣaṇam / tad-vākyasya ca^uttareṇa yojanam / bʰaktimāṃś cet /

Sentence: 29     
katʰāsv anuvr̥ttir anyatra sapatnyāḥ /
   
katʰāsv anuvr̥ttir anyatra sapatnyāḥ /

Sentence: 30     
niḥśvāse jr̥mbʰite skʰalite patite tasya cārtim āśaṃsīta /
   
niḥśvāse jr̥mbʰite skʰalite patite tasya ca^ārtim āśaṃsīta /

Sentence: 31     
kṣutavyāhr̥tavismiteṣu jīvety udāharaṇam /
   
kṣuta-vyāhr̥ta-vismiteṣu jīva^ity udāharaṇam /

Sentence: 32     
daurmanasye vyādʰidaurhr̥dāpadeśaḥ /
   
daurmanasye vyādʰi-daurhr̥da^apadeśaḥ /

Sentence: 33     
guṇataḥ parasyākīrtanam /
   
guṇataḥ parasya^ākīrtanam /

Sentence: 34     
na nindā samānadoṣasya /
   
na nindā samāna-doṣasya /

Sentence: 35     
dattasya dʰāraṇam /
   
dattasya dʰāraṇam /

Sentence: 36     
vr̥tʰāparādʰe tadvyasane vālaṃkārasyāgrahaṇam abʰojanaṃ ca /
   
vr̥tʰā^aparādʰe tad-vyasane vā^alaṃkārasya^agrahaṇam abʰojanaṃ ca /

Sentence: 37     
tadyuktāś ca vilāpāḥ /
   
tad-yuktāś ca vilāpāḥ /

Sentence: 38     
tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca /
   
tena saha deśa-mokṣaṃ rocayed rājani niṣkrayaṃ ca /

Sentence: 39     
sāmartʰyam āyuṣas tadavāptau /
   
sāmartʰyam āyuṣas tad-avāptau /

Sentence: 40     
tasyārtʰādʰigame 'bʰipretasiddʰau śarīropacaye pūrvasaṃbʰāṣita iṣṭadevatopahāraḥ /
   
tasya^artʰa^adʰigame +abʰipreta-siddʰau śarīra^upacaye pūrva-saṃbʰāṣita iṣṭa-devatā^upahāraḥ /

Sentence: 41     
nityam alaṃkārayogaḥ / parimito 'bʰyavahāraḥ /
   
nityam alaṃkāra-yogaḥ / parimito +abʰyavahāraḥ /

Sentence: 42     
gīte ca nāmagotrayor grahaṇam / glānyām urasi lalāṭe ca karaṃ kurvīta / tatsukʰam upalabʰya nidrālābʰaḥ /
   
gīte ca nāma-gotrayor grahaṇam / glānyām urasi lalāṭe ca karaṃ kurvīta / tat-sukʰam upalabʰya nidrā-lābʰaḥ /

Sentence: 43     
utsaṅge cāsyopaveśanaṃ svapanaṃ ca / gamanaṃ viyoge /
   
utsaṅge ca^asya^upaveśanaṃ svapanaṃ ca / gamanaṃ viyoge /

Page of edition: 318 
Sentence: 44     
tasmāt putrārtʰinī syāt / āyuṣo nādʰikyam iccʰet //
   
tasmāt putra^artʰinī syāt / āyuṣo na^ādʰikyam iccʰet //

Sentence: 45     
etasyāvijñātam artʰaṃ rahasi na brūyāt /
   
etasya^avijñātam artʰaṃ rahasi na brūyāt /

Sentence: 46     
vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti / aśakye svayam api tadrūpā syāt /
   
vratam upavāsaṃ ca^asya nirvartayet mayi doṣa iti / aśakye svayam api tad-rūpā syāt /

Sentence: 47     
vivāde tenāpy aśakyam ity artʰanirdeśaḥ /
   
vivāde tena^apy aśakyam ity artʰa-nirdeśaḥ /

Sentence: 48     
tadīyam ātmīyaṃ svayam aviśeṣeṇa paśyet /
   
tadīyam ātmīyaṃ svayam aviśeṣeṇa paśyet /

Sentence: 49     
tena vinā goṣṭʰyādīnām agamanam iti /
   
tena vinā goṣṭʰy-ādīnām agamanam iti /

Sentence: 50     
nirmālyadʰāraṇe ślāgʰā uccʰiṣṭabʰojane ca /
   
nirmālya-dʰāraṇe ślāgʰā uccʰiṣṭa-bʰojane ca /

Sentence: 51     
kulaśīlaśilpajātividyāvarṇavittadeśa Page of edition: 319  mitraguṇavayomādʰuryapūjā /
   
kula-śīla-śilpa-jāti-vidyā-varṇa-vitta-deśa Page of edition: 319  mitra-guṇa-vayo-mādʰurya-pūjā /

Sentence: 52     
gītādiṣu codanam abʰijñasya /
   
gīta^ādiṣu codanam abʰijñasya /

Sentence: 53     
bʰayaśītoṣṇavarṣāṇy anapekṣya tadabʰigamanam /
   
bʰaya-śīta^uṣṇa-varṣāṇy anapekṣya tad-abʰigamanam /

Sentence: 54     
sa eva ca me syād ity aurdʰvadehikeṣu vacanam /
   
sa eva ca me syād ity aurdʰva-dehikeṣu vacanam /

Sentence: 55     
tadiṣṭarasabʰāvaśīlānuvartanam /
   
tad-iṣṭa-rasa-bʰāva-śīlā^anuvartanam /

Sentence: 56     
mūlakarmābʰiśaṅkā /
   
mūla-karma^abʰiśaṅkā /

Sentence: 57     
tadabʰigamane ca jananyā saha nityo vivādaḥ /
   
tad-abʰigamane ca jananyā saha nityo vivādaḥ /

Sentence: 58     
balāt kāreṇa ca yady anyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
   
balāt kāreṇa ca yady anyatra tayā nīyeta tadā viṣama-naśanaṃ śastraṃ rajjum iti kāmayeta /

Sentence: 59     
pratyāyanaṃ ca praṇidʰibʰir nāyakasya / svayaṃ vātmano vr̥ttigrahaṇam /
   
pratyāyanaṃ ca praṇidʰibʰir nāyakasya / svayaṃ vā^ātmano vr̥tti-grahaṇam /

Sentence: 60     
na tv evārtʰeṣu vivādaḥ /
   
na tv eva^artʰeṣu vivādaḥ /

Page of edition: 320 
Sentence: 61     
mātrā vinā kiṃ cin na ceṣṭeta //
   
mātrā vinā kiṃ cin na ceṣṭeta //

Sentence: 62     
pravāse śīgʰrāgamanāya śāpadānam /
   
pravāse śīgʰrā^āgamanāya śāpadānam /

Sentence: 63     
proṣite mr̥jāniyamaś cālaṃkārasya pratiṣedʰaḥ / maṅgalaṃ tv apekṣyam / ekaṃ śaṅkʰavalayaṃ dʰārayet /
   
proṣite mr̥jā-niyamaś ca^alaṃkārasya pratiṣedʰaḥ / maṅgalaṃ tv apekṣyam / ekaṃ śaṅkʰa-valayaṃ dʰārayet /

Sentence: 64     
smaraṇam atītānām / gamanam īkṣaṇikopaśrutīnām / nakṣatracandrasūryatārābʰyaḥ spr̥haṇam /
   
smaraṇam atītānām / gamanam īkṣaṇika^upaśrutīnām / nakṣatra-candra-sūrya-tārābʰyaḥ spr̥haṇam /

Sentence: 65     
iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
   
iṣṭa-svapna-darśane tat-saṃgamo mama^astv iti vacanam /

Sentence: 66     
udvego 'niṣṭe śāntikarma ca /
   
udvego +aniṣṭe śānti-karma ca /

Sentence: 67     
pratyāgate kāmapūjā /
   
pratyāgate kāma-pūjā /

Sentence: 68     
devatopahārāṇāṃ karaṇam /
   
devatā^upahārāṇāṃ karaṇam /

Sentence: 69     
sakʰībʰiḥ pūrṇapātrasyāharaṇam /
   
sakʰībʰiḥ pūrṇa-pātrasya^āharaṇam /

Sentence: 70     
vāyasapūjā ca /
   
vāyasapūjā ca /

Sentence: 71     
pratʰamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
   
pratʰama-samāgama^anantaraṃ ca^etad eva vāyasa-pūjā-varjam /

Page of edition: 321 
Sentence: 72     
saktasya cānumaraṇaṃ brūyāt //
   
saktasya ca^anumaraṇaṃ brūyāt //

Page of edition: 322 
Sentence: 73     
nisr̥ṣṭabʰāvaḥ samānavr̥ttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtʰeṣv iti saktalakṣaṇāni //
   
nisr̥ṣṭa-bʰāvaḥ samāna-vr̥ttiḥ prayojana-kārī nirāśaṅko nirapekṣo +artʰeṣv iti sakta-lakṣaṇāni //

Sentence: 74     
tad etan nirdarśanārtʰaṃ dattakaśāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣaprakr̥titaś ca //
   
tad etan nirdarśana^artʰaṃ dattaka-śāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣa-prakr̥titaś ca //

Page of edition: 323 


   bʰavataś ca^atra ślokau ---


Sentence: 75ab     
sūkṣmatvād atilobʰāc ca prakr̥tyājñānatas tatʰā /
   
sūkṣmatvād atilobʰāc ca prakr̥tyā-jñānatas tatʰā /

Sentence: 75cd     
kāmalakṣma tu durjñānaṃ strīṇāṃ tadbʰāvitair api //
   
kāma-lakṣma tu durjñānaṃ strīṇāṃ tad-bʰāvitair api //

Sentence: 76ab     
kāmayante virajyante rañjayanti tyajanti ca /
   
kāmayante virajyante rañjayanti tyajanti ca /

Sentence: 76cd     
karṣayantyo 'pi sarvārtʰāñ jñāyante naiva yoṣitaḥ //
   
karṣayantyo +api sarva^artʰāñ jñāyante na^eva yoṣitaḥ //



Chapter: 3  
artʰāgamopāyā viraktaliṅgāni viraktapratipattir niṣkāsanakramās



Sentence: 1     
saktādivittādānaṃ svābʰāvikam upāyataś ca /
   
sakta^ādi-vitta^ādānaṃ svābʰāvikam upāyataś ca /

Sentence: 2     
tatra svābʰāvikaṃ saṃkalpāt samadʰikaṃ labʰamānā nopāyān prayuñjītety ācāryāḥ /
   
tatra svābʰāvikaṃ saṃkalpāt samadʰikaṃ labʰamānā na^upāyān prayuñjīta^ity ācāryāḥ /

Page of edition: 324 
Sentence: 3     
viditam apy upāyaiḥ pariṣkr̥taṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
   
viditam apy upāyaiḥ pariṣkr̥taṃ dviguṇaṃ dāsyati^iti vātsyāyanaḥ //

Sentence: 4     
alaṃkārabʰakṣyabʰojyapeyamālyavastragandʰadravyādīnāṃ vyavahāriṣu kālikam uddʰārārtʰam artʰapratinayanena /
   
alaṃkāra-bʰakṣya-bʰojya-peya-mālya-vastra-gandʰa-dravya^ādīnāṃ vyavahāriṣu kālikam uddʰāra^artʰam artʰa-pratinayanena /

Sentence: 5     
tatsamakṣaṃ tadvittapraśaṃsā /
   
tat-samakṣaṃ tad-vitta-praśaṃsā /

Sentence: 6     
vratavr̥kṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
   
vrata-vr̥kṣārāma-devakula-taḍāga^udyāna^utsava-prīti-dāya-vyapadeśaḥ /

Sentence: 7     
tadabʰigamananimitto rakṣibʰiś caurair vālaṃkāraparimoṣaḥ /
   
tad-abʰigamana-nimitto rakṣibʰiś caurair vā^alaṃkāra-parimoṣaḥ /

Sentence: 8     
dāhāt kuḍyaccʰedāt pramādād bʰavane cārtʰanāśaḥ /
   
dāhāt kuḍya-ccʰedāt pramādād bʰavane ca^artʰa-nāśaḥ /

Sentence: 9     
tatʰā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabʰigamanārtʰasya vyayasya praṇidʰibʰir nivedanam /
   
tatʰā yācita^alaṃkārāṇāṃ nāyaka^alaṃkārāṇāṃ ca tad-abʰigamana^artʰasya vyayasya praṇidʰibʰir nivedanam /

Sentence: 10     
tadartʰam r̥ṇagrahaṇam / jananyā saha tadudbʰavasya vyayasya vivādaḥ /
   
tad-artʰam r̥ṇa-grahaṇam / jananyā saha tad-udbʰavasya vyayasya vivādaḥ /

Sentence: 11     
suhr̥tkāryeṣv anabʰigamanam anabʰihārahetoḥ /
   
suhr̥t-kāryeṣv anabʰigamanam anabʰihāra-hetoḥ /

Sentence: 12     
taiś ca pūrvam āhr̥tā guravo 'bʰihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
   
taiś ca pūrvam āhr̥tā guravo +abʰihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /

Sentence: 13     
ucitānāṃ kriyāṇāṃ viccʰittiḥ /
   
ucitānāṃ kriyāṇāṃ viccʰittiḥ /

Sentence: 14     
nāyakārtʰaṃ ca śilpiṣu kāryam /
   
nāyaka^artʰaṃ ca śilpiṣu kāryam /

Sentence: 15     
vaidyamahāmātrayor upakārikriyā kāryahetoḥ /
   
vaidya-mahāmātrayor upakāri-kriyā kārya-hetoḥ /

Sentence: 16     
mitrāṇāṃ copakāriṇāṃ vyasaneṣv abʰyupapattiḥ /
   
mitrāṇāṃ ca^upakāriṇāṃ vyasaneṣv abʰyupapattiḥ /

Sentence: 17     
gr̥hakarma / sakʰyāḥ putrasyotsañjanam dohado vyādʰir mitrasya duḥkʰāpanayanam iti /
   
gr̥ha-karma / sakʰyāḥ putrasya^utsañjanam dohado vyādʰir mitrasya duḥkʰa^apanayanam iti /

Sentence: 18     
alaṃkāraikadeśavikrayo nāyakasyārtʰe /
   
alaṃkāra^ekadeśa-vikrayo nāyakasya^artʰe /

Sentence: 19     
tayā śīlitasya cālaṃkārasya bʰāṇḍopaskarasya vaṇijo vikrayārtʰaṃ darśanam /
   
tayā śīlitasya ca^alaṃkārasya bʰāṇḍa^upaskarasya vaṇijo vikraya^artʰaṃ darśanam /

Sentence: 20     
pratigaṇikānāṃ ca sadr̥śasya bʰāṇḍasya vyatikare prativiśiṣṭasya grahaṇam /
   
pratigaṇikānāṃ ca sadr̥śasya bʰāṇḍasya vyatikare prativiśiṣṭasya grahaṇam /

Sentence: 21     
pūrvopakārāṇām avismaraṇam anukīrtanaṃ ca /
   
pūrva^upakārāṇām avismaraṇam anukīrtanaṃ ca /

Sentence: 22     
praṇidʰibʰiḥ pratigaṇikānāṃ lābʰātiśayaṃ śrāvayet /
   
praṇidʰibʰiḥ pratigaṇikānāṃ lābʰa^atiśayaṃ śrāvayet /

Sentence: 23     
tāsu nāyakasamakṣam ātmano 'bʰyadʰikaṃ lābʰaṃ bʰūtam abʰūtaṃ vrīḍitā nāma varṇayet /
   
tāsu nāyaka-samakṣam ātmano +abʰyadʰikaṃ lābʰaṃ bʰūtam abʰūtaṃ vrīḍitā nāma varṇayet /

Sentence: 24     
pūrvayogināṃ ca lābʰātiśayena punaḥ saṃdʰāne yatamānānām aviṣkr̥taḥ pratiṣedʰaḥ /
   
pūrva-yogināṃ ca lābʰa^atiśayena punaḥ saṃdʰāne yatamānānām aviṣkr̥taḥ pratiṣedʰaḥ /

Sentence: 25     
tatspardʰināṃ tyāgayogināṃ nidarśanam /
   
tat-spardʰināṃ tyāga-yogināṃ nidarśanam /

Page of edition: 325 
Sentence: 26     
na punar eṣyatīti bālayācitakam ity artʰāgamopāyāḥ //
   
na punar eṣyati^iti bāla-yācitakam ity artʰa^āgama^upāyāḥ //

Page of edition: 328 
Sentence: 27     
viraktaṃ ca nityam eva prakr̥tivikriyāto vidyāt mukʰavarṇāc ca //
   
viraktaṃ ca nityam eva prakr̥ti-vikriyāto vidyāt mukʰa-varṇāc ca //

Sentence: 28     
ūnam atiriktaṃ dadāti /
   
ūnam atiriktaṃ dadāti /

Sentence: 29     
pratilomaiḥ saṃbadʰyate /
   
pratilomaiḥ saṃbadʰyate /

Sentence: 30     
vyapadiśyānyat karoti /
   
vyapadiśya^anyat karoti /

Sentence: 31     
ucitam āccʰinatti /
   
ucitam āccʰinatti /

Sentence: 32     
pratijñātam vismarati / anyatʰā yojayati /
   
pratijñātam vismarati / anyatʰā yojayati /

Sentence: 33     
svapakṣaiḥ saṃjñayā bʰāṣate /
   
svapakṣaiḥ saṃjñayā bʰāṣate /

Sentence: 34     
mitrakāryam apadiśyānyatra śete /
   
mitra-kāryam apadiśya^anyatra śete /

Sentence: 35     
pūrvasaṃsr̥ṣṭāyāś ca parijanena mitʰaḥ katʰayati //
   
pūrva-saṃsr̥ṣṭāyāś ca parijanena mitʰaḥ katʰayati //

Sentence: 36     
tasya sāradravyāṇi prāg avabodʰād anyāpadeśena haste kurvīta /
   
tasya sāra-dravyāṇi prāg avabodʰād anya^apadeśena haste kurvīta /

Sentence: 37     
tāni cāsyā hastād uttamarṇaḥ prasahya gr̥hṇīyāt /
   
tāni ca^asyā hastād uttama-rṇaḥ prasahya gr̥hṇīyāt /

Page of edition: 329 
Sentence: 38     
vivadamānena saha dʰarmastʰeṣu vyavahared iti viraktapratipattiḥ //
   
vivada-mānena saha dʰarmastʰeṣu vyavahared iti virakta-pratipattiḥ //

Sentence: 39     
saktaṃ tu pūrvopakāriṇam apy alpapʰalaṃ vyalīkenānupālayet /
   
saktaṃ tu pūrva^upakāriṇam apy alpa-pʰalaṃ vyalīkena^anupālayet /

Sentence: 40     
asāraṃ tu niṣpratipattikam upāyayo 'pavāhayet / anyam avaṣṭabʰya //
   
asāraṃ tu niṣpratipattikam upāyayo +apavāhayet / anyam avaṣṭabʰya //

Page of edition: 330 
Sentence: 41     
tadaniṣṭʰasevā / ninditābʰyāsaḥ / oṣṭʰanirbʰogaḥ / pādena bʰūmer abʰigʰātaḥ / avijñātaviṣayasya saṃkatʰā / tadvijñāteṣv avismayaḥ *kutsā ca / darpavigʰātaḥ / adʰikaiḥ saha saṃvāsaḥ / *anapekṣaṇam / [Ch: omits] samānadoṣāṇāṃ nindā / rahasi cāvastʰānam //
   
tad-aniṣṭʰa-sevā / nindita^abʰyāsaḥ / oṣṭʰa-nirbʰogaḥ / pādena bʰūmer abʰigʰātaḥ / avijñāta-viṣayasya saṃkatʰā / tad-vijñāteṣv avismayaḥ *kutsā ca / darpa-vigʰātaḥ / adʰikaiḥ saha saṃvāsaḥ / *anapekṣaṇam / [Ch: omits] samāna-doṣāṇāṃ nindā / rahasi ca^avastʰānam //

Sentence: 42     
ratopacāreṣūdvegaḥ / mukʰasyādānam / jagʰanasya rakṣaṇam / nakʰadaśanakṣatebʰyo jugupsā / parisvaṅge bʰujamayyā sūcyā vyavadʰānam / stabdʰatā gātrāṇām / saktʰnor vyatyāsaḥ / nidrāparatvaṃ ca / śrāntam upalabʰya codanā / aśaktau hāsaḥ / śaktāv anabʰinandanam / divāpi / bʰāvam upalabʰya mahājanābʰigamanam //
   
rata^upacāreṣu^udvegaḥ / mukʰasya^ādānam / jagʰanasya rakṣaṇam / nakʰa-daśana-kṣatebʰyo jugupsā / parisvaṅge bʰujamayyā sūcyā vyavadʰānam / stabdʰatā gātrāṇām / saktʰnor vyatyāsaḥ / nidrā^aparatvaṃ ca / śrāntam upalabʰya codanā / aśaktau hāsaḥ / śaktāv anabʰinandanam / divā^api / bʰāvam upalabʰya mahājana^abʰigamanam //

Page of edition: 331 
Sentence: 43     
vākyeṣu ccʰalagrahaṇam / anarmaṇi hāsaḥ / narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca / āhatya cāsya katʰām anyāḥ katʰāḥ / tadvyalīkānāṃ vyasanānāṃ cāparihāryāṇām anukīrtanam / marmaṇāṃ ca ceṭikayopakṣepaṇam /
   
vākyeṣu ccʰala-grahaṇam / anarmaṇi hāsaḥ / narmaṇi ca^anyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca / āhatya ca^asya katʰām anyāḥ katʰāḥ / tad-vyalīkānāṃ vyasanānāṃ ca^aparihāryāṇām anukīrtanam / marmaṇāṃ ca ceṭikayā^upakṣepaṇam /

Sentence: 44     
āgate cādarśanam / ayācyayācanam / ante svayaṃ mokṣaś ceti parigrahakasyeti dattakasya //
   
āgate ca^adarśanam / ayācya-yācanam / ante svayaṃ mokṣaś ca^iti parigrahakasya^iti dattakasya //

Page of edition: 332 


   bʰavataś ca^atra ślokau ---


Sentence: 45ab     
parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasyānurañjanam /
   
parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasya^anurañjanam /

Sentence: 45cd     
raktād artʰasya cādānam ante mokṣaś ca vaiśikam //
   
raktād artʰasya ca^ādānam ante mokṣaś ca vaiśikam //

Sentence: 46ab     
evam etena kalpena stʰitā veśyā parigrahe /
   
evam etena kalpena stʰitā veśyā parigrahe /

Sentence: 46cd     
nātisaṃdʰīyate gamyaiḥ karoty artʰāṃś ca puṣkalān //
   
na^atisaṃdʰīyate gamyaiḥ karoty artʰāṃś ca puṣkalān //



Chapter: 4  
viśīrṇapratisaṃdʰānaṃ


Page of edition: 333 
Sentence: 1     
vartamānaṃ niṣpīḍitārtʰam utsr̥jantī pūrvasaṃsr̥ṣṭena saha saṃdadʰyāt //
   
vartamānaṃ niṣpīḍita^artʰam utsr̥jantī pūrva-saṃsr̥ṣṭena saha saṃdadʰyāt //

Sentence: 2     
sa ced avasitārtʰo vittavān sānurāgaś ca tataḥ saṃdʰeyaḥ //
   
sa ced avasita^artʰo vittavān sānu-rāgaś ca tataḥ saṃdʰeyaḥ //

Sentence: 3     
anyatra gatas tarkayitavyaḥ / sa kāryayuktyā ṣaḍvidʰaḥ //
   
anyatra gatas tarkayitavyaḥ / sa kārya-yuktyā ṣaḍvidʰaḥ //

Sentence: 4     
itaḥ svayam apasr̥tas tato 'pi svayam evāpasr̥taḥ /
   
itaḥ svayam apasr̥tas tato +api svayam eva^apasr̥taḥ /

Sentence: 5     
itas tataś ca niṣkāsitāpasr̥taḥ /
   
itas tataś ca niṣkāsita^apasr̥taḥ /

Sentence: 6     
itaḥ svayam apasr̥tas tato niṣkāsitāpasr̥taḥ /
   
itaḥ svayam apasr̥tas tato niṣkāsita^apasr̥taḥ /

Sentence: 7     
itaḥ svayam apasr̥tas tatra stʰitaḥ /
   
itaḥ svayam apasr̥tas tatra stʰitaḥ /

Sentence: 8     
ito niṣkāsitāpasr̥tas tataḥ svayam apasr̥taḥ /
   
ito niṣkāsita^apasr̥tas tataḥ svayam apasr̥taḥ /

Page of edition: 334 
Sentence: 9     
ito niṣkāsitāpasr̥tas tatra stʰitaḥ //
   
ito niṣkāsita^apasr̥tas tatra stʰitaḥ //

Sentence: 10     
itas tataś ca svayam evāpasr̥tyopajapati ced ubʰayor guṇān apekṣī calabuddʰir asaṃdʰeyaḥ //
   
itas tataś ca svayam eva^apasr̥tya^upajapati ced ubʰayor guṇān apekṣī cala-buddʰir asaṃdʰeyaḥ //

Page of edition: 335 
Sentence: 11     
itas tataś ca niṣkāsitāpasr̥taḥ stʰirabuddʰiḥ / sa ced anyato bahulabʰamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdʰeyaḥ //
   
itas tataś ca niṣkāsita^apasr̥taḥ stʰira-buddʰiḥ / sa ced anyato bahu-labʰamānayā niṣkāsitaḥ syāt sasāro +api tayā roṣito mama^amarṣād bahu dāsyati^iti saṃdʰeyaḥ //

Sentence: 12     
niḥsāratayā kadaryatayā tyakto na śreyān //
   
niḥsāratayā kadaryatayā tyakto na śreyān //

Sentence: 13     
itaḥ svayam apasr̥tas tato niṣkāsitāpasr̥to yady atiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
   
itaḥ svayam apasr̥tas tato niṣkāsita^apasr̥to yady atiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //

Sentence: 14     
itaḥ svayam apasr̥tya tatra stʰita upajapaṃs tarkayitavyaḥ //
   
itaḥ svayam apasr̥tya tatra stʰita upajapaṃs tarkayitavyaḥ //

Sentence: 15     
viśeṣārtʰī cāgatas tato viśeṣam apaśyann āgantukāmo [mayi] māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati / tasyāṃ doṣān dr̥ṣṭvā mayi bʰūyiṣṭʰān guṇān adʰunā paśyati sa guṇadarśī bʰūyiṣṭʰaṃ dāsyati //
   
viśeṣa^artʰī ca^āgatas tato viśeṣam apaśyann āgantukāmo [mayi] māṃ jijñāsitukāmaḥ sa āgatya sa^anurāgatvād dāsyati / tasyāṃ doṣān dr̥ṣṭvā mayi bʰūyiṣṭʰān guṇān adʰunā paśyati sa guṇa-darśī bʰūyiṣṭʰaṃ dāsyati //

Page of edition: 336 
Sentence: 16     
bālo naikatradr̥ṣṭir atisaṃdʰānapradʰāno haridrārāgo yat kiṃcanakārī ity avetya saṃdadʰyān na //
   
bālo na^ekatra-dr̥ṣṭir atisaṃdʰāna-pradʰāno haridrā-rāgo yat kiṃcana-kārī ity avetya saṃdadʰyān na //

Sentence: 17     
ito niṣkāsitāpasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ /
   
ito niṣkāsita^apasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ /

Sentence: 18     
anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo 'nyasyāṃ na ramate //
   
anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo +anyasyāṃ na ramate //

Sentence: 19     
pūrvam ayogena mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dʰanam abʰiyogād mayāsyāpahr̥taṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo māṃ vartamānodbʰedayitvā tyaktukāma ity akalyāṇabuddʰir asaṃdʰeyaḥ //
   
pūrvam ayogena mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dʰanam abʰiyogād mayā^asya^apahr̥taṃ tad-viśvāsya pratīpam ādātukāmo nirveṣṭukāmo māṃ vartamāna^udbʰedayitvā tyaktukāma ity akalyāṇa-buddʰir asaṃdʰeyaḥ //

Page of edition: 337 
Sentence: 20     
anyatʰābuddʰiḥ kālena lambʰayitavyaḥ //
   
anyatʰā-buddʰiḥ kālena lambʰayitavyaḥ //

Sentence: 21     
ito niṣkāsitas tatra stʰita upajapann etena vyākʰyātaḥ //
   
ito niṣkāsitas tatra stʰita upajapann etena vyākʰyātaḥ //

Sentence: 22     
teṣu upajapatsv anyatra stʰitaḥ svayam upajapet //
   
teṣu upajapatsv anyatra stʰitaḥ svayam upajapet //

Sentence: 23     
vyalīkārtʰaṃ niṣkāsito mayāsāvan yatra gato yatnād ānetavyaḥ /
   
vyalīka^artʰaṃ niṣkāsito mayāsāvan yatra gato yatnād ānetavyaḥ /

Sentence: 24     
itaḥ pravr̥ttasaṃbʰāṣo tato bʰedam avāpsyati /
   
itaḥ pravr̥tta-saṃbʰāṣo tato bʰedam avāpsyati /

Sentence: 25     
*vartamānasya *ced artʰavigʰātaṃ [Ch: tadartʰābʰigʰātaṃ] kariṣyati /
   
*vartamānasya *ced artʰa-vigʰātaṃ [Ch: tad-artʰa^abʰigʰātaṃ] kariṣyati /

Sentence: 26     
artʰāgamakālo vāsya / stʰānavr̥ddʰir asya jātā / labdʰam anenādʰikaraṇam / dārair viyuktaḥ / pāratantryād vyāvr̥ttaḥ / pitrā bʰrātrā vibʰaktaḥ /
   
artʰa^āgama-kālo vā^asya / stʰāna-vr̥ddʰir asya jātā / labdʰam anena^adʰikaraṇam / dārair viyuktaḥ / pāra-tantryād vyāvr̥ttaḥ / pitrā bʰrātrā vibʰaktaḥ /

Sentence: 27     
anena pratibaddʰam anena saṃdʰiṃ kr̥tvā nāyakaṃ dʰaninam avāpsyāmi /
   
anena pratibaddʰam anena saṃdʰiṃ kr̥tvā nāyakaṃ dʰaninam avāpsyāmi /

Sentence: 28     
vimānito bʰāryayā tam eva tasyāṃ vikramayiṣyāmi /
   
vimānito bʰāryayā tam eva tasyāṃ vikramayiṣyāmi /

Sentence: 29     
asya mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bʰedayiṣyāmi /
   
asya mitraṃ mad-dveṣiṇīṃ sapatnīṃ kāmayate tad amunā bʰedayiṣyāmi /

Page of edition: 338 
Sentence: 30     
calacittatayā lāgʰavam enam āpādayiṣyāmīti //
   
cala-cittatayā lāgʰavam enam āpādayiṣyāmi^iti //

Sentence: 31     
tasya pīṭʰamardādayo mātur dauḥśīlyena nāyikāyāḥ saty apy anurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
   
tasya pīṭʰamarda^ādayo mātur dauḥśīlyena nāyikāyāḥ saty apy anurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /

Sentence: 32     
vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
   
vartamānena ca^akāmāyāḥ saṃsargaṃ vidveṣaṃ ca /

Sentence: 33     
tasyāś ca sābʰijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
   
tasyāś ca sa^abʰijñānaiḥ pūrva^anurāgair enaṃ pratyāpayeyuḥ /

Page of edition: 339 
Sentence: 34     
abʰijñānaṃ ca tatkr̥topakārasaṃbaddʰaṃ syād iti viśīrṇapratisaṃdʰānam //
   
abʰijñānaṃ ca tatkr̥ta^upakāra-saṃbaddʰaṃ syād iti viśīrṇa-pratisaṃdʰānam //

Sentence: 35     
apūrvapūrvasaṃsr̥ṣṭayoḥ pūrvasaṃsr̥ṣṭaḥ śreyān / sa hi viditaśīlo dr̥ṣṭarāgaś ca sūpacāro bʰavatīty ācāryāḥ /
   
apūrva-pūrva-saṃsr̥ṣṭayoḥ pūrva-saṃsr̥ṣṭaḥ śreyān / sa hi vidita-śīlo dr̥ṣṭa-rāgaś ca sūpacāro bʰavati^ity ācāryāḥ /

Sentence: 36     
pūrvasaṃsr̥ṣṭaḥ sarvato niṣpīḍitārtʰatvān nātyartʰam artʰado duḥkʰaṃ ca punarviśvāsayitum / apūrvas tu sukʰenānurajyata iti vātsyāyanaḥ /
   
pūrva-saṃsr̥ṣṭaḥ sarvato niṣpīḍita^artʰatvān na^atyartʰam artʰado duḥkʰaṃ ca punar-viśvāsayitum / apūrvas tu sukʰena^anurajyata iti vātsyāyanaḥ /

Sentence: 37     
tatʰāpi puruṣaprakr̥tito viśeṣaḥ //
   
tatʰā^api puruṣa-prakr̥tito viśeṣaḥ //

Page of edition: 340 


   bʰavanti ca^atra ślokāḥ---


Sentence: 38ab     
anyāṃ bʰedayituṃ gamyād anyato gamyam eva /
   
anyāṃ bʰedayituṃ gamyād anyato gamyam eva /

Sentence: 38cd     
stʰitasya copagʰātārtʰaṃ punaḥ saṃdʰānam iṣyate //
   
stʰitasya ca^upagʰātā^artʰaṃ punaḥ saṃdʰānam iṣyate //

Sentence: 39ab     
bibʰetyanyasya saṃyogād vyalīkāni ca nekṣate /
   
bibʰetyanyasya saṃyogād vyalīkāni ca na^īkṣate /

Sentence: 39cd     
atisaktaḥ pumān yatra bʰayād bahu dadāti ca //
   
atisaktaḥ pumān yatra bʰayād bahu dadāti ca //

Sentence: 40ab     
asaktam abʰinandeta saktaṃ paribʰavet tatʰā /
   
asaktam abʰinandeta saktaṃ paribʰavet tatʰā /

Sentence: 40cd     
anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
   
anyadūta^anupāte ca yaḥ syād ativiśāradaḥ //

Sentence: 41ab     
tatropayāyinaṃ pūrvaṃ nārī kālena yojayet /
   
tatra^upayāyinaṃ pūrvaṃ nārī kālena yojayet /

Sentence: 41cd     
bʰavec cāccʰinnasaṃdʰānā na ca saktaṃ parityajet //(yugmam)
   
bʰavec ca^accʰinna-saṃdʰānā na ca saktaṃ parityajet //(yugmam)

Sentence: 42ab     
saktaṃ tu vaśinaṃ nārī saṃbʰāṣyāpy anyato vrajet /
   
saktaṃ tu vaśinaṃ nārī saṃbʰāṣya^apy anyato vrajet /

Sentence: 42cd     
tataś cārtʰam upādāya saktam evānurañjayet //
   
tataś ca^artʰam upādāya saktam eva^anurañjayet //

Sentence: 43ab     
āyatiṃ prasamīkṣyādau lābʰaṃ prītiṃ ca puṣkalām /
   
āyatiṃ prasamīkṣyā^ādau lābʰaṃ prītiṃ ca puṣkalām /

Sentence: 43cd     
sauhr̥daṃ pratisaṃdadʰyād viśīrṇaṃ strī vicakṣaṇā //
   
sauhr̥daṃ pratisaṃdadʰyād viśīrṇaṃ strī vicakṣaṇā //



Chapter: 5  
lābʰaviśeṣāḥ


Page of edition: 342 
Sentence: 1     
gamyabāhulye bahu pratidinaṃ ca labʰamānā naikaṃ pratigr̥hṇīyāt //
   
gamya-bāhulye bahu pratidinaṃ ca labʰamānā na^ekaṃ pratigr̥hṇīyāt //

Sentence: 2     
deśaṃ kālaṃ stʰitim ātmano guṇān saubʰāgyaṃ cānyābʰyo nyūnātiriktatāṃ cāvekṣya rajanyām artʰaṃ stʰāpayet //
   
deśaṃ kālaṃ stʰitim ātmano guṇān saubʰāgyaṃ ca^anyābʰyo nyūna^atiriktatāṃ ca^avekṣya rajanyām artʰaṃ stʰāpayet //

Sentence: 3     
gamye dūtāṃś ca prayojayet / tatpratibaddʰāṃś ca svayaṃ prahiṇuyāt //
   
gamye dūtāṃś ca prayojayet / tat-pratibaddʰāṃś ca svayaṃ prahiṇuyāt //

Sentence: 4     
dvis triś catur iti lābʰātiśayagrahārtʰam ekasyāpi gaccʰet / parigrahaṃ ca caret //
   
dvis triś catur iti lābʰā^atiśaya-graha^artʰam ekasya^api gaccʰet / parigrahaṃ ca caret //

Page of edition: 343 
Sentence: 5     
gamyayaugapadye tu lābʰasāmye yad dravyārtʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
gamya-yaugapadye tu lābʰa-sāmye yad dravya^artʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 6     
apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvād dʰiraṇyada iti vātsyāyanaḥ //
   
apratyādeyatvāt sarva-kāryāṇāṃ tan-mūlatvād dʰiraṇyada iti vātsyāyanaḥ //

Sentence: 7     
suvarṇarajatatāmrakāṃsyalohabʰāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandʰadravyakaṭukabʰāṇḍagʰr̥tatailadʰānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
   
suvarṇa-rajata-tāmra-kāṃsya-loha-bʰāṇḍa^upaskara^āstaraṇa-prāvaraṇa-vāso-viśeṣa-gandʰadravya-kaṭuka-bʰāṇḍa-gʰr̥ta-taila-dʰānya-paśu-jātīnāṃ pūrva-pūrvato viśeṣaḥ /

Sentence: 8     
yat tatra sāmyād dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaś ca viśeṣaḥ //
   
yat tatra sāmyād dravya-sāmye mitra-vākyād atipātitvād āyatito gamya-guṇataḥ prītitaś ca viśeṣaḥ //

Page of edition: 344 
Sentence: 9     
rāgityāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
rāgi-tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 10     
śakyo hi rāgiṇi tyāga ādʰātum //
   
śakyo hi rāgiṇi tyāga ādʰātum //

Sentence: 11     
lubdʰo 'pi hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ //
   
lubdʰo +api hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ //

Sentence: 12     
tatrāpi dʰanavadadʰanavator dʰanavati viśeṣaḥ / tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
tatra^api dʰanavad-adʰanavator dʰanavati viśeṣaḥ / tyāgi-prayojana-kartroḥ prayojana-kartari viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 13     
prayojanakartā sakr̥t kr̥tvā kr̥tinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
   
prayojana-kartā sakr̥t kr̥tvā kr̥tinam ātmānaṃ manyate tyāgī punar atītaṃ na^apekṣata iti vātsyāyanaḥ //

Sentence: 14     
tatrāpy ātyayikato viśeṣaḥ /
   
tatra^apy ātyayikato viśeṣaḥ /

Sentence: 15     
kr̥tajñatyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
kr̥tajña-tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 16     
ciram ārādʰito 'pi tyāgī vyalīkam ekam upalabʰya pratigaṇikayā mitʰyādūṣitaḥ śramam atītaṃ nāpekṣate /
   
ciram ārādʰito +api tyāgī vyalīkam ekam upalabʰya pratigaṇikayā mitʰyā-dūṣitaḥ śramam atītaṃ na^apekṣate /

Sentence: 17     
prāyeṇa hi tejasvina r̥javo 'nādr̥tāś ca tyāgino bʰavanti /
   
prāyeṇa hi tejasvina r̥javo +anādr̥tāś ca tyāgino bʰavanti /

Page of edition: 345 
Sentence: 18     
kr̥tajñas tu pūrvaśramāpekṣī na sahasā virajyate / parīkṣitaśīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ //
   
kr̥tajñas tu pūrva-śrama^apekṣī na sahasā virajyate / parīkṣita-śīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ //

Sentence: 19     
tatrāpy āyatito viśeṣaḥ //
   
tatra^apy āyatito viśeṣaḥ //

Sentence: 20     
mitravacanārtʰāgamayor artʰāgame viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
mitra-vacana^artʰa^āgamayor artʰa^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 21     
so 'pi hy artʰāgamo bʰavitā / mitraṃ tu sakr̥d vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
   
so +api hy artʰa^āgamo bʰavitā / mitraṃ tu sakr̥d vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //

Page of edition: 346 
Sentence: 22     
tatrāpy atipātato viśeṣaḥ //
   
tatra^apy atipātato viśeṣaḥ //

Sentence: 23     
tatra kāryasaṃdarśanena mitram anunīya śvobʰūte vacanam astv iti tato 'tipātinam artʰaṃ pratigr̥hṇīyāt //
   
tatra kārya-saṃdarśanena mitram anunīya śvobʰūte vacanam astv iti tato +atipātinam artʰaṃ pratigr̥hṇīyāt //

Sentence: 24     
artʰāgamānartʰapratīgʰātayor artʰāgame viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
artʰa^āgama^anartʰa-pratīgʰātayor artʰa^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 25     
artʰaḥ parimitāvaccʰedaḥ, anartʰaḥ punaḥ sakr̥tprasr̥to na jñāyate kvāvatiṣṭʰata iti vātsyāyanaḥ //
   
artʰaḥ parimita^avaccʰedaḥ, anartʰaḥ punaḥ sakr̥t-prasr̥to na jñāyate kva^avatiṣṭʰata iti vātsyāyanaḥ //

Sentence: 26     
tatrāpi gurulāgʰavakr̥to viśeṣaḥ //
   
tatra^api guru-lāgʰava-kr̥to viśeṣaḥ //

Sentence: 27     
etenārtʰasaṃśayād anartʰapratīkāre viśeṣo vyākʰyātaḥ //
   
etena^artʰa-saṃśayād anartʰa-pratīkāre viśeṣo vyākʰyātaḥ //

Page of edition: 347 
Sentence: 28     
devakulataḍāgārāmāṇām karaṇam, stʰalīnām agnicaityānāṃ nibandʰanam, gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebʰyo dānam, devatānāṃ pūjopahārapravartanam, tadvyayasahiṣṇor dʰanasya parigrahaṇam ity uttamagaṇikānāṃ lābʰātiśayaḥ //
   
devakula-taḍāga^ārāmāṇām karaṇam, stʰalīnām agni-caityānāṃ nibandʰanam, go-sahasrāṇāṃ pātra^antaritaṃ brāhmaṇebʰyo dānam, devatānāṃ pūjā^upahāra-pravartanam, tad-vyaya-sahiṣṇor dʰanasya parigrahaṇam ity uttama-gaṇikānāṃ lābʰa^atiśayaḥ //

Sentence: 29     
sārvāṅgiko 'laṃkārayogo gr̥hasyodārasya karaṇam / mahārhair bʰāṇḍaiḥ paricārakaiś ca gr̥hapariccʰadasyojjvalateti rūpājīvānāṃ lābʰātiśayaḥ //
   
sārva^aṅgiko +alaṃkāra-yogo gr̥hasya^udārasya karaṇam / mahārhair bʰāṇḍaiḥ paricārakaiś ca gr̥ha-pariccʰadasya^ujjvalata^iti rūpa^ājīvānāṃ lābʰā^atiśayaḥ //

Page of edition: 348 
Sentence: 30     
nityaṃ śuklam āccʰādanam apakṣudʰam annapānaṃ nityaṃ saugandʰikena tāmbūlena ca yogaḥ sahiraṇyabʰāgam alaṃkaraṇam iti kumbʰadāsīnāṃ lābʰātiśayaḥ //
   
nityaṃ śuklam āccʰādanam apakṣudʰam anna-pānaṃ nityaṃ saugandʰikena tāmbūlena ca yogaḥ sahiraṇya-bʰāgam alaṃkaraṇam iti kumbʰa-dāsīnāṃ lābʰa^atiśayaḥ //

Sentence: 31     
etena pradeśena madʰyamādʰamānām api lābʰātiśayān sarvāsām eva yojayed ity ācāryāḥ //
   
etena pradeśena madʰyama^adʰamānām api lābʰa^atiśayān sarvāsām eva yojayed ity ācāryāḥ //

Sentence: 32     
deśakālavibʰavasāmartʰyānurāgalokapravr̥ttivaśād aniyatalābʰādiyamavr̥ttir iti vātsyāyanaḥ //
   
deśa-kāla-vibʰava-sāmartʰya^anurāga-loka-pravr̥tti-vaśād aniyata-lābʰa^ādi-yama-vr̥ttir iti vātsyāyanaḥ //

Page of edition: 349 
Sentence: 33     
gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā anyāṃ lābʰato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ stʰānaṃ vr̥ddʰim āyatim abʰigamyatāṃ ca manyamānā anartʰapratīkāre sāhāyam enaṃ kārayitukāmā saktasya anyasya vyalīkārtʰinī pūrvopakāram akr̥tam iva paśyantī kevala prītyartʰinī kalyāṇabuddʰer alpam api lābʰaṃ pratigr̥hṇīyāt //
   
gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā anyāṃ lābʰato viyuyukṣamāṇa^agamya-saṃsargād ātmanaḥ stʰānaṃ vr̥ddʰim āyatim abʰigamyatāṃ ca manyamānā anartʰa-pratīkāre sāhāyam enaṃ kārayitukāmā saktasya -anyasya vyalīka^arttʰinī pūrva^upakāram akr̥tam iva paśyantī kevala prīty-artʰinī kalyāṇa-buddʰer alpam api lābʰaṃ pratigr̥hṇīyāt //

Sentence: 34     
āyatyartʰinī tu tam āśritya cānartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt //
   
āyaty-artʰinī tu tam āśritya ca^anartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt //

Page of edition: 350 
Sentence: 35     
tyakṣyāmy enam anyataḥ pratisaṃdʰāsyāmi, gamiṣyati dārair yokṣyate nāśayiṣyaty anartʰān, aṅkuśabʰūta uttarādʰyakṣo 'syāgamiṣyati svāmī pitā , stʰānabʰraṃśo vāsya bʰaviṣyati calacittaś ceti manyamānā tadātve tasmāl lābʰam iccʰet //
   
tyakṣyāmy enam anyataḥ pratisaṃdʰāsyāmi, gamiṣyati dārair yokṣyate nāśayiṣyaty anartʰān, aṅkuśa-bʰūta uttara^adʰyakṣo +asya^āgamiṣyati svāmī pitā , stʰāna-bʰraṃśo vā^asya bʰaviṣyati cala-cittaś ca^iti manyamānā tadātve tasmāl lābʰam iccʰet //

Sentence: 36     
pratijñātam īśvareṇa pratigrahaṃ lapsyate adʰikaraṇaṃ stʰānaṃ prāpsyati vr̥ttikālo 'sya āsannaḥ vāhanam asyā gamiṣyati stʰalapattraṃ sasyam asya pakṣyate kr̥tam asmin na naśyati nityam avisaṃvādako vety āyatyām iccʰet / parigrahakalpaṃ vācaret //
   
pratijñātam īśvareṇa pratigrahaṃ lapsyate adʰikaraṇaṃ stʰānaṃ prāpsyati vr̥tti-kālo +asya āsannaḥ vāhanam asyā gamiṣyati stʰala-pattraṃ sasyam asya pakṣyate kr̥tam asmin na naśyati nityam avisaṃvādako vā^ity āyatyām iccʰet / parigraha-kalpaṃ vā^ācaret //

Page of edition: 351 


   bʰavanti ca^atra ślokāḥ---


Sentence: 37ab     
kr̥ccʰrādʰigatavittāṃś ca rājavallabʰaniṣṭʰurān /
   
kr̥ccʰra^adʰigata-vittāṃś ca rāja-vallabʰa-niṣṭʰurān /

Sentence: 37cd     
āyātyāṃ ca tadātve ca dūrād eva vivarjayet //
   
āyātyāṃ ca tadātve ca dūrād eva vivarjayet //

Sentence: 38ab     
anartʰo varjane yeṣāṃ gamane 'bʰyudayas tatʰā /
   
anartʰo varjane yeṣāṃ gamane +abʰyudayas tatʰā /

Sentence: 38cd     
prayatnenāpi tān gr̥hya sāpadeśam upakramet //
   
prayatnena^api tān gr̥hya sa^apadeśam upakramet //

Sentence: 39ab     
prasannā ye prayaccʰanti svalpe 'py agaṇitaṃ vasu /
   
prasannā ye prayaccʰanti svalpe +apy agaṇitaṃ vasu /

Sentence: 39cd     
stʰūlalakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ //
   
stʰūla-lakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ //



Chapter: 6  
artʰānartʰanubandʰasaṃśayavicārā veśyāviśeṣāś ca


Page of edition: 352 
Sentence: 1     
artʰān ācaryamāṇān anartʰā apy anūdbʰavanty anubandʰāḥ saṃśayāś ca //
   
artʰān ācaryamāṇān anartʰā apy anūdbʰavanty anubandʰāḥ saṃśayāś ca //

Sentence: 2     
te buddʰidaurbalyād atirāgād atyabʰimānād atidambʰād atyārjavād ativiśvāsād atikrodʰāt pramādāt sāhasād daivayogāc ca syuḥ //
   
te buddʰi-daurbalyād atirāgād atyabʰimānād atidambʰād atyārjavād ativiśvāsād atikrodʰāt pramādāt sāhasād daivayogāc ca syuḥ //

Sentence: 3     
teṣāṃ pʰalaṃ kr̥tasya vyayasya niṣpʰalatvam anāyatirāgam iṣyato 'rtʰasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya pragʰātaḥ keśānāṃ cʰedanaṃ pātanam aṅgavaikalyāpattiḥ /
   
teṣāṃ pʰalaṃ kr̥tasya vyayasya niṣpʰalatvam anāyatirāgam iṣyato +artʰasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya pragʰātaḥ keśānāṃ cʰedanaṃ pātanam aṅga-vaikalyā-pattiḥ /

Page of edition: 353 
Sentence: 4     
tasmāt tān ādita eva parijihīrṣed artʰabʰūyiṣṭʰāṃś copekṣeta //
   
tasmāt tān ādita eva parijihīrṣed artʰabʰūyiṣṭʰāṃś ca^upekṣeta //

Sentence: 5     
artʰo dʰarmaḥ kāma ity artʰatrivargaḥ /
   
artʰo dʰarmaḥ kāma ity artʰa-trivargaḥ /

Sentence: 6     
anartʰo 'dʰarmo dveṣa ity anartʰatrivargaḥ /
   
anartʰo +adʰarmo dveṣa ity anartʰa-trivargaḥ /

Sentence: 7     
teṣv ācaryamāṇeṣv anyasyāpi niṣpattir anubandʰaḥ /
   
teṣv ācarya-māṇeṣv anyasya^api niṣpattir anubandʰaḥ /

Sentence: 8     
saṃdigdʰāyāṃ tu pʰalaprāptau syād na veti śuddʰasaṃśayaḥ /
   
saṃdigdʰāyāṃ tu pʰala-prāptau syād na vā^iti śuddʰa-saṃśayaḥ /

Sentence: 9     
idaṃ syād idaṃ veti samkīrṇaḥ /
   
idaṃ syād idaṃ vā^iti samkīrṇaḥ /

Sentence: 10     
ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubʰayato yogaḥ /
   
ekasmin kriyamāṇe kārye kārya-dvayasya^utpattir ubʰayato yogaḥ /

Sentence: 11     
samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
   
samantād utpattiḥ samantato-yoga iti tān udāhariṣyāmaḥ //

Page of edition: 354 
Sentence: 12     
vicāritarūpo 'rtʰatrivargaḥ / tadviparīta evānartʰatrivargaḥ //
   
vicārita-rūpo +artʰa-trivargaḥ / tad-viparīta eva^anartʰa-trivargaḥ //

Sentence: 13     
yasyottamasyābʰigamane pratyakṣato 'rtʰalābʰo grahaṇīyatvam āyatir āgamaḥ prārtʰanīyatvaṃ cānyeṣāṃ syāt so 'rtʰo 'rtʰānubandʰaḥ //
   
yasya^uttamasya^abʰigamane pratyakṣato +artʰa-lābʰo grahaṇīyatvam āyatir āgamaḥ prārtʰanīyatvaṃ ca^anyeṣāṃ syāt so +artʰo +artʰa^anubandʰaḥ //

Sentence: 14     
lābʰamātre kasya cid anyasya gamanaṃ so 'rtʰo niranubandʰaḥ //
   
lābʰa-mātre kasya cid anyasya gamanaṃ so +artʰo niranubandʰaḥ //

Sentence: 15     
anyārtʰaparigrahe saktād āyaticcʰedanam artʰasya niṣkramaṇaṃ lokavidviṣṭasya nīcasya gamanam āyatigʰnam artʰo 'nartʰānubandʰaḥ //
   
anya^artʰa-parigrahe saktād āyati-ccʰedanam artʰasya niṣkramaṇaṃ loka-vidviṣṭasya nīcasya gamanam āyatigʰnam artʰo +anartʰa^anubandʰaḥ //

Page of edition: 355 
Sentence: 16     
(svena vyayena śūrasya mahāmātrasya prabʰavato lubdʰasya gamanaṃ niṣpʰalam api vyasanapratīkārārtʰaṃ mahataś cārtʰagʰnasya nimittasya praśamanam āyatijananaṃ so 'nartʰo 'rtʰānubandʰaḥ //)
   
(svena vyayena śūrasya mahāmātrasya prabʰavato lubdʰasya gamanaṃ niṣpʰalam api vyasana-pratīkāra^artʰaṃ mahataś ca^artʰagʰnasya nimittasya praśamanam āyati-jananaṃ so +anartʰo +artʰa^anubandʰaḥ //)

Sentence: 17     
kadaryasya subʰagamāninaḥ kr̥tagʰnasya vātisaṃdʰānaśīlasya svair api vyayais tatʰārādʰanam ante niṣpʰalaṃ so 'nartʰo niranubandʰaḥ //
   
kadaryasya subʰaga-māninaḥ kr̥tagʰnasya vā^atisaṃdʰāna-śīlasya svair api vyayais tatʰā^ārādʰanam ante niṣpʰalaṃ so +anartʰo niranubandʰaḥ //

Sentence: 18     
tasyaiva rājavallabʰasya krauryaprabʰāvādʰikasya tatʰaivārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartʰo 'nartʰānubandʰaḥ //
   
tasya^eva rāja-vallabʰasya kraurya-prabʰāva^adʰikasya tatʰā^eva^ārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣa-karaṃ so +anartʰo +anartʰa^anubandʰaḥ //

Sentence: 19     
evaṃ dʰarmakāmayor apy anubandʰān yojayet //
   
evaṃ dʰarma-kāmayor apy anubandʰān yojayet //

Page of edition: 356 
Sentence: 20     
paraspareṇa ca yuktyā saṃkired ity anubandʰāḥ //
   
paraspareṇa ca yuktyā saṃkired ity anubandʰāḥ //

Sentence: 21     
paritoṣito 'pi dāsyati na vety artʰasaṃśayaḥ /
   
paritoṣito +api dāsyati na vā^ity artʰasaṃśayaḥ /

Sentence: 22     
niṣpīḍitārtʰam apʰalam utsr̥jantyā artʰam alabʰamānāyā dʰarmaḥ syān na veti dʰarmasaṃśayaḥ /
   
niṣpīḍita^artʰam apʰalam utsr̥jantyā artʰam alabʰamānāyā dʰarmaḥ syān na vā^iti dʰarma-saṃśayaḥ /

Sentence: 23     
abʰipretam upalabʰya paricārakam anyaṃ kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
   
abʰipretam upalabʰya paricārakam anyaṃ kṣudraṃ gatvā kāmaḥ syān na vā^iti kāma-saṃśayaḥ /

Sentence: 24     
prabʰāvavān kṣudro 'nabʰimato 'nartʰaṃ kariṣyati na vety anartʰasaṃśayaḥ /
   
prabʰāvavān kṣudro +anabʰimato +anartʰaṃ kariṣyati na vā^ity anartʰa-saṃśayaḥ /

Sentence: 25     
atyantaniṣpʰalaḥ saktaḥ parityaktaḥ pitr̥lokaṃ yāyāt tatrādʰarmaḥ syān na vety adʰarmasaṃśayaḥ /
   
atyanta-niṣpʰalaḥ saktaḥ parityaktaḥ pitr̥-lokaṃ yāyāt tatra^adʰarmaḥ syān na vā^ity adʰarma-saṃśayaḥ /

Sentence: 26     
rāgasyāpi vivakṣāyām abʰipretam anupalabʰya virāgaḥ / syān na veti dveṣasaṃśayaḥ / iti śuddʰasaṃśayāḥ //
   
rāgasya^api vivakṣāyām abʰipretam anupalabʰya virāgaḥ / syān na vā^iti dveṣa-saṃśayaḥ / iti śuddʰa-saṃśayāḥ //

Page of edition: 357 
Sentence: 27     
atʰa saṃkīrṇāḥ //
   
atʰa saṃkīrṇāḥ //

Sentence: 28     
āgantor aviditaśīlasya vallabʰasaṃśrayasya prabʰaviṣṇor samupastʰitasyārādʰanam artʰo 'nartʰa iti saṃśayaḥ /
   
āgantor avidita-śīlasya vallabʰa-saṃśrayasya prabʰaviṣṇor samupastʰitasya^ārādʰanam artʰo +anartʰa iti saṃśayaḥ /

Sentence: 29     
śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino māṃ dr̥ṣṭvā jātarāgasya mumūrṣor mitravākyād ānr̥śaṃsyāc ca gamanaṃ dʰarmo 'dʰarma iti saṃśayaḥ /
   
śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino māṃ dr̥ṣṭvā jāta-rāgasya mumūrṣor mitra-vākyād ānr̥śaṃsyāc ca gamanaṃ dʰarmo +adʰarma iti saṃśayaḥ /

Sentence: 30     
lokād evākr̥tapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
   
lokād eva^ākr̥ta-pratyayād aguṇo guṇavān vā^ity anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /

Sentence: 31     
saṃkirec ca paraspareṇeti saṃkīrṇasaṃśayāḥ //
   
saṃkirec ca paraspareṇa^iti saṃkīrṇa-saṃśayāḥ //

Sentence: 32     
yatra parasyābʰigamane 'rtʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo 'rtʰaḥ /
   
yatra parasya^abʰigamane +artʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo +artʰaḥ /

Sentence: 33     
yatra svena vyayena niṣpʰalam abʰigamanaṃ saktāc cāmarṣitād vittapratyādānaṃ sa ubʰayato 'nartʰaḥ /
   
yatra svena vyayena niṣpʰalam abʰigamanaṃ saktāc ca^amarṣitād vitta-pratyādānaṃ sa ubʰayato +anartʰaḥ /

Sentence: 34     
yatrābʰigamane 'rtʰo bʰaviṣyati na vety āśaṅkā sakto 'pi saṃgʰarṣād dāsyati na veti sa ubʰayato 'rtʰasaṃśayaḥ /
   
yatra^abʰigamane +artʰo bʰaviṣyati na vā^ity āśaṅkā sakto +api saṃgʰarṣād dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /

Page of edition: 358 
Sentence: 35     
yatrābʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubʰayato 'nartʰasaṃśayaḥ / ity auddālaker ubʰayatoyogāḥ //
   
yatra^abʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na vā^iti sakto vāmarṣito dattaṃ pratyādāsyati na vā^iti sa ubʰayato +anartʰasaṃśayaḥ / ity auddālaker ubʰayato-yogāḥ //

Sentence: 36     
bābʰravīyās tu ---
   
bābʰravīyās tu ---

Sentence: 37     
yatrābʰigamane 'rtʰo 'nabʰigamane ca saktād artʰaḥ sa ubʰayato 'rtʰaḥ /
   
yatra^abʰigamane +artʰo +anabʰigamane ca saktād artʰaḥ sa ubʰayato +artʰaḥ /

Sentence: 38     
yatrābʰigamane niṣpʰalo vyayo 'nabʰigamane ca niṣpratīkāro 'nartʰaḥ sa ubʰayato 'nartʰaḥ /
   
yatra^abʰigamane niṣpʰalo vyayo +anabʰigamane ca niṣpratī-kāro +anartʰaḥ sa ubʰayato +anartʰaḥ /

Sentence: 39     
yatrābʰigamane nirvyayo dāsyati na veti saṃśayo 'nabʰigamane sakto dāsyati na veti sa ubʰayato 'rtʰasaṃśayaḥ /
   
yatra^abʰigamane nirvyayo dāsyati na vā^iti saṃśayo +anabʰigamane sakto dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /

Page of edition: 359 
Sentence: 40     
yatrābʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na veti saṃśayo 'nabʰigamane ca krodʰād anartʰaṃ kariṣyati na veti sa ubʰayato 'nartʰasaṃśayaḥ //
   
yatra^abʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na vā^iti saṃśayo +anabʰigamane ca krodʰād anartʰaṃ kariṣyati na vā^iti sa ubʰayato +anartʰa-saṃśayaḥ //

Page of edition: 360 
Sentence: 41     
eteṣām eva vyatikare 'nyato 'rtʰo 'nyato 'nartʰaḥ, anyato 'rtʰo 'nyato 'rtʰasaṃśayaḥ, anyato 'rtʰo 'nyato 'nartʰasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
   
eteṣām eva vyatikare +anyato +artʰo +anyato +anartʰaḥ, anyato +artʰo +anyato +artʰa-saṃśayaḥ, anyato +artʰo +anyato +anartʰa-saṃśaya iti ṣaṭsaṃkīrṇa-yogāḥ //

Sentence: 42     
teṣu sahāyaiḥ saha vimr̥śya yato 'rtʰabʰūyiṣṭʰo 'rtʰasaṃśayo gurur anartʰapraśamo tataḥ pravarteta //
   
teṣu sahāyaiḥ saha vimr̥śya yato +artʰa-bʰūyiṣṭʰo +artʰa-saṃśayo gurur anartʰa-praśamo tataḥ pravarteta //

Sentence: 43     
evaṃ dʰarmakāmav apy anayaiva yuktyodāharet / saṃkirec ca paraspareṇa vyatiṣañjayec cety ubʰayatoyogāḥ //
   
evaṃ dʰarma-kāmav apy anayā^eva yuktyā^udāharet / saṃkirec ca paraspareṇa vyatiṣañjayec ca^ity ubʰayato-yogāḥ //

Sentence: 44     
saṃbʰūya ca viṭāḥ parigr̥hṇanty ekām asau goṣṭʰīparigrahaḥ /
   
saṃbʰūya ca viṭāḥ parigr̥hṇanty ekām asau goṣṭʰī-parigrahaḥ /

Sentence: 45     
teṣām itas tataḥ saṃsr̥jyamānā pratyekaṃ saṃgʰarṣād artʰaṃ nirvartayet /
   
teṣām itas tataḥ saṃsr̥jyamānā pratyekaṃ saṃgʰarṣād artʰaṃ nirvartayet /

Sentence: 46     
suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
   
suvasantaka^ādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasya^ādya gamiṣyati me duhitā^iti mātrā vācayet /

Sentence: 47     
teṣāṃ ca saṃgʰarṣaje 'bʰigamane kāryāṇi lakṣayet /
   
teṣāṃ ca saṃgʰarṣaje +abʰigamane kāryāṇi lakṣayet /

Page of edition: 362 
Sentence: 48     
ekato 'rtʰaḥ sarvato 'rtʰaḥ ekato 'nartʰaḥ sarvato 'nartʰaḥ ardʰato 'rtʰaḥ sarvato 'rtʰaḥ ardʰato 'nartʰaḥ sarvato 'nartʰaḥ / iti samantato yogāḥ //
   
ekato +artʰaḥ sarvato +artʰaḥ ekato +anartʰaḥ sarvato +anartʰaḥ ardʰato +artʰaḥ sarvato +artʰaḥ ardʰato +anartʰaḥ sarvato +anartʰaḥ / iti samantato yogāḥ //

Page of edition: 363 
Sentence: 49     
artʰasaṃśayam anartʰasaṃśayaṃ ca pūrvavad yojayet / saṃkirec ca tatʰā dʰarmakāmāv api / ity *anubandʰārtʰānartʰa [Ch: artʰānartʰānubandʰa]saṃśayavicārāḥ //
   
artʰa-saṃśayam anartʰa-saṃśayaṃ ca pūrvavad yojayet / saṃkirec ca tatʰā dʰarma-kāmāv api / ity *anubandʰa^artʰa^anartʰa [Ch: artʰa^anartʰa^anubandʰa]-saṃśaya-vicārāḥ //

Sentence: 50     
kumbʰadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
   
kumbʰa-dāsī paricārikā kulaṭā svairiṇī naṭī śilpa-kārikā prakāśa-vinaṣṭā rūpa^ājīvā gaṇikā ca^iti veśyā-viśeṣāḥ //

Sentence: 51     
sarvāsāṃ cānurūpeṇa gamyāḥ sahāyās tad uparañjanam artʰāgamopāyā niṣkāsanaṃ punaḥ sadʰānaṃ lābʰaviśeṣānubandʰā artʰānartʰānubandʰasaṃśayavicārāś ceti vaiśikam //
   
sarvāsāṃ ca^anurūpeṇa gamyāḥ sahāyās tad uparañjanam artʰa^āgama^upāyā niṣkāsanaṃ punaḥ sadʰānaṃ lābʰa-viśeṣa^anubandʰā artʰa^anartʰa^anubandʰa-saṃśaya-vicārāś ca^iti vaiśikam //

Page of edition: 364 


   bʰavataś ca^atra ślokau ---


Sentence: 52ab     
ratyartʰāḥ puruṣā yena ratyartʰāś caiva yoṣitaḥ //
   
raty-artʰāḥ puruṣā yena raty-artʰāś ca^eva yoṣitaḥ //

Sentence: 52cd     
śāstrasyārtʰapradʰānatvāt tena yogo 'tra yoṣitām //
   
śāstrasya^artʰa-pradʰānatvāt tena yogo +atra yoṣitām //

Sentence: 53ab     
santi rāgaparā nāryaḥ santi cārtʰaparā api /
   
santi rāga-parā nāryaḥ santi ca^artʰa-parā api /

Sentence: 53cd     
prāk tatra varṇito rāgo veśyāyogāś ca vaiśike //
   
prāk tatra varṇito rāgo veśyā-yogāś ca vaiśike //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.