TITUS
Vatsyayana, Kamasutra
Part No. 4
Previous part

Book: 4  
bʰāryādʰikārikaṃ


Chapter: 1  
ekacāriṇīvr̥ttaṃ pravāsacaryā ca


Page of edition: 233 
Sentence: 1     bʰāryaikacāriṇī gūḍʰaviśrambʰā devavat patim ānukūlyena varteta //
   
bʰāryā^ekacāriṇī gūḍʰa-viśrambʰā devavat patim ānukūlyena varteta //

Sentence: 2     
tanmatena kuṭumbacintām ātmani saṃniveśayet //
   
tan-matena kuṭumba-cintām ātmani saṃniveśayet //

Sentence: 3     
veśma ca śuci susaṃmr̥ṣṭastʰānaṃ viracitavividʰakusumaṃ ślakṣṇabʰūmitalaṃ hr̥dyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
   
veśma ca śuci susaṃmr̥ṣṭa-stʰānaṃ viracita-vividʰa-kusumaṃ ślakṣṇa-bʰūmi-talaṃ hr̥dya-darśanaṃ triṣavaṇa^ācarita-bali-karma pūjita-deva^āyatanaṃ kuryāt //

Sentence: 4     
na hy ato 'nyadgr̥hastʰānāṃ cittagrāhakam astīti gonardīyaḥ //
   
na hy ato +anyad-gr̥ha-stʰānāṃ citta-grāhakam asti^iti gonardīyaḥ //

Page of edition: 234 
Sentence: 5     
guruṣu bʰr̥tyavargeṣu nāyakabʰaginīṣu tatpatiṣu ca yatʰārhaṃ pratipattiḥ //
   
guruṣu bʰr̥tya-vargeṣu nāyaka-bʰaginīṣu tat-patiṣu ca yatʰā^arhaṃ pratipattiḥ //

Sentence: 6     
paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃś ca kārayet //
   
paripūteṣu ca harita-śāka-vaprān ikṣustambāñ jīraka-sarṣapa^ajamoda-śatapuṣpā-tamāla-gulmāṃś ca kārayet //

Sentence: 7     
kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃś ca bahupuṣpān bālakośīrakapātālikāṃś ca vr̥kṣavāṭikāyāṃ ca stʰaṇḍilāni manojñāni kārayet //
   
kubjaka^āmalaka-mallikā-jātī-kuraṇṭaka-navamālikā-tagara-nandyāvarta-japā-gulmān anyāṃś ca bahu-puṣpān bālaka^uśīraka-pātālikāṃś ca vr̥kṣa-vāṭikāyāṃ ca stʰaṇḍilāni manojñāni kārayet //

Sentence: 8     
madʰye kūpaṃ vāpīṃ dīrgʰikāṃ kʰānayet //
   
madʰye kūpaṃ vāpīṃ dīrgʰikāṃ kʰānayet //

Sentence: 9     
bʰikṣukīśramaṇākṣapaṇākulaṭākuhakekṣaṇikāmūlakārikābʰir na saṃsr̥jyeta //
   
bʰikṣukī-śramaṇā-kṣapaṇā-kulaṭā-kuhakā^īkṣaṇikā-mūlakārikābʰir na saṃsr̥jyeta //

Page of edition: 235 
Sentence: 10     
bʰojane ca rucitam idam asmai dveṣyam idaṃ patʰyam idam apatʰyam idam iti ca vindyāt //
   
bʰojane ca rucitam idam asmai dveṣyam idaṃ patʰyam idam apatʰyam idam iti ca vindyāt //

Sentence: 11     
svaraṃ bahir upaśrutya bʰavanam āgaccʰataḥ kiṃ kr̥tyam iti bruvatī sajjā bʰavanamadʰye tiṣṭʰet //
   
svaraṃ bahir upaśrutya bʰavanam āgaccʰataḥ kiṃ kr̥tyam iti bruvatī sajjā bʰavana-madʰye tiṣṭʰet //

Sentence: 12     
paricārikām apanudya svayaṃ pādau prakṣālayet //
   
paricārikām apanudya svayaṃ pādau prakṣālayet //

Sentence: 13     
nāyakasya ca na vimuktabʰūṣaṇaṃ vijane saṃdarśane tiṣṭʰet //
   
nāyakasya ca na vimukta-bʰūṣaṇaṃ vijane saṃdarśane tiṣṭʰet //

Sentence: 14     
ativyayam asadvyayaṃ kurvāṇāṃ rahasi bodʰayet //
   
ativyayam asad-vyayaṃ kurvāṇāṃ rahasi bodʰayet //

Sentence: 15     
āvāhe vivāhe yajñe gamanaṃ sakʰībʰiḥ saha goṣṭʰīṃ devatābʰigamanam ity anujñātā kuryāt //
   
āvāhe vivāhe yajñe gamanaṃ sakʰībʰiḥ saha goṣṭʰīṃ devatā^abʰigamanam ity anujñātā kuryāt //

Sentence: 16     
sarvakrīḍāsu ca tadānulomyena pravr̥ttiḥ //
   
sarva-krīḍāsu ca tad-ānulomyena pravr̥ttiḥ //

Page of edition: 236 
Sentence: 17     
paścāt saṃveśanaṃ pūrvam uttʰānam anavabodʰanaṃ ca suptasya //
   
paścāt saṃveśanaṃ pūrvam uttʰānam anavabodʰanaṃ ca suptasya //

Sentence: 18     
mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //
   
mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //

Sentence: 19     
nāyakāpacāreṣu kiṃ cit kaluṣitā nātyartʰaṃ nirvadet //
   
nāyaka^apacāreṣu kiṃ cit kaluṣitā na^atyartʰaṃ nirvadet //

Sentence: 20     
sādʰikṣepavacanaṃ tv enaṃ mitrajanamadʰyastʰam ekākinaṃ vāpy upālabʰeta / na ca mūlakārikā syāt //
   
sādʰikṣepa-vacanaṃ tv enaṃ mitra-jana-madʰyastʰam ekākinaṃ vā^apy upālabʰeta / na ca mūla-kārikā syāt //

Sentence: 21     
na hy ato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
   
na hy ato +anyad apratyaya-kāraṇam asti^iti gonardīyaḥ //

Sentence: 22     
durvyāhr̥taṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvastʰānaṃ nirīkṣaṇaṃ niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avastʰānam iti varjayet //
   
durvyāhr̥taṃ durnirīkṣitam anyato mantraṇaṃ dvāra-deśa^avastʰānaṃ nirīkṣaṇaṃ niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avastʰānam iti varjayet //

Page of edition: 237 
Sentence: 23     
svedadantapaṅkadurgandʰāṃś ca budʰyeteti virāgakāraṇam //
   
sveda-danta-paṅka-durgandʰāṃś ca budʰyeta^iti virāga-kāraṇam //

Sentence: 24     
bahubʰūṣaṇaṃ vividʰakusumānulepanaṃ vividʰāṅgarāgasamujjvalaṃ vāsa ity ābʰigāmiko veṣaḥ /
   
bahu-bʰūṣaṇaṃ vividʰa-kusuma^anulepanaṃ vividʰa^aṅga-rāga-samujjvalaṃ vāsa ity ābʰigāmiko veṣaḥ /

Sentence: 25     
pratanuślakṣṇālpadukūlatā parimitam ābʰaraṇaṃ sugandʰitā nātyulbaṇam anulepanam / tatʰā śuklāny anyāni puṣpāṇīti vaihāriko veṣaḥ //
   
pratanu-ślakṣṇa^alpa-dukūlatā parimitam ābʰaraṇaṃ sugandʰitā na^atyulbaṇam anulepanam / tatʰā śuklāny anyāni puṣpāṇi^iti vaihāriko veṣaḥ //

Sentence: 26     
nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta / vāritāyāṃ ca nāham atra nirbandʰanīyeti tadvacaso nivartanam //
   
nāyakasya vratam upavāsaṃ ca svayam api karaṇena^anuvarteta / vāritāyāṃ ca na^aham atra nirbandʰanīya^iti tad-vacaso nivartanam //

Sentence: 27     
mr̥dvidalakāṣṭʰacarmalohabʰāṇḍānāṃ ca kāle samargʰagrahaṇam //
   
mr̥d-vidala-kāṣṭʰa-carma-loha-bʰāṇḍānāṃ ca kāle samargʰa-grahaṇam //

Sentence: 28     
tatʰā lavaṇasnehayoś ca gandʰadravyakaṭukabʰāṇḍauṣadʰānāṃ ca durlabʰānāṃ bʰavanesu praccʰannaṃ nidʰānam //
   
tatʰā lavaṇa-snehayoś ca gandʰa-dravya-kaṭuka-bʰāṇḍa^oṣadʰānāṃ ca durlabʰānāṃ bʰavanesu praccʰannaṃ nidʰānam //

Page of edition: 238 
Sentence: 29     
mūlakālukapālaṅkī damanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇīkāgnimantʰalaśunapalāṇḍuprabʰr̥tīnāṃ sarvauṣadʰīnāṃ ca bījagrahaṇaṃ kāle vāpaś ca //
   
mūlaka^āluka-pālaṅkī damanaka^āmrātaka^ervāruka-trapusa-vārtāka-kūṣmāṇḍa^ālābu-sūraṇa-śukanāsā-svayaṃguptā-tilaparṇīka^agnimantʰa-laśuna-palāṇḍu-prabʰr̥tīnāṃ sarva^oṣadʰīnāṃ ca bīja-grahaṇaṃ kāle vāpaś ca //

Sentence: 30     
svasya ca sārasya parebʰyo nākʰyānaṃ bʰartr̥mantritasya ca //
   
svasya ca sārasya parebʰyo na^ākʰyānaṃ bʰartr̥-mantritasya ca //

Sentence: 31     
samānāś ca striyaḥ kauśalenojjvalatayā pākena mānena tatʰopacārair atiśayīta //
   
samānāś ca striyaḥ kauśalena^ujjvalatayā pākena mānena tatʰā^upacārair atiśayīta //

Sentence: 32     
sāṃvatsarikamāyaṃ saṃkʰyāya tadanurūpaṃ vyayaṃ kuryāt //
   
sāṃvatsarikamāyaṃ saṃkʰyāya tad-anurūpaṃ vyayaṃ kuryāt //

Sentence: 33     
bʰojanāvaśiṣṭād gorasād gʰr̥takaraṇam tatʰā tailaguḍayoḥ / karpāsasya ca sūtrakartanam sūtrasya vānam / śikyarajjupāśavalkalasaṃgrahaṇam / kuṭṭanakaṇḍanāvekṣaṇam / *ācāma [Ch: āmacā]maṇḍatuṣa*kaṇa [Ch: kakʰa]kuṭyaṅgārāṇām upayojanam / bʰr̥tyavetanabʰaraṇajñānam / kr̥ṣipaśupālanacintāvāhanavidʰānayogāḥ / meśa*kukkaṭa [Ch: kukkuṭa]lāvakaśukaśārikāparabʰr̥tamayūravānaramr̥gāṇām avekṣaṇam / daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
   
bʰojana^avaśiṣṭād gorasād gʰr̥ta-karaṇam tatʰā taila-guḍayoḥ / karpāsasya ca sūtra-kartanam sūtrasya vānam / śikya-rajju-pāśa-valkala-saṃgrahaṇam / kuṭṭana-kaṇḍana^avekṣaṇam / *ācāma [Ch: āmacā]-maṇḍa-tuṣa-*kaṇa [Ch: kakʰa]-kuṭy-aṅgārāṇām upayojanam / bʰr̥tya-vetana-bʰaraṇa-jñānam / kr̥ṣi-paśupālana-cintā-vāhana-vidʰāna-yogāḥ / meśa-*kukkaṭa[cʰ:kukkuṭa]-lāvaka-śuka-śārikā-parabʰr̥ta-mayūra-vānara-mr̥gāṇām avekṣaṇam / daivasikāya-vyaya-piṇḍīkaraṇam iti ca vidyāt //

Page of edition: 239 
Sentence: 34     
tajjagʰanyānāṃ ca jīrṇavāsasāṃ saṃcayas tair vividʰarāgaiḥ śuddʰair kr̥takarmaṇāṃ paricārakāṇām anugraho mānārtʰeṣu ca dānam anyatra vopayogaḥ //
   
taj-jagʰanyānāṃ ca jīrṇa-vāsasāṃ saṃcayas tair vividʰa-rāgaiḥ śuddʰair kr̥ta-karmaṇāṃ paricārakāṇām anugraho māna^artʰeṣu ca dānam anyatra vā^upayogaḥ //

Sentence: 35     
surākumbʰīnām āsavakumbʰīnāṃ ca stʰāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
   
surā-kumbʰīnām āsava-kumbʰīnāṃ ca stʰāpanaṃ tad-upayogaḥ kraya-vikrayāv āyavyayā^avekṣaṇam //

Sentence: 36     
nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
   
nāyaka-mitrāṇāṃ ca srag-anulepana-tāmbūla-dānaiḥ pūjanaṃ nyāyataḥ /

Sentence: 37     
śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ / tatpriyāpriyeṣu svapriyāpriyeṣv iva vr̥ttiḥ /
   
śvaśrū-śvaśura-paricaryā tat-pāratantryam anuttara-vāditā parimita^apracaṇḍa^ālāpakaraṇam anuccair hāsaḥ / tat-priya^apriyeṣu svapriya^apriyeṣv iva vr̥ttiḥ /

Sentence: 38     
bʰogeṣv anutsekaḥ /
   
bʰogeṣv anutsekaḥ /

Sentence: 39     
parijane dākṣiṇyam /
   
parijane dākṣiṇyam /

Sentence: 40     
nāyakasyānivedya na kasmai cid dānam /
   
nāyakasya^anivedya na kasmai cid dānam /

Page of edition: 240 
Sentence: 41     
svakarmasu bʰr̥tyajananiyamanam utsaveṣu cāsya pūjanam ity ekacāriṇīvr̥ttam //
   
svakarmasu bʰr̥tyajana-niyamanam utsaveṣu ca^asya pūjanam ity ekacāriṇī-vr̥ttam //

Sentence: 42     
pravāse maṅgalamātrābʰaraṇā devatopavāsaparā vārtāyāṃ stʰitā gr̥hān avekṣeta //
   
pravāse maṅgala-mātra^ābʰaraṇā devatā^upavāsa-parā vārtāyāṃ stʰitā gr̥hān avekṣeta //

Sentence: 43     
śayyā ca gurujanamūle / tad abʰimatā kāryaniṣpattiḥ / nāyakābʰimatānāṃ cārtʰānām arjane pratisaṃskāre ca yatnaḥ //
   
śayyā ca guru-jana-mūle / tad abʰimatā kārya-niṣpattiḥ / nāyaka^abʰimatānāṃ ca^artʰānām arjane pratisaṃskāre ca yatnaḥ //

Sentence: 44     
nityanaimittikeṣu karmasūcito vyayaḥ / tadārabdʰānāṃ ca karmaṇāṃ samāpane matiḥ //
   
nitya-naimittikeṣu karmasu^ucito vyayaḥ / tad-ārabdʰānāṃ ca karmaṇāṃ samāpane matiḥ //

Page of edition: 241 
Sentence: 45     
jñātikulasyānabʰigamanam anyatra vyasanotsavābʰyām / tatrāpi nāyakaparijanādʰiṣṭʰitāyā nātikālam avastʰānam aparivartitapravāsaveṣatā ca //
   
jñāti-kulasya^anabʰigamanam anyatra vyasana^utsavābʰyām / tatra^api nāyaka-parijana^adʰiṣṭʰitāyā na^atikālam avastʰānam aparivartita-pravāsa-veṣatā ca //

Sentence: 46     
gurujanānujñātānāṃ karaṇam upavāsānām / paricārakaiḥ śucibʰir ājñādʰiṣṭʰitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
   
guru-jana^anujñātānāṃ karaṇam upavāsānām / paricārakaiḥ śucibʰir ājñā^adʰiṣṭʰitair anumatena kraya-vikraya-karmaṇā sārasya^āpūraṇaṃ tanū-karaṇaṃ ca śaktyā vyayānām //

Sentence: 47     
āgate ca prakr̥tistʰāyā eva pratʰamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
   
āgate ca prakr̥tistʰāyā eva pratʰamato darśanaṃ daivata-pūjanam upahārāṇāṃ ca^āharaṇam iti pravāsa-caryā //



   bʰavataś ca^atra ślokau /


Page of edition: 242 


Sentence: 48ab     
*sad [Ch: tad]vr̥ttam anuvarteta nāyakasya hitaiṣiṇī /
   
*sad [Ch: tad]-vr̥ttam anuvarteta nāyakasya hita^eṣiṇī /

Sentence: 48cd     
kulayoṣā punarbʰūr veśyā vāpy ekacāriṇī //
   
kulayoṣā punarbʰūr veśyā vā^apy ekacāriṇī //

Sentence: 49ab     
dʰarmam artʰaṃ tatʰā kāmaṃ labʰante stʰānam eva ca /
   
dʰarmam artʰaṃ tatʰā kāmaṃ labʰante stʰānam eva ca /

Sentence: 49cd     
niḥsapatnaṃ ca bʰartāraṃ nāryaḥ sadvr̥ttam āśritāḥ //
   
niḥsapatnaṃ ca bʰartāraṃ nāryaḥ sad-vr̥ttam āśritāḥ //



Chapter: 2  


Sentence: 1     
jāḍyadauḥśīlyadaurbʰāgyebʰyaḥ prajān utpatter ābʰīkṣṇyena dārikotpatter nāyakacāpalād sapatnyadʰivedanam //
   
jāḍya-dauḥśīlya-daurbʰāgyebʰyaḥ prajān utpatter ābʰīkṣṇyena dārika^utpatter nāyaka-cāpalād sapatny-adʰivedanam //

Sentence: 2     
tadādita eva bʰaktiśīlavaidagdʰyakʰyāpanena parijihīrṣet / prajān utpattau ca svayam eva sāpatnake codayet //
   
tadā^ādita eva bʰakti-śīla-vaidagdʰyakʰyāpanena parijihīrṣet / prajān utpattau ca svayam eva sāpatnake codayet //

Page of edition: 243 
Sentence: 3     
adʰividyamānā ca yāvac cʰaktiyogād ātmano 'dʰikatvena stʰitiṃ kārayet //
   
adʰividyamānā ca yāvac cʰakti-yogād ātmano +adʰikatvena stʰitiṃ kārayet //

Sentence: 4     
āgatāṃ caināṃ bʰaginīvad īkṣeta / nāyakaviditaṃ ca prādoṣikaṃ vidʰim atīva yatnād asyāḥ kārayet saubʰāgyajaṃ vaikr̥tam utsekaṃ vāsyā nādriyeta //
   
āgatāṃ ca^enāṃ bʰaginīvad īkṣeta / nāyaka-viditaṃ ca prādoṣikaṃ vidʰim atīva yatnād asyāḥ kārayet saubʰāgyajaṃ vaikr̥tam utsekaṃ vā^asyā na^adriyeta //

Sentence: 5     
bʰartari pramādyantīm upekṣeta / yatra manyetārtʰam iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
   
bʰartari pramādyantīm upekṣeta / yatra manyeta^artʰam iyaṃ svayam api pratipatsyata iti tatra^enām ādarata eva^anuśiṣyāt //

Sentence: 6     
nāyakasaṃśrave ca rahasi viśeṣān adʰikān darśayet //
   
nāyaka-saṃśrave ca rahasi viśeṣān adʰikān darśayet //

Page of edition: 244 
Sentence: 7     
tadapatyeṣv aviśeṣaḥ / parijanavarge 'dʰikānukampā / mitravarge prītiḥ / ātmajñātiṣu nātyādaraḥ / tajjñātiṣu cātisaṃbʰramaḥ //
   
tad-apatyeṣv aviśeṣaḥ / parijana-varge +adʰika^anukampā / mitra-varge prītiḥ / ātma-jñātiṣu na^atyādaraḥ / tajjñātiṣu ca^atisaṃbʰramaḥ //

Sentence: 8     
bahvībʰis tv adʰivinnā avyavahitayā saṃsr̥jyeta //
   
bahvībʰis tv adʰivinnā avyavahitayā saṃsr̥jyeta //

Sentence: 9     
yāṃ tu nāyako 'dʰikāṃ cikīrṣet tāṃ bʰūtapūrvasubʰagayā protsāhya kalahayet //
   
yāṃ tu nāyako +adʰikāṃ cikīrṣet tāṃ bʰūta-pūrva-subʰagayā protsāhya kalahayet //

Sentence: 10     
tataś cānukampeta //
   
tataś ca^anukampeta //

Sentence: 11     
tābʰir ekatvenādʰikāṃ cikīrṣitāṃ svayam avivadamānā durjanī kuryāt //
   
tābʰir ekatvena^adʰikāṃ cikīrṣitāṃ svayam avivadamānā durjanī kuryāt //

Sentence: 12     
nāyakena tu kalahitām enāṃ pakṣapātāv alambanopabr̥ṃhitām āśvāsayet //
   
nāyakena tu kalahitām enāṃ pakṣapātāv alambana^upabr̥ṃhitām āśvāsayet //

Page of edition: 245 
Sentence: 13     
kalahaṃ ca vardʰayet //
   
kalahaṃ ca vardʰayet //

Sentence: 14     
mandaṃ kalaham upalabʰya svayam eva saṃdʰukṣayet //
   
mandaṃ kalaham upalabʰya svayam eva saṃdʰukṣayet //

Sentence: 15     
yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdʰau prayateteti jyeṣṭʰāvr̥ttam //
   
yadi nāyako +asyām adya^api sānunaya iti manyeta tadā svayam eva saṃdʰau prayateta^iti jyeṣṭʰā-vr̥ttam //

Sentence: 16     
kaniṣṭʰā tu mātr̥vat sapatnīṃ paśyet //
   
kaniṣṭʰā tu mātr̥vat sapatnīṃ paśyet //

Sentence: 17     
jñātidāyam api tasyā aviditaṃ nopayuñjīta //
   
jñāti-dāyam api tasyā aviditaṃ na^upayuñjīta //

Sentence: 18     
ātmavr̥ttān tāṃs tadadʰiṣṭʰitān kuryāt //
   
ātma-vr̥ttān tāṃs tad-adʰiṣṭʰitān kuryāt //

Sentence: 19     
anujñātā patim adʰiśayīta //
   
anujñātā patim adʰiśayīta //

Sentence: 20     
na tasyā vacanam anyasyāḥ katʰayet //
   
na tasyā vacanam anyasyāḥ katʰayet //

Sentence: 21     
tadapatyāni svebʰyo 'dʰikāni paśyet //
   
tad-apatyāni svebʰyo +adʰikāni paśyet //

Page of edition: 246 
Sentence: 22     
rahasi patim adʰikam upacaret //
   
rahasi patim adʰikam upacaret //

Sentence: 23     
ātmanaś ca sapatnīvikārajaṃ duḥkʰaṃ nācakṣīta //
   
ātmanaś ca sapatnī-vikārajaṃ duḥkʰaṃ na^ācakṣīta //

Sentence: 24     
patyuś ca saviśeṣakaṃ gūḍʰaṃ mānaṃ lipset //
   
patyuś ca saviśeṣakaṃ gūḍʰaṃ mānaṃ lipset //

Sentence: 25     
anena kʰalu patʰyadānena jīvāmīti brūyāt //
   
anena kʰalu patʰya-dānena jīvāmi^iti brūyāt //

Sentence: 26     
tat tu ślāgʰayā rāgeṇa bahir nācakṣīta //
   
tat tu ślāgʰayā rāgeṇa bahir na^acakṣīta //

Sentence: 27     
bʰinnarahasyā hi bʰartur avajñāṃ labʰate //
   
bʰinna-rahasyā hi bʰartur avajñāṃ labʰate //

Sentence: 28     
jyeṣṭʰābʰayāc ca nigūḍʰasaṃmānārtʰinī syād iti gonardīyaḥ //
   
jyeṣṭʰā-bʰayāc ca nigūḍʰa-saṃmānā^artʰinī syād iti gonardīyaḥ //

Sentence: 29     
durbʰagām anapatyāṃ ca jyeṣṭʰām anukampeta nāyakena cānukampayet //
   
durbʰagām anapatyāṃ ca jyeṣṭʰām anukampeta nāyakena ca^anukampayet //

Sentence: 30     
prasahya tv enām ekacāriṇīvr̥ttam anutiṣṭʰed iti kaniṣṭʰāvr̥ttam //
   
prasahya tv enām ekacāriṇī-vr̥ttam anutiṣṭʰed iti kaniṣṭʰā-vr̥ttam //

Page of edition: 247 
Sentence: 31     
vidʰavā tv indriyadaurbalyād āturā bʰoginaṃ guṇasaṃpannaṃ ca punar vindet punarbʰūḥ //
   
vidʰavā tv indriya-daurbalyād āturā bʰoginaṃ guṇa-saṃpannaṃ ca punar vindet punarbʰūḥ //

Sentence: 32     
yatas tu sveccʰayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābʰravīyāḥ //
   
yatas tu sveccʰayā punar api niṣkramaṇaṃ nirguṇo +ayam iti tadā anyaṃ kāṅkṣed iti bābʰravīyāḥ //

Sentence: 33     
saukʰyārtʰinī kilānyaṃ punar vindeta //
   
saukʰyā^artʰinī kila^anyaṃ punar vindeta //

Sentence: 34     
guṇeṣu sopabʰogeṣu sukʰasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
   
guṇeṣu sopabʰogeṣu sukʰa-sākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //

Page of edition: 248 
Sentence: 35     
ātmanaś cittānukūlyād iti vātsyāyanaḥ //
   
ātmanaś citta^anukūlyād iti vātsyāyanaḥ //

Sentence: 36     
bāndʰavair nāyakād āpānakodyānaśraddʰādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
   
bāndʰavair nāyakād āpānaka^udyāna-śraddʰā-dāna-mitra-pūjana^ādi vyayasahiṣṇu karma lipseta //

Sentence: 37     
ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ bibʰr̥yāt //
   
ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ bibʰr̥yāt //

Sentence: 38     
prītidāyeṣv aniyamaḥ //
   
prīti-dāyeṣv aniyamaḥ //

Sentence: 39     
sveccʰayā ca gr̥hān nirgaccʰantī prītidāyād anyan nāyakadattaṃ jīyeta / niṣkāsyamānā tu na kiṃ cid dadyāt //
   
sveccʰayā ca gr̥hān nirgaccʰantī prīti-dāyād anyan nāyaka-dattaṃ jīyeta / niṣkāsyamānā tu na kiṃ cid dadyāt //

Sentence: 40     
*prabʰuviṣṇur [Ch: prabʰaviṣṇur] iva tasya bʰavanam āpnuyāt //
   
*prabʰuviṣṇur [Ch: prabʰaviṣṇur] iva tasya bʰavanam āpnuyāt //

Sentence: 41     
kulajāsu tu prītyā varteta //
   
kulajāsu tu prītyā varteta //

Sentence: 42     
dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ / kalāsu kauśalam adʰikasya ca jñānam //
   
dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ / kalāsu kauśalam adʰikasya ca jñānam //

Page of edition: 249 
Sentence: 43     
kalahastʰāneṣu ca nāyakaṃ svayam upālabʰeta //
   
kalaha-stʰāneṣu ca nāyakaṃ svayam upālabʰeta //

Sentence: 44     
rahasi ca kalayā catuḥṣaṣṭyānuvarteta / sapatnīnāṃ ca svayam upakuryāt / tāsām apatyeṣv ābʰaraṇadānam / teṣu *svāmivad [Ch: svāmīvad] upacāraḥ / maṇḍanakāni veṣān ādareṇa kurvīta / parijane mitravarge cādʰikaṃ viśrāṇanam / samājāpānakodyānayātrāvihāraśīlatā ceti punarbʰūvr̥ttam //
   
rahasi ca kalayā catuḥṣaṣṭyā^anuvarteta / sapatnīnāṃ ca svayam upakuryāt / tāsām apatyeṣv ābʰaraṇa-dānam / teṣu *svāmivad [Ch: svāmīvad] upacāraḥ / maṇḍanakāni veṣān ādareṇa kurvīta / parijane mitravarge ca^adʰikaṃ viśrāṇanam / samāja^āpānaka^udyānayātrā-vihāra-śīlatā ca^iti punarbʰū-vr̥ttam //

Sentence: 45     
durbʰagā tu sāpatnakapīḍitā tāsām adʰikam iva patyāv upacaret tām āśrayet / *prakāśyāni [Ch: prakāmyāni] ca kalāvijñānāni darśayet / daurbʰāgyād rahasyānām abʰāvaḥ //
   
durbʰagā tu sāpatnaka-pīḍitā tāsām adʰikam iva patyāv upacaret tām āśrayet / *prakāśyāni [Ch: prakāmyāni] ca kalā-vijñānāni darśayet / daurbʰāgyād rahasyānām abʰāvaḥ //

Page of edition: 250 
Sentence: 46     
nāyakāpatyānaṃ dʰātreyikāni kuryāt //
   
nāyaka^apatyānaṃ dʰātreyikāni kuryāt //

Sentence: 47     
tan mitrāṇi copagr̥hya tair bʰaktim ātmanaḥ prakāśayet //
   
tan mitrāṇi ca^upagr̥hya tair bʰaktim ātmanaḥ prakāśayet //

Sentence: 48     
dʰarmakr̥tyeṣu ca puraścāriṇī syād vratopavāsayoś ca //
   
dʰarma-kr̥tyeṣu ca puraś-cāriṇī syād vrata^upavāsayoś ca //

Sentence: 49     
parijane dākṣiṇyam / na cādʰikam ātmānaṃ paśyet //
   
parijane dākṣiṇyam / na ca^adʰikam ātmānaṃ paśyet //

Sentence: 50     
śayane tatsātmyenātmano 'nurāgapratyānayanam //
   
śayane tat-sātmyena^ātmano +anurāga-pratyānayanam //

Sentence: 51     
na copālabʰeta vāmatāṃ ca na darśayet //
   
na ca^upālabʰeta vāmatāṃ ca na darśayet //

Sentence: 52     
yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
   
yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //

Sentence: 53     
yāṃ ca praccʰannāṃ kāmayet tām anena saha saṃgamayed gopayec ca //
   
yāṃ ca praccʰannāṃ kāmayet tām anena saha saṃgamayed gopayec ca //

Page of edition: 251 
Sentence: 54     
yatʰā ca pativratātvam aśāṭʰyaṃ nāyako manyeta tatʰā prativid adʰyād iti durbʰagāvr̥ttam //
   
yatʰā ca pativratātvam aśāṭʰyaṃ nāyako manyeta tatʰā prativid adʰyād iti durbʰagā-vr̥ttam //

Sentence: 55     
antaḥpurāṇāṃ ca vr̥ttam eteṣv eva prakaraṇeṣu lakṣayet //
   
antaḥpurāṇāṃ ca vr̥ttam eteṣv eva prakaraṇeṣu lakṣayet //

Sentence: 56     
mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā rājño nivedayeyur devībʰiḥ prahitam iti /
   
mālyā^anulepana-vāsāṃsi ca^āsāṃ kañcukīyā mahattarikā rājño nivedayeyur devībʰiḥ prahitam iti /

Sentence: 57     
tadādāya rājā nirmālyam āsāṃ pratiprābʰr̥takaṃ dadyāt /
   
tad-ādāya rājā nirmālyam āsāṃ pratiprābʰr̥takaṃ dadyāt /

Sentence: 58     
alaṃkr̥taś ca svalaṃkr̥tāni cāparāhṇe sarvāṇy antaḥpurāṇyaikadʰyena paśyet //
   
alaṃkr̥taś ca svalaṃkr̥tāni ca^aparāhṇe sarvāṇy antaḥpurāṇya^ekadʰyena paśyet //

Sentence: 59     
tāsāṃ yatʰākālaṃ yatʰārhaṃ ca stʰānamānānuvr̥ttiḥ saparihāsāś ca katʰāḥ kuryāt //
   
tāsāṃ yatʰā-kālaṃ yatʰā^arhaṃ ca stʰāna-māna^anuvr̥ttiḥ saparihāsāś ca katʰāḥ kuryāt //

Page of edition: 252 
Sentence: 60     
tadanantaraṃ punarbʰuvas tatʰaiva paśyet //
   
tad-anantaraṃ punarbʰuvas tatʰā^eva paśyet //

Sentence: 61     
tato veśyā ābʰyantarikā nāṭakīyāś ca //
   
tato veśyā ābʰyantarikā nāṭakīyāś ca //

Sentence: 62     
tāsāṃ yatʰoktakakṣāṇi stʰānāni //
   
tāsāṃ yatʰokta-kakṣāṇi stʰānāni //

Sentence: 63     
vāsakapālyas tu yasyā vāsako yasyāś cātīto yasyāś ca r̥tus tatparicārikānugatā divā śayyottʰitasya rājñas tābʰyāṃ prahitam aṅgulīyakāṅkam anulepanam r̥tuṃ vāsakaṃ ca nivedayeyuḥ /
   
vāsaka-pālyas tu yasyā vāsako yasyāś ca^atīto yasyāś ca r̥tus tat-paricārika^anugatā divā śayyā^uttʰitasya rājñas tābʰyāṃ prahitam aṅgulīyaka^aṅkam anulepanam r̥tuṃ vāsakaṃ ca nivedayeyuḥ /

Sentence: 64     
tatra rājā yad gr̥hṇīyāt tasyā vāsakam ājñāpayet //
   
tatra rājā yad gr̥hṇīyāt tasyā vāsakam ājñāpayet //

Sentence: 65     
utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca / saṃgītadarśaneṣu ca //
   
utsaveṣu ca sarvāsām anurūpeṇa pūjā^āpānakaṃ ca / saṃgīta-darśaneṣu ca //

Sentence: 66     
antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ / anyatra viditaśaucābʰyaḥ / aparikliṣṭaś ca karmayoga ity āntaḥpurikam //
   
antaḥpura-cāriṇīnāṃ bahir aniṣkramo bāhyānāṃ ca^apraveśaḥ / anyatra vidita-śaucābʰyaḥ / aparikliṣṭaś ca karma-yoga ity āntaḥpurikam //



   bʰavanti ca^atra ślokāḥ ---


Page of edition: 253 


Sentence: 67ab     
puruṣas tu bahūn dārān samāhr̥tya samo bʰavet /
   
puruṣas tu bahūn dārān samāhr̥tya samo bʰavet /

Sentence: 67cd     
na cāvajñāṃ cared āsu vyalīkān na saheta ca //
   
na ca^avajñāṃ cared āsu vyalīkān na saheta ca //

Sentence: 68ab     
ekasyāṃ ratikrīḍā vaikr̥taṃ śarīrajam /
   
ekasyāṃ rati-krīḍā vaikr̥taṃ śarīrajam /

Sentence: 68cd     
visrambʰād vāpy upālambʰas tam anyāsu na kīrtayet //
   
visrambʰād vā^apy upālambʰas tam anyāsu na kīrtayet //

Sentence: 69ab     
na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kva cit /
   
na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kva cit /

Sentence: 69cd     
tatʰopālabʰamānāṃ ca doṣais tām eva yojayet //
   
tatʰā^upālabʰamānāṃ ca doṣais tām eva yojayet //

Sentence: 70ab     
anyāṃ rahasi visrambʰair anyāṃ pratyakṣapūjanaiḥ /
   
anyāṃ rahasi visrambʰair anyāṃ pratyakṣa-pūjanaiḥ /

Sentence: 70cd     
bahumānais tatʰā cānyām ity evaṃ rañjayet striyaḥ //
   
bahu-mānais tatʰā ca^anyām ity evaṃ rañjayet striyaḥ //

Page of edition: 254 
Sentence: 71ab     
udyānagamanair bʰogair dānais tajjñātipūjanaiḥ /
   
udyāna-gamanair bʰogair dānais taj-jñāti-pūjanaiḥ /

Sentence: 71cd     
rahasyaiḥ prītiyogaiś cety ekaikām anurañjayet //
   
rahasyaiḥ prīti-yogaiś ca^ity ekaikām anurañjayet //

Sentence: 72ab     
yuvatiś ca jitakrodʰā yatʰāśāstrapravartinī /
   
yuvatiś ca jitakrodʰā yatʰā-śāstra-pravartinī /

Sentence: 72cd     
karoti vaśyaṃ bʰartāraṃ sapatnīś cādʰitiṣṭʰati //
   
karoti vaśyaṃ bʰartāraṃ sapatnīś ca^adʰitiṣṭʰati //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.