TITUS
Kalidasa, Rtusamhara
Part No. 5
Previous part

Paragraph: 5 


atʰa śiśiraḥ //


Strophe: 1 
Verse: a    prarūḍʰaśālipracayāvr̥takṣitiṃ {prarūḍʰaśālīkṣucayāvr̥takṣitiṃ}
Verse: b    
nidrottʰitakrauñcaninādaśobʰitam {kvacitstʰitakrauñcaninādaśobʰitam}/
Verse: c    
prakāmakāmaṃ pramadājanapriyaṃ
Verse: d    
varoru kālaṃ śiśirāhvayaṃ śr̥ṇu // 1 //

Strophe: 2 
Verse: a    
niruddʰavātāyanamandirodaraṃ
Verse: b    
hutāśano bʰānumato gabʰastayaḥ /
Verse: c    
gurūṇi vāsām̐syabalāḥ sayauvanāḥ\
Verse: d    
prayānti kāle 'dya {kāle 'tra} janasya sevyatām // 2 //

Strophe: 3 
Verse: a    
na candanaṃ candramarīciśītalaṃ
Verse: b    
na harmyapr̥ṣṭʰaṃ śaradindunirmalam /
Verse: c    
na vāyavaḥ sāndratuṣāraśītalā
Verse: d    
janasya cittaṃ ramayanti sāṃpratam // 3 //

Strophe: 4 
Verse: a    
tuṣārasaṃgʰātanipātaśītalāḥ
Verse: b    
śaśāṅkabʰābʰiḥ śiśirīkr̥tāḥ punaḥ /
Verse: c    
vipāṇḍutārāgaṇacārubʰūṣaṇā
Verse: d    
janasya sevyā na bʰavanti rātrayaḥ // 4 //

Strophe: 5 
Verse: a    
gr̥hītatāmbūlavilepanasrajaḥ
Verse: b    
puṣpāsavāmoditavaktrapaṅkajāḥ /
Verse: c    
prakāmakālāgarudʰūpavāsitaṃ
Verse: d    
viśanti śayyāgr̥hamutsukāḥ striyaḥ // 5 //

Strophe: 6 
Verse: a    
kr̥tāparādʰān bahuśo 'bʰitarjitān
Verse: b    
savepatʰūn sādʰvasamandacetasaḥ {sādʰvasaluptacetasaḥ} /
Verse: c    
nirīkṣya bʰartr̥n suratābʰilāṣiṇaḥ
Verse: d    
striyo 'parādʰān samadā visasmaruḥ // 6 //

Strophe: 7 
Verse: a    
prakāmakāmaiḥ surataiśca nirdayaṃ {yuvabʰiḥ sunirdayaṃ}
Verse: b    
niśāsu dīrgʰāsvatipīḍitāściram {dīrgʰāsvabʰirāmitāściram} /
Verse: c    
bʰramanti mandaṃ śramakʰeditoravaḥ
Verse: d    
kṣapāvasāne navayauvanāḥ striyaḥ // 7 //

Strophe: 8 
Verse: a    
manojñakūrpāsakapīḍitastanāḥ
Verse: b    
sarāgakauśeyavibʰūṣitoravaḥ {sarāgakauśeyakabʰūṣitoravaḥ}/
Verse: c    
niveśitāntaḥkusumaiḥ śiroruhair
Verse: d    
vibʰūṣayantīva himāgamaṃ striyaḥ // 8 //

Strophe: 9 
Verse: a    
payodʰaraiḥ kuṅkumarāgapiñjaraiḥ
Verse: b    
sukʰopasevyairnavayauvanonnataiḥ {sukʰopasevyairnavayauvanoṣmabʰiḥ}/
Verse: c    
vilāsinīnāṃ {vilāsinībʰiḥ} paripīḍitorasaḥ
Verse: d    
kṣapanti {svapanti} śītaṃ paribʰūya kāminaḥ // 9 //

Strophe: 10 
Verse: a    
sugandʰiniḥśvāsavikampitotpalaṃ
Verse: b    
manoharaṃ kāmaratiprabodʰanam /
Verse: c    
niśāsu hr̥ṣṭāḥ saha kāmibʰiḥ striyaḥ
Verse: d    
pibanti madyaṃ madanīyamuttamam // 10 //

Strophe: 11 
Verse: a    
apagatamadarāgā yoṣidekā prabʰāte
Verse: b    
kr̥tanibiḍakucāgrā patyurāliṅganena /
Verse: c    
priyatamaparibʰuktaṃ vīkṣamāṇā svadehaṃ
Verse: d    
vrajati śayanagehādvastramākarṣayantī {śayanavāsādvāsamanyaṃ hasantī} // 11 //

Strophe: 12 
Verse: a    
agurusurabʰidʰūpāmoditaṃ keśapāśaṃ
Verse: b    
galitakusumamālaṃ dʰunvatī kuñcitāgram {kuñcitāgram vahantī}/
Verse: c    
tyajati gurunitambā nimnanābʰiḥ sumadʰyā
Verse: d    
'pyuṣasi śayanavāsaḥ kāminī kāmaśobʰā {huṣasi śayanamanyā kāminī cāruśobʰā} // 12 //

Strophe: 13 
Verse: a    
kanakakamalakāntaiścārutāmrādʰaroṣṭʰaiḥ
Verse: b    
śravaṇataṭaniyuktaiḥ {śravaṇataṭaniṣaktaiḥ} pāṭalopāntanetraiḥ /
Verse: c    
uṣasi vadanabimbairam̐sasam̐saktakeśaiḥ
Verse: d    
śriya iva gr̥hamadʰye sam̐stʰitā yoṣito 'dya // 13 //

Strophe: 14 
Verse: a    
pr̥tʰujagʰanabʰarārtāḥ kim̐cidānamramadʰyāḥ
Verse: b    
stanabʰaraparikʰedān mandamandaṃ vrajantyaḥ /
Verse: c    
suratasamayaveṣaṃ naiśamantyaṃ vihāya {naiṣamāśu prahāya}
Verse: d    
dadʰati divasayogyaṃ veṣametāstaruṇyaḥ {veṣamanyāstaruṇyaḥ} // 14 //

Strophe: 15 
Verse: a    
nakʰapadaracitāgrān {nakʰapadacitabʰāgān} vīkṣyamāṇāḥ stanāntān
Verse: b    
adʰarakisalayāgrān dantabʰinnān {adʰarakisalayāgraṃ dantabʰinnaṃ} spr̥śantyaḥ /
Verse: c    
abʰimatataramodaṃ varṇayantyastaruṇyaḥ {abʰimatarataveṣaṃ nandayantyastaruṇyaḥ}
Verse: d    
saviturudayakāle bʰūṣayantyānanāni // 15 //

Strophe: 16 
Verse: a    
pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ
Verse: b    
prabalasuratakelirjātakandarpadarpaḥ /
Verse: c    
priyatamarahitānāṃ {priyajanarahitānāṃ} cittasam̐tāpahetuḥ
Verse: d    
śiśirasamaya eṣaḥ śreyase vo 'stu nityam // 16 //



iti śiśiraḥ //


Next part



This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.