TITUS
Kalidasa, Rtusamhara
Part No. 4
Previous part

Paragraph: 4 


atʰa hemantaḥ //


Strophe: 1 
Verse: a    navapravālodgamasasyaramyaḥ
Verse: b    
prapʰullalodʰraḥ paripakvaśāliḥ /
Verse: c    
vilīnapadmaḥ prapatattuṣāro
Verse: d    
hemantakālaḥ samupāgato 'yam {samupāgataḥ priye} // 1 //

Strophe: 2 
Verse: a    
manoharaiḥ kuṅkumarāgapiṅgais {candanarāgagaurais}
Verse: b    
tuṣārakundendunibʰaiśca hāraiḥ /
Verse: c    
vilāsinīnāṃ stanaśālinīnāṃ
Verse: d    
nālam̐kriyante stanamaṇḍalāni // 2 //

Strophe: 3 
Verse: a    
na bāhuyugmeṣu vilāsinīnāṃ
Verse: b    
prayānti saṅgaṃ valayāṅgadāni /
Verse: c    
nitambabimbeṣu navaṃ dukūlaṃ
Verse: d    
tanvam̐śukaṃ pīnapayodʰareṣu // 3 //

Strophe: 4 
Verse: a    
kāñcīguṇaiḥ kāñcanaratnacitrair
Verse: b    
no bʰūṣayanti pramadā nitambān /
Verse: c    
na nūpurairham̐sarutaṃ bʰajadbʰiḥ
Verse: d    
pādāmbujānyambujakāntibʰāñji // 4 //

Strophe: 5 
Verse: a    
gātrāṇi kālīyakacarcitāni
Verse: b    
sapatralekʰāni mukʰāmbujāni /
Verse: c    
śirām̐si kālāgarubʰūṣitāni {kālāgarudʰūpitāni}
Verse: d    
kurvanti nāryaḥ suratotsavāya // 5 //

Strophe: 6 
Verse: a    
ratiśramakṣāmavipāṇḍuvaktrāḥ
Verse: b    
prāptāśca harṣābʰyudayaṃ taruṇyaḥ {prāpte 'pi harṣābʰyudaye taruṇyaḥ}/
Verse: c    
hasanti noccairdaśanāgrabʰinnān
Verse: d    
prapīḍyamānānadʰarānavekṣya // 6 //

Strophe: 7 
Verse: a    
pīnastanorustʰalabʰāgaśobʰāṃ
Verse: b    
āsādya tatpīḍanajātakʰedaḥ /
Verse: c    
tr̥ṇāgralagnaistuhinaiḥ patadbʰir
Verse: d    
ākrandatīvoṣasi śītakālaḥ // 7 //

Strophe: 8 
Verse: a    
prabʰūtaśāliprasavaiścitāni
Verse: b    
mr̥gāṅganāyūtʰavibʰūṣitāni /
Verse: c    
manoharakrauñcanināditāni
Verse: d    
sīmāntarāṇyutsukayanti cetaḥ // 8 //

Strophe: 9 
Verse: a    
prapʰullanīlotpalaśobʰitāni
Verse: b    
śarārikādambavigʰaṭṭitāni {sonmādakādambavibʰūṣitāni} /
Verse: c    
prasannatoyāni saśaivalāni {suśītalāni}
Verse: d    
sarām̐si cetām̐si haranti pum̐sām // 9 //

Strophe: 10 
Verse: a    
pākaṃ vrajantī himapātaśītair
Verse: b    
ādʰūyamānā satataṃ marudbʰiḥ /
Verse: c    
priye priyaṅguḥ priyaviprayuktā
Verse: d    
vipāṇḍutāṃ yāti vilāsinīva // 10 //

Strophe: 11 
Verse: a    
puṣpāsavāmodasugandʰivaktro
Verse: b    
niḥśvāsavātaiḥ surabʰīkr̥tāṅgaḥ /
Verse: c    
parasparāṅgavyatiṣāṅgaśāyī
Verse: d    
śete janaḥ kāmaśarānuviddʰaḥ // 11 //

Strophe: 12 
Verse: a    
dantaccʰadairdantavigʰātacihnaiḥ {dantaccʰadaiḥ savraṇadantacihnaiḥ}
Verse: b    
stanaiśca pāṇyagrakr̥tābʰilekʰaiḥ /
Verse: c    
saṃsūcyate nirdayamaṅganānāṃ
Verse: d    
ratopabʰogo navayauvanānām // 12 //

Strophe: 13 
Verse: a    
kācidvibʰūṣayati darpaṇayuktahastā {darpaṇasaktahastā}
Verse: b    
bālātapeṣu vanitā vadanāravindam /
Verse: c    
dantaccʰadaṃ priyatamena nipītasāraṃ
Verse: d    
dantāgrabʰinnamapakr̥ṣya {dantāgrabʰinnamavakr̥ṣya} nirīkṣate ca // 13 //

Strophe: 14 
Verse: a    
anyā prakāmasurataśramakʰinnadehā
Verse: b    
rātriprajāgaravipāṭalanetrayugmā {rātriprajāgaravipāṭalanetrapadmā} /
Verse: c    
śayyāntareṣu {srastām̐sadeśa} lulitākulakeśapāśā
Verse: d    
nidrāṃ prayāti mr̥dusūryakarābʰitaptā // 14 //

Strophe: 15 
Verse: a    
nirmālyadāma paribʰuktamanojñagandʰam
Verse: b    
mūrdʰno 'panīya gʰananīlaśiroruhāntāḥ /
Verse: c    
pīnonnatastanabʰarānatagātrayaṣṭyaḥ
Verse: d    
kurvanti keśaracanāmaparāstaruṇyaḥ // 15 //

Strophe: 16 
Verse: a    
anyā priyeṇa paribʰuktamavekṣya gātram
Verse: b    
harṣānvitā viracitādʰararāgaśobʰā {viracitādʰaracāruśobʰā} /
Verse: c    
kurpāsakaṃ paridadʰāti navaṃ natāṅgī {nakʰakṣatāṅgī}
Verse: d    
vyālambinīlalulitālakakuñcitākṣī // 16 //

Strophe: 17 
Verse: a    
anyāściraṃ suratakelipariśrameṇa
Verse: b    
kʰedaṃ gatāḥ praśitʰilīkr̥tagātrayaṣṭyaḥ /
Verse: c    
saṃpīḍyamānavipulorupayodʰarārttā {saṃhr̥ṣyamāṇapulakorupayodʰarāntā}
Verse: d    
abʰyañjanaṃ vidadʰati pramadāḥ suśobʰam {suśobʰāḥ} // 17 //

Strophe: 18 
Verse: a    
bahuguṇaramaṇīyo yoṣitāṃ cittahārī
Verse: b    
pariṇatabahuśālivyākulagrāmasīmaḥ /
Verse: c    
vinipatitatuṣāraḥ krauñcanādopagītaḥ
Verse: d    
pradiśatu himayuktaḥ kāla eṣaḥ priyān vaḥ {himayuktastveṣa kālaḥ sukʰaṃ vaḥ} // 18 //



iti hemantaḥ //


Next part



This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.