TITUS
Kalidasa, Rtusamhara
Part No. 6
Previous part

Paragraph: 6 


atʰa vasantaḥ //


Strophe: 1 
Verse: a    prapʰullacūtāṅkuratīkṣṇasāyako
Verse: b    
dvirepʰamālāṃ vidadʰaddʰanurguṇam {dvirepʰamālāvilasaddʰanurguṇaḥ} /
Verse: c    
manām̐si bʰettuṃ surataprasaṅgināṃ
Verse: d    
vasantayoddʰā samupāgataḥ priye // 1 //

Strophe: 2 
Verse: a    
drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ
Verse: b    
striyaḥ sakāmāḥ pavanaḥ sugandʰiḥ /
Verse: c    
sukʰāḥ pradoṣā divasāśca ramyāḥ
Verse: d    
sarvaṃ priye cārutaraṃ vasante // 2 //

Strophe: 3 
Verse: a    
vāpījalānāṃ maṇimekʰalānāṃ
Verse: b    
śaśāṅkabʰāsāṃ pramadājanānām /
Verse: c    
cūtadrumāṇāṃ kusumānatānāṃ
Verse: d    
tanoti {dadāti} saubʰāgyamayaṃ vasantaḥ // 3 //

Strophe: 4 
Verse: a    
staneṣu hārāḥ sitacandanārdrāḥ
Verse: b    
mukʰeṣu tāmbūlasugandʰivātāḥ {bʰujeṣu saṅgaṃ valayāṅgadāni}/
Verse: c    
prayānti niḥśaṅkamanaṅgasaukʰyaṃ {prayāntyanaṅgāturamānasānāṃ}
Verse: d    
vilāsinīnāṃ jagʰaneṣu kāñcyaḥ // 4 //

Strophe: 5 
Verse: a    
kusumbʰarāgāruṇitairdukūlair
Verse: b    
nitambabimbāni vilāsinīnām /
Verse: c    
tanvam̐śukaiḥ kuṅkumarāgagaurair
Verse: d    
alaṅkriyante stanamanḍalāni // 5 //

Strophe: 6 
Verse: a    
karṇeṣu yogyaṃ navakarṇikāraṃ
Verse: b    
caleṣu nīleṣvalakeṣvaśokam /
Verse: c    
śikʰāsu pʰullā navamallikāśca
Verse: d    
prayānti saṅgaṃ pramadājanasya // 6 //

Strophe: 7 
Verse: a    
sapattralekʰeṣu vilāsinīnāṃ
Verse: b    
vaktreṣu hemāmburuhopameṣu
Verse: c    
ratyantare mauktikatulyarūpaḥ {ratnāntare mauktikasaṅgaramyaḥ}
Verse: d    
svedodgamo vistaratāmupaiti // 7 //

Strophe: 8 
Verse: a    
ullāsayantyaḥ {uccʰvāsayantyaḥ} ślatʰabandʰanāni
Verse: b    
gātrāṇi kandarpasamākulāni /
Verse: c    
samīpavartiṣvapi kāmukeṣu {samīpavartiṣvadʰunā priyeṣu}
Verse: d    
samutsukā eva bʰavanti nāryaḥ // 8 //

Strophe: 9 
Verse: a    
tanūni pāṇḍūni sukampitāni {madālasāni}
Verse: b    
muhurmuhurjr̥mbʰaṇatatparāṇi /
Verse: c    
aṅgānyanaṅgaḥ pramadājanasya
Verse: d    
karotyasau proṣitabʰartr̥kasya {karoti lāvaṇyasasaṃbʰramāṇi} // 9 //

Strophe: 10 
Verse: a    
netreṣu lolo madirālaseṣu
Verse: b    
gaṇḍeṣu pāṇḍuḥ kaṭʰinaḥ staneṣu /
Verse: c    
madʰyeṣu namro {nimno} jagʰaneṣu pīnaḥ
Verse: d    
strīṇāmanaṅgo bahudʰā stʰito 'dya // 10 //

Strophe: 11 
Verse: a    
aṅgāni nidrālasitāni nityaṃ {nidrālasavibʰramāṇi}
Verse: b    
vākyāni kiṃcinmadirālasāni /
Verse: c    
bʰrūkṣepajihmāni vilocanāni {ca vīkṣitāni}
Verse: d    
karoti kāmaḥ pramadājanānām // 11 //

Strophe: 12 
Verse: a    
priyaṅgukālīyakakuṅkumāni {priyaṅgukālīyakakuṅkumāktaṃ}
Verse: b    
staneṣu gaureṣu vicarcitāni {vilāsinībʰiḥ}/
Verse: c    
āropyate {ālipyate} candanamaṅganābʰir
Verse: d    
madālasābʰirmr̥ganābʰiyuktam // 12 //

Strophe: 13 
Verse: a    
gurūṇi vāsām̐si vihāya tūrṇaṃ
Verse: b    
tanūni lākṣārasarañjitāni /
Verse: c    
sugandʰikālāgarudʰūpitāni
Verse: d    
dʰatte janaḥ kāmaśarānuviddʰaḥ {kāmamadālasāṅgaḥ} // 13 //

Strophe: 14 
Verse: a    
pum̐skokilaścūtarasena mattaḥ {pum̐skokilaścutarasāsavena}
Verse: b    
priyāmukʰaṃ cumbati sādaro 'yam {mattaḥ priyāṃ cumbati rāgahr̥ṣṭaḥ}/
Verse: c    
guñjaddvirepʰo 'pyayamambujastʰaḥ
Verse: d    
priyaṃ priyāyāḥ prakaroti cāṭu // 14 //

Strophe: 15 
Verse: a    
pravālatāmrāstabakāvanamrāś {tāmrapravālāstabakāvanamrāś}
Verse: b    
cūtadrumāḥ puṣpitacāruśākʰāḥ /
Verse: c    
kurvanti kāntaṃ {kāmaṃ} pavanāvadʰutāḥ
Verse: d    
samutsukatvaṃ manaso 'ṅganānām {paryutsukaṃ mānasamaṅganānāṃ} // 15 //

Strophe: 16 
Verse: a    
ā mulato vidrumarāgatāmraṃ
Verse: b    
sapallavaṃ puṣpacayaṃ dadʰānāḥ /
Verse: c    
kurvantyaśokā hr̥dayaṃ saśokaṃ
Verse: d    
nirīkṣyamāṇā navayauvanānām // 16 //

Strophe: 17 
Verse: a    
mattadvirepʰaparicumbitacārupuṣpā
Verse: b    
mandānilākulitacārumr̥dupravālāḥ {mandānilākulitanamramr̥dupravālāḥ}/
Verse: c    
kurvanti kāmimanasāṃ sahasotsukatvaṃ
Verse: d    
bālātimuktakalikāḥ {bālātimuktalatikāḥ} samavekṣyamāṇāḥ // 17 //

Strophe: 18 
Verse: a    
kāntāmukʰadyutijuṣāmacirodgatānāṃ
Verse: b    
śobʰāṃ parāṃ kurabakadrumamanjarīṇām /
Verse: c    
hr̥ṣṭā priye priyatamārahitasya pum̐saḥ {sahr̥dayasya bʰavenna kasya}
Verse: d    
kandarpabāṇanikarairvyatʰitaṃ hi cetaḥ {kandarpabāṇapatanavyatʰitaṃ hi cetaḥ} // 18 //

Strophe: 19 
Verse: a    
ādīptavahnisadr̥śairapi pārijātaiḥ {ādīptavahnisadr̥śairapayātapatraiḥ}
Verse: b    
sarvatra kim̐śukavanaiḥ kusumāvanamraiḥ /
Verse: c    
sadyo vasantasamaye samupāgate ca {vasantasamayena samāgateyaṃ}
Verse: d    
raktām̐śukā navavadʰūriva bʰāti bʰūmiḥ // 19 //

Strophe: 20 
Verse: a    
kiṃ kim̐śukaiḥ śukamukʰaccʰavibʰirna dagdʰaṃ {bʰinnaṃ}
Verse: b    
kiṃ karṇikārakusumairna kr̥taṃ manojñam {hr̥taṃ manojñaiḥ}/
Verse: c    
yat kokilaḥ punaramī {punarayaṃ} madʰurairvacobʰir
Verse: d    
yūno manaḥ suvadane niyataṃ haranti {suvadanānihitaṃ nihanti} // 20 //

Strophe: 21 
Verse: a    
pum̐skokilaiḥ kalavacobʰirupāttʰarṣaiḥ
Verse: b    
guñjadbʰirunmadakalāni vacāṃsi pum̐sām {bʰr̥ṅgaiḥ} /
Verse: c    
lajjānvitaṃ savinayaṃ hr̥dayaṃ kṣaṇena
Verse: d    
paryākulaṃ kulagr̥he 'pi kr̥taṃ vadʰūnām // 21 /

Strophe: 22 
Verse: a    
ākampayan kusumitāṃ sahakāraśākʰāṃ {kusumitāḥ sahakāraśākʰāḥ}
Verse: b    
vistārayan parabʰr̥tasya vacām̐si dikṣu /
Verse: c    
vāyurvivāti hr̥dayāni haran narāṇāṃ
Verse: d    
nīhārapātavigamāt subʰago vasante // 22 //

Strophe: 23 
Verse: a    
kundaiḥ savibʰramavadʰūhasitāvadātaiḥ
Verse: b    
sam̐śobʰitānyupavanāni {udyotitānyupavanāni} manoharāṇi /
Verse: c    
cittaṃ munerapi haranti nirastarāgaṃ {nivr̥ttarāgam}
Verse: d    
prāgeva rāgamalināni manām̐si pum̐sām {yūnām} // 23 //

Strophe: 24 
Verse: a    
ālambihemaraśanāḥ stanasaktahārāḥ
Verse: b    
kandarpadarpaśitʰilīkr̥tagātrayaṣṭyaḥ /
Verse: c    
māse madʰau madʰurakokilabʰr̥ṅganādair
Verse: d    
nāryo haranti hr̥dayaṃ prasabʰaṃ narāṇām // 24 //

Strophe: 25 
Verse: a    
nānāmanojñakusumadrumapuṣpitāgrān {nānāmanojñakusumadrumabʰūṣitāntān}
Verse: b    
hr̥ṣṭānyapuṣṭakulaśobʰitasānudeśān {hr̥ṣṭānyapuṣṭaninadākulasānudeśān}/
Verse: c    
śaileyajālapariṇaddʰaśilātalāntān
Verse: d    
dr̥ṣṭvā janaḥ kṣitibʰr̥to madameti sarvaḥ // 25 //

Strophe: 26 
Verse: a    
netre nimīlayati roditi yāti mohaṃ {śokaṃ}
Verse: b    
gʰrāṇaṃ kareṇa viruṇaddʰi virauti coccaiḥ /
Verse: c    
kāntāviyogaparikʰeditacittavr̥ttir
Verse: d    
dr̥ṣṭvā janaḥ {dr̥ṣṭvādʰvagaḥ} kusumitān sahakāravr̥kṣān // 26 //

Strophe: 27 
Verse: a    
samadamadʰukarāṇāṃ kokilānāṃ ca nādaiḥ
Verse: b    
kusūmitasahakāraiḥ karṇikāraiśca ramyaiḥ /
Verse: c    
iṣubʰiriva sutīkṣṇairmānasaṃ kāminīnāṃ {māninīnāṃ}
Verse: d    
tudati kusumacāpo {kusumamāso} manmatʰoddīpanāya // 27 //

Strophe: 28 
Verse: a    
rucirakanakakāntaṃ muñcataḥ puṣpavr̥ndaṃ
Verse: b    
mr̥dupavanavidʰūtān puṣpitām̐ścūtavr̥kṣān /
Verse: c    
abʰimukʰamabʰivīkṣya kṣāmadeho 'pi mārge
Verse: d    
madanaśarasuviddʰo mohameti pravāsī // 28 // {prakṣiptaḥ}

Strophe: 29 
Verse: a    
parabʰr̥takalagītairhlādibʰiḥ sadvacām̐si
Verse: b    
smitadaśanamayūkʰaṃ kundapuṣpaprabʰābʰiḥ /
Verse: c    
sarakisalayakāntiṃ pallavairvidrumābʰair
Verse: d    
abʰibʰavati vasantaḥ kāminīnāmidānīm // 29 // {prakṣiptaḥ}

Strophe: 30 
Verse: a    
kanakakamalakāntaircandanaiḥ pāṇḍugaṇḍair
Verse: b    
upanihitasuhāraiścandanārdraiḥ stanāgraiḥ /
Verse: c    
madanajanitalāsaiḥ sālasairdr̥ṣṭipātair
Verse: d    
munivaramapi nāryaḥ kāmayante vasante // 30 // {prakṣiptaḥ}

Strophe: 31 
Verse: a    
madʰusurabʰimukʰābjaṃ locane lolatāre
Verse: b    
navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Verse: c    
atigurukucayugmaṃ śroṇibimbaṃ tatʰaiva
Verse: d    
na bʰavati kimidānīṃ yoṣitāṃ brūhi cāru // 31 // {prakṣiptaḥ}

Strophe: 32 
Verse: a    
ākampitāni hr̥dayāni manasvinīnāṃ
Verse: b    
vātaiḥ prapʰullasahakārakr̥tādʰivāsaiḥ /
Verse: c    
utkūjitaiḥ parabʰr̥tasya madākulasya
Verse: d    
śrotrapriyairmadʰukarasya ca gītaśabdaiḥ // 32 // {prakṣiptaḥ}

Strophe: 33 
Verse: a    
ramyapradoṣasamayaḥ spʰuṭacandrabʰāsaḥ
Verse: b    
pum̐skokilasya virutaṃ pavanaḥ sugandʰiḥ /
Verse: c    
mattāliyūtʰavirutaṃ niśi sīdʰupānaṃ
Verse: d    
sarvaṃ hi sādʰanamidaṃ kusumāyudʰasya // 33 // {prakṣiptaḥ}

Strophe: 34 
Verse: a    
āmrāśokavikalpitādʰaramadʰurmattadvirepʰasvanaḥ
Verse: b    
kundāpīḍaviśuddʰadantanikaraḥ protpʰullapadmānanaḥ /
Verse: c    
cūtāmodasugandʰimandapavanaḥ śr̥ṅgāradīkṣāguruḥ
Verse: d    
kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // 34 // {prakṣiptaḥ}

Strophe: 35 
Verse: a    
āmrī maṅgalamañjarī varaśaraḥ satkim̐śukaṃ yaddʰanur
Verse: b    
jyā yasyālikulam kalaṅkarahitaṃ cʰtraṃ sitām̐śuḥ sitam /
Verse: c    
mattebʰo malayānilaḥ parabʰr̥tā yadvandino lokajit
Verse: d    
so 'yaṃ vo vitarītarītu vinaturbʰadraṃ vasantānvitaḥ // 35 //



iti vasantaḥ //


This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.