TITUS
Kalidasa, Kumarasambhava
Part No. 5
Previous part

Sanga: 5  

Metre: V    (vaṃśastʰa)

Strophe: 1  
Verse: ab     
tatʰā samakṣaṃ dahatā manobʰavaṃ pinākinā bʰagnamanoratʰā satī
   
tatʰā samakṣam~ dahatā manas=bʰavam~ / pinākinā bʰagna-manoratʰā satī

Verse: cd     
nininda rūpaṃ hr̥dayena pārvatī priyeṣu saubʰāgyapʰalā hi cārutā
   
nininda rūpam~ hr̥dayena pārvatī / priyeṣu sau-bʰāgya-pʰalā hi cārutā

Strophe: 2  
Verse: ab     
iyeṣa kartum avandʰyarūpatāṃ samādʰim āstʰāya tapobʰir ātmanaḥ
   
iyeṣa kartum a-vandʰya-rūpatām~ / samādʰim āstʰāya tapobʰis~ ātmanas~

Verse: cd     
avāpyate katʰam anyatʰā dvayaṃ tatʰāvidʰaṃ prema patiś ca tādr̥śaḥ
   
avāpyate katʰam anyatʰā dvayam~ / tatʰā-vidʰam~ prema patis~ ca tā-dr̥śas~?

Strophe: 3  
Verse: ab     
niśamya caināṃ tapase kr̥todyamāṃ sutāṃ girīśapratisaktamānasām
   
niśamya ca~ enām~ tapase kr̥ta=udyamām~ / sutām~ giri=īśa-pratisakta-mānasām

Verse: cd     
uvāca menā parirabʰya vakṣasā nivārayantī mahato munivratām
   
uvāca menā parirabʰya vakṣasā / nivārayantī mahatas~ muni-vratām

Strophe: 4  
Verse: ab     
manīṣitāḥ santi gr̥he 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ
   
(Var.: gr̥heṣu)
   
manīṣitās~ santi gr̥he ~api devatās / tapas~ kva vatse kva ca tāvakam~ vapus~

Verse: cd     
padaṃ saheta bʰramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patattriṇaḥ
   
padam~ saheta bʰramarasya pelavam~ / śirīṣa-puṣpam~ na punar~ patattriṇas~

Strophe: 5  
Verse: ab     
iti dʰruveccʰām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt
   
iti dʰruva=iccʰām anuśāsatī sutām~ / śaśāka menā na niyantum udyamāt

Verse: cd     
ka īpsitārtʰastʰiraniścayaṃ manaḥ payaś ca nimnābʰimukʰaṃ pratīpayet
   
kas~ īpsita=artʰa-stʰira-niścayam~ manas~ / payas~ ca nimna=abʰimukʰam~ pratīpayet?

Strophe: 6  
Verse: ab     
kadācid āsannasakʰīmukʰena manoratʰajñaṃ pitaraṃ manasvinī
   
kadā-cid āsanna-sakʰī-mukʰena / manoratʰa-jñam~ pitaram~ manasvinī

Verse: cd     
ayācat āraṇyanivāsam ātmanaḥ pʰalodayāntāya tapaḥsamādʰaye
   
ayācat āraṇya-nivāsam ātmanas~ / pʰala=udaya=antāya tapas=samādʰaye

Strophe: 7  
Verse: ab     
atʰānurūpābʰiniveśatoṣiṇā kr̥tābʰyanujñā guruṇā garīyasā
   
atʰa~ anurūpa=abʰiniveśa-toṣiṇā / kr̥ta=abʰyanujñā guruṇā garīyasā

Verse: cd     
prajāsu paścāt pratʰitaṃ tadākʰyayā jagāma gaurī śikʰaraṃ śikʰaṇḍimat
   
prajāsu paścāt pratʰitam~ tad-ākʰyayā / jagāma gaurī śikʰaram~ śikʰaṇḍimat

Strophe: 8  
Verse: ab     
vimucya hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam
   
vimucya hāram a-hārya-niścayā / vilola-yaṣṭi-pravilupta-candanam

Verse: cd     
babandʰa bālāruṇababʰru valkalaṃ payodʰarotsedʰaviśīrṇasaṃhati
   
babandʰa bāla=aruṇa-babʰru valkalam~ / payas=dʰara=utsedʰa-viśīrṇa-saṃhati

Strophe: 9  
Verse: ab     
yatʰā prasiddʰair madʰuraṃ śiroruhair jaṭābʰir apy evam abʰūt tadānanam
   
yatʰā prasiddʰais~ madʰuram~ śiras=ruhais~ / jaṭābʰis~ api~ evam abʰūt tad-ānanam

Verse: cd     
na ṣaṭpadaśreṇibʰir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate
   
na ṣaṭ-pada-śreṇibʰis~ eva paṅka-jam~ / sa-śaivala=āsaṅgam api prakāśate

Strophe: 10  
Verse: ab     
pratikṣaṇaṃ kr̥taromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babʰāra yām
   
pratikṣaṇam~ kr̥ta-roma-vikriyām~ / vratāya mauñjīm~ tri-guṇām~ babʰāra yām

Verse: cd     
akāri tatpūrvanibaddʰayā tayā sarāgam asyā rasanāguṇāspadam
   
akāri tat-pūrva-nibaddʰayā tayā / sa-rāgam asyās~ rasanā-guṇa=āspadam

Strophe: 11  
Verse: ab     
visr̥ṣṭarāgād adʰarān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt
   
visr̥ṣṭa-rāgāt~ adʰarāt~ nivartitas~ / stana=aṅga-rāga=aruṇitāt~ ca kandukāt

Verse: cd     
kuśāṅkurādānaparikṣatāṅguliḥ kr̥to 'kṣasūtrapraṇayī tayā karaḥ
   
kuśa=aṅkura=ādāna-parikṣata=aṅgulis~ / kr̥tas~ akṣa-sūtra-praṇayī tayā karas~

Strophe: 12  
Verse: ab     
mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api sma dūyate
   
maha=arha-śayyā-parivartana-cyutais~ / sva-keśa-puṣpais~ api sma dūyate

Verse: cd     
aśeta bāhulatopadʰāyinī niṣeduṣī stʰaṇḍila eva kevale
   
aśeta bāhu-latā=upadʰāyinī / niṣeduṣī stʰaṇḍile~ eva kevale

Strophe: 13  
Verse: ab     
punar grahītuṃ niyamastʰayā tayā dvaye 'pi nikṣepa ivārpitaṃ dvayam
   
punar grahītum~ niyama-stʰayā tayā / dvaye ~api nikṣepas~ iva~ arpitam~ dvayam

Verse: cd     
latāsu tanvīṣu vilāsaceṣṭitaṃ viloladr̥ṣṭaṃ hariṇāṅganāsu ca
   
latāsu tanvīṣu vilāsa-ceṣṭitam~ / vilola-dr̥ṣṭam~ hariṇa=aṅganāsu ca

Strophe: 14  
Verse: ab     
atandritā svayam eva vr̥kṣakān gʰaṭastanaprasravaṇair vyavardʰayat
   
a-tandritā svayam eva vr̥kṣakān / gʰaṭa-stana-prasravaṇais~ vyavardʰayat

Verse: cd     
guho 'pi yeṣāṃ pratʰamāptajanmanāṃ na putravātsalyam apākariṣyati
   
guhas~ api yeṣām~ pratʰama=āpta-janmanām~ / na putra-vātsalyam apākariṣyati

Strophe: 15  
Verse: ab     
araṇyabījāñjalidānalālitās tatʰā ca tasyāṃ hariṇā viśaśvasuḥ
   
araṇya-bīja=añjali-dāna-lālitās / tatʰā ca tasyāṃ hariṇās~ viśaśvasur~

Verse: cd     
yatʰā tadīyair nayanaiḥ kutūhalāt puraḥ sakʰīnām amimīta locane
   
yatʰā tadīyais~ nayanais~ kutūhalāt / puras~ sakʰīnām amimīta locane

Strophe: 16  
Verse: ab     
kr̥tābʰiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adʰītinīm
   
kr̥ta=abʰiṣekām~ huta-jāta-vedasam~ / tvag-uttara=āsaṅgavatīm adʰītinīm

Verse: cd     
didr̥kṣavas tām r̥ṣayo 'bʰyupāgaman na dʰarmavr̥ddʰeṣu vayaḥ samīkṣyate
   
didr̥kṣavas tām r̥ṣayas~ abʰyupāgaman / na dʰarma-vr̥ddʰeṣu vayas~ samīkṣyate

Strophe: 17  
Verse: ab     
virodʰisattvojjʰitapūrvamatsaraṃ drumair abʰīṣṭaprasavārcitātitʰi
   
virodʰi-sattva=ujjʰita-pūrva-matsaram~ / drumais~ abʰīṣṭa-prasava=arcita=atitʰi

Verse: cd     
navoṭajābʰyantarasaṃbʰr̥tānalaṃ tapovanaṃ tac ca babʰūva pāvanam
   
nava=uṭa-ja=abʰyantara-saṃbʰr̥ta=analam~ / tapas=vanam~ tat~ ca babʰūva pāvanam

Strophe: 18  
Verse: ab     
yadā pʰalaṃ pūrvatapaḥsamādʰinā na tāvatā labʰyam amaṃsta kāṅkṣitam
   
yadā pʰalam~ pūrva-tapas=samādʰinā / na tāvatā labʰyam amaṃsta kāṅkṣitam

Verse: cd     
tadānapekṣya svaśarīramārdavaṃ tapo mahat carituṃ pracakrame
   
tadā~ an-apekṣya sva-śarīra-mārdavam~ / tapas~ mahat caritum~ pracakrame

Strophe: 19  
Verse: ab     
klamaṃ yayau kandukalīlayāpi tayā munīnāṃ caritaṃ vyagāhyata
   
klamam~ yayau kanduka-līlayā~ api / tayā munīnām~ caritam~ vyagāhyata

Verse: cd     
dʰruvaṃ vapuḥ kāñcanapadmanirmitaṃ mr̥du prakr̥tyā ca sasāram eva ca
   
dʰruvam~ vapus~ kāñcana-padma-nirmitam~ / mr̥du prakr̥tyā ca sa-sāram eva ca

Strophe: 20  
Verse: ab     
śucau caturṇāṃ jvalatāṃ havirbʰujāṃ śucismitā madʰyagatā sumadʰyamā
   
śucau caturṇām~ jvalatām~ havis=bʰujām~ / śuci-smitā madʰya-gatā su-madʰyamā

Verse: cd     
vijitya netrapratigʰātinīṃ prabʰām ananyadr̥ṣṭiḥ savitāram aikṣata
   
vijitya netra-pratigʰātinīm~ prabʰām / an-anya-dr̥ṣṭis~ savitāram aikṣata

Strophe: 21  
Verse: ab     
tatʰābʰi(ti)taptaṃ savitur gabʰastibʰir mukʰaṃ tadīyaṃ kamalaśriyaṃ dadʰau
   
(Var.: tatʰātitaptaṃ ...)
   
tatʰā~ abʰitaptam~ savitur gabʰastibʰis~ / mukʰam~ tadīyam~ kamala-śriyam~ dadʰau
   
(Var.: ... atitaptam~ ...)

Verse: cd     
apāṅgayoḥ kevalam asya dīrgʰayoḥ śanaiḥ śanaiḥ śyāmikayā kr̥taṃ padam
   
apāṅgayos~ kevalam asya dīrgʰayos~ / śanais~ śanais~ śyāmikayā kr̥tam~ padam

Strophe: 22  
Verse: ab     
ayācitopastʰitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ
   
a-yācita=upastʰitam ambu kevalam~ / rasa=ātmakasya~ uḍu-pates~ ca raśmayas~

Verse: cd     
babʰūva tasyāḥ kila pāraṇāvidʰir na vr̥kṣavr̥ttivyatiriktasādʰanaḥ
   
babʰūva tasyās~ kila pāraṇā-vidʰis~ / na vr̥kṣa-vr̥tti-vyatirikta-sādʰanas~

Strophe: 23  
Verse: ab     
nikāmataptā dvividʰena vahninā nabʰaścareṇendʰanasaṃbʰr̥tena ca
   
(Var.: )
   
(Var.: ... vividʰena ... /)
   
nikāma-taptā dvi-vidʰena vahninā / nabʰaś-careṇa~ indʰana-saṃbʰr̥tena ca

Verse: cd     
tapātyaye vāribʰir ukṣitā navair bʰuvā sahoṣmāṇam amuñcad ūrdʰvagam
   
tapa=atyaye vāribʰis~ ukṣitā navais~ / bʰuvā saha~ uṣmāṇam amuñcat~ ūrdʰva-gam

Strophe: 24  
Verse: ab     
stʰitāḥ kṣaṇaṃ pakṣmasu tāḍitādʰarāḥ payodʰarotsedʰanipātacūrṇitāḥ
   
stʰitās~ kṣaṇam~ pakṣmasu tāḍita=adʰarās~ / payas=dʰara=utsedʰa-nipāta-cūrṇitās~

Verse: cd     
valīṣu tasyāḥ skʰalitāḥ prapedire cireṇa nābʰiṃ pratʰamodabindavaḥ
   
valīṣu tasyās~ skʰalitās~ prapedire / cireṇa nābʰim~ pratʰama=uda-bindavas~

Strophe: 25  
Verse: ab     
śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavr̥ṣṭiṣu
   
śilā-śayām~ tām a-niketa-vāsinīm~ / nirantarāsu~ antara-vāta-vr̥ṣṭiṣu

Verse: cd     
vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva stʰitāḥ kṣapāḥ
   
vyalokayan~ unmiṣitais taḍinmayais~ / mahā-tapas=sākṣye~ iva stʰitās~ kṣapās~

Strophe: 26  
Verse: ab     
nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā
   
nināya ~ atyanta-hima=utkira=anilās~ / sahasya-rātrīs~ uda-vāsa-tad=parā

Verse: cd     
parasparākrandini cakravākayoḥ puro viyukte mitʰune kr̥pāvatī
   
paras-para=ākrandini cakravākayos~ / puras~ viyukte mitʰune kr̥pāvatī

Strophe: 27  
Verse: ab     
mukʰena padmasugandʰinā niśi pravepamānādʰarapatraśobʰinā
   
mukʰena padma-sugandʰinā niśi / pravepamāna=adʰara-patra-śobʰinā

Verse: cd     
tuṣāravr̥ṣṭikṣatapadmasaṃpadāṃ sarojasandʰānam ivākarod apām
   
tuṣāra-vr̥ṣṭi-kṣata-padma-saṃpadām~ / saras=ja-sandʰānam iva~ akarot~ apām

Strophe: 28  
Verse: ab     
svayaṃviśīrṇadrumaparṇavr̥ttitā parā hi kāṣṭʰā tapasas tayā punaḥ
   
svayam=viśīrṇa-druma-parṇa-vr̥ttitā / parā hi kāṣṭʰā tapasas tayā punar~

Verse: cd     
tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ
   
tat~ api~ apākīrṇam atas~ priyam=vadām~ / vadanti~ a-parṇā~ iti ca tām~ purā-vidas~

Strophe: 29  
Verse: ab     
mr̥ṇālikāpelavam evamādibʰir vrataiḥ svam aṅgaṃ glapayanty aharniśam
   
mr̥ṇālikā-pelavam evam-ādibʰis~ / vratais~ svam aṅgam~ glapayantī~ ahar-niśam

Verse: cd     
tapaḥ śarīraiḥ kaṭʰinair upārjitaṃ tapasvināṃ dūram adʰaścakāra
   
tapas~ śarīrais~ kaṭʰinais~ upārjitam~ / tapasvinām~ dūram adʰas=cakāra

Strophe: 30  
Verse: ab     
atʰājināṣāḍʰadʰaraḥ pragalbʰavāg jvalann iva brahmamayena tejasā
   
atʰa~ ajina=āṣāḍʰa-dʰaras~ pragalbʰa-vāk~ / jvalan~ iva brahma-mayena tejasā

Verse: cd     
viveśa kaścij jaṭilas tapovanaṃ śarīrabaddʰaḥ pratʰamāśramo yatʰā
   
viveśa kas=cit~ jaṭilas tapas=vanam~ / śarīra-baddʰas~ pratʰama=āśramas~ yatʰā

Strophe: 31  
Verse: ab     
tam ātitʰeyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī
   
tam ātitʰeyī bahu-māna-pūrvayā / saparyayā pratyudiyāya pārvatī

Verse: cd     
bʰavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv adʰigauravāḥ kriyāḥ
   
(Var.: ... / ... atigauravāḥ ... )
   
bʰavanti sāmye ~api niviṣṭa-cetasām~ / vapur-viśeṣeṣu~ adʰigauravās~ kriyās~
   
(Var.: ... / ... atigauravās~ ... )

Strophe: 32  
Verse: ab     
vidʰiprayuktāṃ parigr̥hya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam
   
vidʰi-prayuktām~ parigr̥hya sat-kriyām~ / pariśramam~ nāma vinīya ca kṣaṇam

Verse: cd     
umāṃ sa paśyann r̥junaiva cakṣuṣā pracakrame vaktum anujjʰitakramaḥ
   
umām~ sa paśyan~ r̥junā~ eva cakṣuṣā / pracakrame vaktum an-ujjʰita-kramas~

Strophe: 33  
Verse: ab     
api kriyārtʰaṃ sulabʰaṃ samitkuśaṃ jalāny api snānavidʰikṣamāṇi te
   
api kriyā=artʰam~ su-labʰam~ samidʰ=kuśam~? / jalāni~ api snāna-vidʰi-kṣamāṇi te?

Verse: cd     
api svaśaktyā tapasi pravartase śarīram ādyaṃ kʰalu dʰarmasādʰanam
   
api sva-śaktyā tapasi pravartase? / śarīram ādyam~ kʰalu dʰarma-sādʰanam

Strophe: 34  
Verse: ab     
api tvadāvarjitavārisaṃbʰr̥taṃ pravālam āsām anubandʰi vīrudʰām
   
api tvad-āvarjita-vāri-saṃbʰr̥tam~ / pravālam āsām anubandʰi vīrudʰām

Verse: cd     
cirojjʰitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā
   
cira=ujjʰita=alaktaka-pāṭalena te / tulām~ yat~ ārohati danta-vāsasā?

Strophe: 35  
Verse: ab     
api prasannaṃ hariṇeṣu te manaḥ karastʰadarbʰapraṇayāparādʰiṣu
   
(Var.: -āpahāriṣu)
   
api prasannam~ hariṇeṣu te manas~ / kara-stʰa-darbʰa-praṇaya=aparādʰiṣu
   
(Var.: ... / ... =apahāriṣu)

Verse: cd     
ya utpalākṣi pracalair vilocanais tavākṣisādr̥śyam iva prayuñjate
   
ye~ utpala=akṣi pracalais~ vilocanais / tava~ akṣi-sādr̥śyam iva prayuñjate?

Strophe: 36  
Verse: ab     
yad ucyate pārvati pāpavr̥ttaye na rūpam ity avyabʰicāri tad vacaḥ
   
yat~ ucyate pārvati pāpa-vr̥ttaye / na rūpam iti~ a-vyabʰicāri tat~ vacas~

Verse: cd     
tatʰā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam
   
tatʰā hi te śīlam udāra-darśane / tapasvinām api~ upadeśatām~ gatam

Strophe: 37  
Verse: ab     
vikīrṇasaptarṣibaliprahāsibʰis tatʰā na gāṅgaiḥ salilair divaś cyutaiḥ
   
vikīrṇa-sapta=r̥ṣi-bali-prahāsibʰis / tatʰā na gāṅgais~ salilais~ divas~ cyutais~

Verse: cd     
yatʰā tvadīyaiś caritair anāvilair mahīdʰaraḥ pāvita eṣa sānvayaḥ
   
yatʰā tvadīyais~ caritais~ an-āvilais~ / mahī-dʰaras~ pāvitas~ eṣa sa=anvayas~

Strophe: 38  
Verse: ab     
anena dʰarmaḥ saviśeṣam adya me trivargasāraḥ pratibʰāti bʰāvini
   
anena dʰarmas~ sa-viśeṣam adya me / tri-varga-sāras~ pratibʰāti bʰāvini

Verse: cd     
tvayā manonirviṣayārtʰakāmayā yad eka eva pratigr̥hya sevyate
   
tvayā manas=nirviṣaya=artʰa-kāmayā / yat~ ekas~ eva pratigr̥hya sevyate

Strophe: 39  
Verse: ab     
prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ saṃpratipattum arhasi
   
prayukta-satkāra-viśeṣam ātmanā / na mām~ param~ saṃpratipattum arhasi

Verse: cd     
yataḥ satāṃ sannatagātri saṃgataṃ manīṣibʰiḥ sāptapadīnam ucyate
   
yatas~ satām~ sannata-gātri saṃgatam~ / manīṣibʰis~ sāpta-padīnam ucyate

Strophe: 40  
Verse: ab     
ato 'tra kiṃcid bʰavatīṃ bahukṣamāṃ dvijātibʰāvād upapannacāpalaḥ
   
atas~ atra kim=cit~ bʰavatīm~ bahu-kṣamām~ / dvi-ja=atibʰāvāt~ upapanna-cāpalas~

Verse: cd     
ayaṃ janaḥ praṣṭumanās tapodʰane na ced rahasyaṃ prativaktum arhasi
   
ayam~ janas~ praṣṭu-manās tapas=dʰane / na cet~ rahasyam~ prativaktum arhasi

Strophe: 41  
Verse: ab     
kule prasūtiḥ pratʰamasya vedʰasas trilokasaundaryam ivoditaṃ vapuḥ
   
kule prasūtis~ pratʰamasya vedʰasas / tri-loka-saundaryam iva~ uditam~ vapus~

Verse: cd     
amr̥gyam aiśvaryasukʰaṃ navaṃ vayas tapaḥpʰalaṃ syāt kim ataḥ paraṃ vada
   
a-mr̥gyam aiśvarya-sukʰam~ navam~ vayas / tapas=pʰalam~ syāt kim atas~ param~? vada

Strophe: 42  
Verse: ab     
bʰavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdr̥śī
   
bʰavati~ an-iṣṭāt~ api nāma duḥsahāt~ / manasvinīnām~ pratipattis~ īdr̥śī

Verse: cd     
vicāramārgaprahitena cetasā na dr̥śyate tac ca kr̥śodari tvayi
   
vicāra-mārga-prahitena cetasā / na dr̥śyate tat~ ca kr̥śa=udari tvayi

Strophe: 43  
Verse: ab     
alabʰyaśokābʰibʰaveyam ākr̥tir vimānanā subʰru kutaḥ pitur gr̥he
   
a-labʰya-śoka=abʰibʰavā~ iyam ākr̥tis~ / vimānanā su-bʰru kutas~ pitur gr̥he?

Verse: cd     
parābʰimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye
   
para=abʰimarśas~ na tava~ asti kas~ karam~ / prasārayet pannaga-ratna-sūcaye?

Strophe: 44  
Verse: ab     
kim ity apāsyābʰaraṇāni yauvane dʰr̥taṃ tvayā vārddʰakaśobʰi valkalam
   
kim iti~ apāsya~ ābʰaraṇāni yauvane / dʰr̥tam~ tvayā vārddʰaka-śobʰi valkalam?

Verse: cd     
vada pradoṣe spʰuṭacandratārake vibʰāvarī yady aruṇāya kalpate
   
(Var.: -tārakā)
   
vada pradoṣe spʰuṭa-candra-tārake / vibʰāvarī yadi~ aruṇāya kalpate

Strophe: 45  
Verse: ab     
divaṃ yadi prārtʰayase vr̥tʰā śramaḥ pituḥ pradeśās tava devabʰūmayaḥ
   
divam~ yadi prārtʰayase vr̥tʰā śramas~ / pitur~ pradeśās tava deva-bʰūmayas~

Verse: cd     
atʰopayantāram alaṃ samādʰinā na ratnam anviṣyati mr̥gyate hi tat
   
atʰa~ upayantāram alam~ samādʰinā / na ratnam anviṣyati mr̥gyate hi tat

Strophe: 46  
Verse: ab     
niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate
   
(Var.: niḥśvasitena)
   
niveditam~ niśvasitena soṣmaṇā / manas tu me saṃśayam eva gāhate

Verse: cd     
na dr̥śyate prārtʰayitavya eva te bʰaviṣyati prārtʰitadurlabʰaḥ katʰam
   
na dr̥śyate prārtʰayitavyas~ eva te / bʰaviṣyati prārtʰita-durlabʰas~ katʰam?

Strophe: 47  
Verse: ab     
aho stʰiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate
   
aho stʰiras~ kas~ api tava~ īpsitas~ yuvā / cirāya karṇa=utpala-śūnyatām~ gate

Verse: cd     
upekṣate yaḥ ślatʰalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ
   
upekṣate yas~ ślatʰa-lambinīs~ jaṭās~ / kapola-deśe kalama=agra-piṅgalās~

Strophe: 48  
Verse: ab     
munivratais tvām atimātrakarśitāṃ divākarapluṣṭavibʰūṣaṇāspadām
   
(Var.: ... / ... divākarāpluṣṭa- ...)
   
muni-vratais tvām ati-mātra-karśitām~ / divā-kara-pluṣṭa-vibʰūṣaṇa=āspadām
   
(Var.: ... / ... divā-kara-āpluṣṭa- ... )

Verse: cd     
śaśāṅkalekʰām iva paśyato divā sacetasaḥ kasya mano na dūyate
   
śaśāṅka-lekʰām iva paśyatas~ divā / sa-cetasas~ kasya manas~ na dūyate?

Strophe: 49  
Verse: ab     
avaimi saubʰāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ
   
avaimi sau-bʰāgya-madena vañcitam~ / tava priyam~ yas~ catura=avalokinas~

Verse: cd     
karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ
   
karoti lakṣyam~ ciram asya cakṣuṣas~ / na vaktram ātmīyam arāla-pakṣmaṇas~

Strophe: 50  
Verse: ab     
kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ
   
kiyat~ ciram~ śrāmyasi gauri? vidyate / mama~ api pūrva=āśrama-saṃcitam~ tapas~

Verse: ab     
tadarddʰabʰāgena labʰasva kāṅkṣitaṃ varaṃ tam iccʰāmi ca sādʰu veditum
   
tad-arddʰa-bʰāgena labʰasva kāṅkṣitam~ / varam~ tam iccʰāmi ca sādʰu veditum

Strophe: 51  
Verse: ab     
iti praviśyābʰihitā dvijanmanā manogataṃ na śaśāka śaṃsitum
   
iti praviśya~ abʰihitā dvi-janmanā / manas=gatam~ na śaśāka śaṃsitum

Verse: cd     
atʰo vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata
   
atʰo vayasyām~ paripārśva-vartinīm~ / vivartita=an-añjana-netram aikṣata

Strophe: 52  
Verse: ab     
sakʰī tadīyā tam uvāca varṇinaṃ nibodʰa sādʰo tava cet kutūhalam
   
sakʰī tadīyā tam uvāca varṇinam~ / nibodʰa sādʰo tava cet kutūhalam

Verse: cd     
yadartʰam ambʰojam ivoṣṇavāraṇaṃ kr̥taṃ tapaḥsādʰanam etayā vapuḥ
   
yad-artʰam ambʰas=jam iva~ uṣṇa-vāraṇam~ / kr̥tam~ tapas=sādʰanam etayā vapus~

Strophe: 53  
Verse: ab     
iyaṃ mahendraprabʰr̥tīn adʰiśriyaś caturdigīśān avamatya māninī
   
iyam~ mahendra-prabʰr̥tīn adʰiśriyas~ / catur-dik=īśān avamatya māninī

Verse: cd     
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum iccʰati
   
a-rūpa-hāryam~ madanasya nigrahāt / pināka-pāṇim~ patim āptum iccʰati

Strophe: 54  
Verse: ab     
asahyahuṃkāranivartitaḥ purā purārim aprāptamukʰaḥ śilīmukʰaḥ
   
asahya-hum=kāra-nivartitas~ purā / pura=arim a-prāpta-mukʰas~ śilī-mukʰas~

Verse: cd     
imāṃ hr̥di vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadʰanvanaḥ
   
(Var.: ... akṣiṇod /)
   
imām~ hr̥di vyāyata-pātam akṣaṇot~ / viśīrṇa-mūrtes~ api puṣpa-dʰanvanas~
   
(Var.: ... akṣiṇot~ /)

Strophe: 55  
Verse: ab     
tadāprabʰr̥ty unmadanā pitur gr̥he lalāṭikācandanadʰūsarālakā
   
(Var.: tadā prabʰr̥ty ...)
   
tadā-prabʰr̥ti~ unmadanā pitur gr̥he / lalāṭikā-candana-dʰūsara=alakā
   
(Var.: tadā prabʰr̥ti~ ...)

Verse: cd     
na jātu bālā labʰate sma nirvr̥tiṃ tuṣārasaṃgʰātaśilātaleṣv api
   
na jātu bālā labʰate sma nirvr̥tim~ / tuṣāra-saṃgʰāta-śilā-taleṣu~ api

Strophe: 56  
Verse: ab     
upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭʰaskʰalitaiḥ padair iyam
   
upātta-varṇe carite pinākinas~ / sa-bāṣpa-kaṇṭʰa-skʰalitais~ padais~ iyam

Verse: cd     
anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakʰīr arodayat
   
an-ekaśas~ kinnara-rāja-kanyakās~ / vana=anta-saṃgīta-sakʰīs~ arodayat

Strophe: 57  
Verse: ab     
tribʰāgaśeṣāsu niśāsu ca kṣaṇaṃ nimīlya netre sahasā vyabudʰyata
   
tri-bʰāga-śeṣāsu niśāsu ca kṣaṇam~ / nimīlya netre sahasā vyabudʰyata

Verse: cd     
kva nīlakaṇṭʰa vrajasīty alakṣyavāg asatyakaṇṭʰārpitabāhubandʰanā
   
kva nīla-kaṇṭʰa vrajasi~? iti~ a-lakṣya-vāk~ / a-satya-kaṇṭʰa=arpita-bāhu-bandʰanā

Strophe: 58  
Verse: ab     
yadā budʰaiḥ sarvagatas tvam ucyase na vetsi bʰāvastʰam imaṃ janam katʰaṃ
   
(Var.: ... / ... katʰaṃ janam)
   
yadā budʰais~ sarva-gatas tvam ucyase / na vetsi bʰāva-stʰam imam~ janam katʰam~
   
(Var.: ... / ... katʰam~ janam)

Verse: cd     
iti svahastālikʰitaś ca mugdʰayā rahasy upālabʰyata candraśekʰaraḥ
   
(Var.: iti svahastollikʰitaś)
   
iti sva-hasta=ālikʰitas~ ca mugdʰayā / rahasi~ upālabʰyata candra-śekʰaras~
   
(Var.: iti sva-hasta=ullikʰitas~)

Strophe: 59  
Verse: ab     
yadā ca tasyādʰigame jagatpater apaśyad anyaṃ na vidʰiṃ vicinvatī
   
yadā ca tasya~ adʰigame jagat-pates~ / apaśyat~ anyam~ na vidʰim~ vicinvatī

Verse: cd     
tadā sahāsmābʰir anujñayā guror iyaṃ prapannā tapase tapovanam
   
tadā saha~ asmābʰis~ anujñayā guros~ / iyam~ prapannā tapase tapas=vanam

Strophe: 60  
Verse: ab     
drumeṣu sakʰyā kr̥tajanmasu svayaṃ pʰalaṃ tapaḥsākṣiṣu dr̥ṣṭam eṣv api
   
drumeṣu sakʰyā kr̥ta-janmasu svayam~ / pʰalam~ tapas=sākṣiṣu dr̥ṣṭam eṣu~ api

Verse: cd     
na ca prarohābʰimukʰo 'pi dr̥śyate manoratʰo 'syāḥ śaśimaulisaṃśrayaḥ
   
na ca praroha=abʰimukʰas~ api dr̥śyate / manoratʰas~ asyās~ śaśi-mauli-saṃśrayas~

Strophe: 61  
Verse: ab     
na vedmi sa prārtʰitadurlabʰaḥ kadā sakʰībʰir asrottaram īkṣitām imām
   
na vedmi sa prārtʰita-durlabʰas~ kadā / sakʰībʰis~ asra=uttaram īkṣitām imām

Verse: cd     
tapaḥkr̥śām abʰyupapatsyate sakʰīṃ vr̥ṣeva sītāṃ tadavagrahakṣatām
   
tapas=kr̥śām abʰyupapatsyate sakʰīm~ / vr̥ṣā~ iva sītām~ tad-avagraha-kṣatām

Strophe: 62  
Verse: ab     
agūḍʰasadbʰāvam itīṅgitajñayā nivedito naiṣṭʰikasundaras tayā
   
a-gūḍʰa-sat=bʰāvam iti~ iṅgita-jñayā / niveditas~ naiṣṭʰika-sundaras tayā

Verse: cd     
ayīdam evaṃ parihāsa ity umām apr̥ccʰad avyañjitaharṣalakṣaṇaḥ
   
ayi~ idam evam~ parihāsas~? iti~ umām / apr̥ccʰat~ a-vyañjita-harṣa-lakṣaṇas~

Strophe: 63  
Verse: ab     
atʰāgrahaste mukulīkr̥tāṅgulau samarpayantī spʰaṭikākṣamālikām
   
atʰa~ agra-haste mukulī-kr̥ta=aṅgulau / samarpayantī spʰaṭika=akṣa-mālikām

Verse: cd     
katʰañcid adres tanayā mitākṣaraṃ ciravyavastʰāpitavāg abʰāṣata
   
katʰam=cit~ adres tanayā mita=akṣaram~ / cira-vyavastʰāpita-vāk~ abʰāṣata

Strophe: 64  
Verse: ab     
yatʰā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅgʰanotsukaḥ
   
yatʰā śrutam~ veda-vidām~ vara tvayā / janas~ ayam uccais=pada-laṅgʰana=utsukas~

Verse: cd     
tapaḥ kiledaṃ tadavāptisādʰanaṃ manoratʰānām agatir na vidyate
   
tapas~ kila~ idam~ tad-avāpti-sādʰanam~ / manoratʰānām a-gatis~ na vidyate

Strophe: 65  
Verse: ab     
atʰāha varṇī vidito maheśvaras tadartʰinī tvaṃ punar eva vartase
   
atʰa~ āha varṇī viditas~ mahā=īśvaras / tad-artʰinī tvam~ punar eva vartase?

Verse: cd     
amaṅgalābʰyāsaratiṃ vicintya taṃ tavānuvr̥ttiṃ na ca kartum utsahe
   
a-maṅgala=abʰyāsa-ratim~ vicintya tam~ / tava~ anuvr̥ttim~ na ca kartum utsahe

Strophe: 66  
Verse: ab     
avastunirbandʰapare katʰaṃ nu te karo 'yam āmuktavivāhakautukaḥ
   
a-vastu-nirbandʰa-pare katʰam~ nu te / karas~ ayam āmukta-vivāha-kautukas~

Verse: cd     
kareṇa śambʰor valayīkr̥tāhinā mahiṣyate tatpratʰamāvalambanam
   
kareṇa śambʰos~ valayī-kr̥ta=ahinā / mahiṣyate tad=pratʰama=avalambanam

Strophe: 67  
Verse: ab     
tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ
   
tvam eva tāvat paricintaya svayam~ / kadācit~ ete yadi yogam arhatas~

Verse: cd     
vadʰūdukūlaṃ ca sahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca
   
(Var.: vadʰūdukūlaṃ kalahaṃsalakṣaṇaṃ /)
   
vadʰū-dukūlam~ ca sa-haṃsa-lakṣaṇam~ / gaja=ajinam~ śoṇita-bindu-varṣi ca
   
(Var.: vadʰū-dukūlam~ kala-haṃsa-lakṣaṇam~ /)

Strophe: 68  
Verse: ab     
catuṣkapuṣpaprakarāvakīrṇayoḥ paro 'pi ko nāma tavānumanyate
   
catuṣka-puṣpa-prakara=avakīrṇayos~ / paras~ api kas~ nāma tava~ anumanyate

Verse: cd     
alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabʰūmiṣu
   
alaktaka=aṅkāni padāni pādayos~ / vikīrṇa-keśāsu pareta-bʰūmiṣu?

Strophe: 69  
Verse: ab     
ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥsulabʰaṃ tavāpi yat
   
a-yukta-rūpam~ kim atas~ param~ vada / tri-netra-vakṣas=su-labʰam~ tava~ api yat

Verse: cd     
stanadvaye 'smin haricandanāṅkite padaṃ citābʰasmarajaḥ kariṣyati
   
(Var.: ... haricandanāspade /)
   
stana-dvaye ~asmin hari-candana=aṅkite / padam~ citā-bʰasma-rajas~ kariṣyati?
   
(Var.: ... hari-candana=āspade /)

Strophe: 70  
Verse: ab     
iyaṃ ca te 'nyā purato viḍambanā yad ūḍʰayā vāraṇarājahāryayā
   
iyam~ ca te ~anyā puratas~ viḍambanā / yat~ ūḍʰayā vāraṇa-rāja-hāryayā

Verse: cd     
vilokya vr̥ddʰokṣam adʰiṣṭʰitaṃ tvayā mahājanaḥ smeramukʰo bʰaviṣyati
   
vilokya vr̥ddʰa=ukṣam adʰiṣṭʰitam~ tvayā / mahā-janas~ smera-mukʰas~ bʰaviṣyati

Strophe: 71  
Verse: ab     
dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārtʰanayā kapālinaḥ
   
(Var.: ... / ... pinākinaḥ)
   
dvayam~ gatam~ saṃprati śocanīyatām~ / samāgama-prārtʰanayā kapālinas~
   
(Var.: ... / ... pinākinas~)

Verse: cd     
kalā ca kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī
   
kalā ca kāntimatī kalāvatas / tvam asya lokasya ca netra-kaumudī

Strophe: 72  
Verse: ab     
vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu
   
vapus~ virūpa=akṣam a-lakṣya-janmatā / dik=ambaratvena niveditam~ vasu

Verse: cd     
vareṣu yad bālamr̥gākṣi mr̥gyate tad asti kiṃ vyastam api trilocane
   
vareṣu yat~ bāla-mr̥ga=akṣi! mr̥gyate / tat~ asti kim~ vyastam api tri-locane?

Strophe: 73  
Verse: ab     
nivartayāsmād asadīpsitān manaḥ kva tadvidʰas tvaṃ kva ca puṇyalakṣaṇā
   
nivartaya~ asmāt~ a-sat=īpsitāt~ manas~ / kva tad-vidʰas tvam~ kva ca puṇya-lakṣaṇā?

Verse: cd     
apekṣyate sādʰujanena vaidikī śmaśānaśūlasya na yūpasatkriyā
   
apekṣyate sādʰu-janena vaidikī / śmaśāna-śūlasya na yūpa-sat-kriyā

Strophe: 74  
Verse: ab     
iti dvijātau pratikūlavādini pravepamānādʰaralakṣyakopayā
   
iti dvi-jātau pratikūla-vādini / pravepamāna=adʰara-lakṣya-kopayā

Verse: cd     
vikuñcitabʰrūlatam āhite tayā vilocane tiryag upāntalohite
   
vikuñcita-bʰrū-latam āhite tayā / vilocane tiryak~ upānta-lohite

Strophe: 75  
Verse: ab     
uvāca cainaṃ paramārtʰato haraṃ na vetsi nūnaṃ yata evam āttʰa mām
   
uvāca ca~ enam~ parama=artʰatas~ haram~ / na vetsi nūnam~ yatas~ evam āttʰa mām

Verse: cd     
alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām
   
a-loka-sāmānyam a-cintya-hetukam~ / dviṣanti mandās~ caritam~ mahā=ātmanām

Strophe: 76  
Verse: ab     
vipatpratīkārapareṇa maṅgalaṃ niṣevyate bʰūtisamutsukena
   
vipat-pratīkāra-pareṇa maṅgalam~ / niṣevyate bʰūti-samutsukena

Verse: cd     
jagaccʰaraṇyasya nirāśiṣaḥ sataḥ kim ebʰir āśopahatātmavr̥ttibʰiḥ
   
jagat=śaraṇyasya nirāśiṣas~ satas~ / kim ebʰis~ āśā=upahata=ātma-vr̥ttibʰis~?

Strophe: 77  
Verse: ab     
akiñcanaḥ san prabʰavaḥ sa saṃpadāṃ trilokanātʰaḥ pitr̥sadmagocaraḥ
   
a-kim=canas~ san prabʰavas~ sa saṃpadām~ / tri-loka-nātʰas~ pitr̥-sadma-go-caras~

Verse: cd     
sa bʰīmarūpaḥ śiva ity udīryate na santi yātʰārtʰyavidaḥ pinākinaḥ
   
sa bʰīma-rūpas~ śivas~ iti~ udīryate / na santi yātʰā=artʰya-vidas~ pinākinas~

Strophe: 78  
Verse: ab     
vibʰūṣaṇodbʰāsi pinaddʰabʰogi gajājinālambi dukūladʰāri
   
vibʰūṣaṇa=udbʰāsi pinaddʰa-bʰogi / gaja=ajina=ālambi dukūla-dʰāri

Verse: cd     
kapāli syād atʰa venduśekʰaraṃ na viśvamūrter avadʰāryate vapuḥ
   
kapāli syāt~ atʰa ~ indu-śekʰaram~ / na viśva-mūrtes~ avadʰāryate vapus~

Strophe: 79  
Verse: ab     
tadaṅgasaṃsargam avāpya kalpate dʰruvaṃ citābʰasmarajo viśuddʰaye
   
tad-aṅga-saṃsargam avāpya kalpate / dʰruvam~ citā-bʰasma-rajas~ viśuddʰaye

Verse: cd     
tatʰā hi nr̥tyābʰinayakriyācyutaṃ vilipyate maulibʰir ambaraukasām
   
tatʰā hi nr̥tya=abʰinaya-kriyā-cyutam~ / vilipyate maulibʰis~ ambara=okasām

Strophe: 80  
Verse: ab     
asampadas tasya vr̥ṣeṇa gaccʰataḥ prabʰinnadigvāraṇavāhano vr̥ṣā
   
a-sampadas tasya vr̥ṣeṇa gaccʰatas~ / prabʰinna-dik=vāraṇa-vāhanas~ vr̥ṣā

Verse: cd     
karoti pādāv upagamya maulinā vinidramandārarajoruṇāṅgulī
   
karoti pādau~ upagamya maulinā / vinidra-mandāra-rajas=aruṇa=aṅgulī

Strophe: 81  
Verse: ab     
vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādʰu bʰāṣitam
   
vivakṣatā doṣam api cyuta=ātmanā / tvayā~ ekam īśam~ prati sādʰu bʰāṣitam

Verse: cd     
yam āmananty ātmabʰuvo 'pi kāraṇaṃ katʰaṃ sa lakṣyaprabʰavo bʰaviṣyati
   
yam āmananti~ ātma-bʰuvas~ api kāraṇam~ / katʰam~ sa lakṣya-prabʰavas~ bʰaviṣyati?

Strophe: 82  
Verse: ab     
alaṃ vivādena yatʰā śrutas tvayā tatʰāvidʰas tāvad aśeṣam astu saḥ
   
alam~ vivādena yatʰā śrutas tvayā / tatʰā-vidʰas tāvat~ aśeṣam astu sas~

Verse: cd     
mamātra bʰāvaikarasaṃ manaḥ stʰitaṃ na kāmavr̥ttir vacanīyam īkṣate
   
mama~ atra bʰāva=eka-rasam~ manas~ stʰitam~ / na kāma-vr̥ttis~ vacanīyam īkṣate

Strophe: 83  
Verse: ab     
nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ spʰuritottarādʰaraḥ
   
nivāryatām āli kim api~ ayam~ baṭus~ / punar vivakṣus~ spʰurita=uttara=ādʰaras~

Verse: cd     
na kevalaṃ yo mahato 'pabʰāṣate śr̥ṇoti tasmād api yaḥ sa pāpabʰāk
   
na kevalam~ yas~ mahatas~ apabʰāṣate / śr̥ṇoti tasmād api yas~ sa pāpa-bʰāk

Strophe: 84  
Verse: ab     
ito gamiṣyāmy atʰa veti vādinī cacāla bālā stanabʰinnavalkalā
   
itas~ gamiṣyāmy atʰa ~ iti vādinī / cacāla bālā stana-bʰinna-valkalā

Verse: cd     
svarūpam āstʰāya ca tāṃ kr̥tasmitaḥ samālalambe vr̥ṣarājaketanaḥ
   
sva-rūpam āstʰāya ca tām~ kr̥ta-smitas~ / samālalambe vr̥ṣa-rāja-ketanas~

Metre: V    
(vasantatilakā)

Strophe: 85  
Verse: a     
taṃ vīkṣya vepatʰumatī sarasāṅgayaṣṭir
   
taṃ vīkṣya vepatʰumatī sa-rasa=aṅga-yaṣṭis~

Verse: b     
nikṣepaṇāya padam uddʰr̥tam udvahantī
   
nikṣepaṇāya padam uddʰr̥tam udvahantī

Verse: c     
mārgācalavyatikarākuliteva sindʰuḥ
   
mārga=a-cala-vyatikara=ākulitā~ iva sindʰus~

Verse: d     
śailādʰirājatanayā na yayau na tastʰau
   
śaila=adʰirāja-tanayā na yayau na tastʰau

Strophe: 86  
Verse: a     
adya prabʰr̥ty avanatāṅgi tavāsmi dāsaḥ
   
adya prabʰr̥ti~ avanata=aṅgi tava~ asmi dāsas~

Verse: b     
krītas tapobʰir iti vādini candramaulau
   
krītas tapobʰis~ iti vādini candra-maulau

Verse: c     
ahnāya niyamajaṃ klamam utsasarja
   
ahnāya niyama-jam~ klamam utsasarja

Verse: d     
kleśaḥ pʰalena hi punar navatāṃ vidʰatte
   
kleśas~ pʰalena hi punar navatām~ vidʰatte





Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.