TITUS
Kalidasa, Kumarasambhava
Part No. 6
Previous part

Sanga: 6  

Metre: A    (anuṣṭubʰ)

Strophe: 1  
Verse: ab     
atʰa viśvātmane gaurī saṃdideśa mitʰaḥ sakʰīm
   
atʰa viśva=ātmane gaurī / saṃdideśa mitʰas~ sakʰīm

Verse: cd     
dātā me bʰūbʰr̥tāṃ nātʰaḥ pramāṇīkriyatām iti
   
dātā me bʰū-bʰr̥tām~ nātʰas~ / pramāṇī-kriyatām iti

Strophe: 2  
Verse: ab     
tayā vyāhr̥tasaṃdeśā babʰau nibʰr̥tā priye
   
tayā vyāhr̥ta=saṃdeśā / babʰau nibʰr̥tā priye

Verse: cd     
cūtayaṣṭir ivābʰāṣye madʰau parabʰr̥tāmukʰī
   
(Var.: ... ivābʰyāse /)
   
(Var.: / ... parabʰr̥tonmukʰī)
   
cūta-yaṣṭis~ iva~ ābʰāṣye / madʰau para-bʰr̥tā-mukʰī
   
(Var.: ... abʰyāse /)
   
(Var.: / ... para-bʰr̥ta=unmukʰī)

Strophe: 3  
Verse: ab     
sa tatʰeti pratijñāya visr̥jya katʰam apy umām
   
sa tatʰā iti pratijñāya / visr̥jya katʰam api~ umām

Verse: cd     
r̥ṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ
   
r̥ṣīn~ jyotirmayān sapta / sasmāra smara-śāsanas~

Strophe: 4  
Verse: ab     
te prabʰāmaṇḍalair vyoma dyotayantas tapodʰanāḥ
   
te prabʰā-maṇḍalais~ vyoma / dyotayantas tapas=dʰanās~

Verse: cd     
sārundʰatīkāḥ sapadi prādur āsan puraḥ prabʰoḥ
   
sa=arundʰatīkās~ sa-padi / prādur āsan puras~ prabʰos~

Strophe: 5  
Verse: ab     
āplutās tīramandārakusumotkiravīciṣu
   
āplutās tīra-mandāra/-kusuma=utkira-vīciṣu

Verse: cd     
ākāśagaṅgāsrotaḥsu diṅnāgamadagandʰiṣu
   
(Var.: vyomagaṅgāpravāheṣu)
   
ākāśa-gaṅgā-srotaḥsu / dik=nāga-mada-gandʰiṣu
   
(Var.: vyoma-gaṅgā-pravāheṣu)

Strophe: 6  
Verse: ab     
muktāyajñopavītāni bibʰrato haimavalkalāḥ
   
(Var.: hemavalkalāḥ)
   
muktā-yajña=upavītāni / bibʰratas~ haima-valkalās~
   
(Var.: hema-valkalās~)

Verse: cd     
ratnākṣasūtrāḥ pravrajyāṃ kalpavr̥kṣā ivāśritāḥ
   
ratna=akṣa-sūtrās~ pravrajyām~ / kalpa-vr̥kṣās~ iva~ āśritās~

Strophe: 7  
Verse: ab     
adʰaḥpravarttitāśvena samāvarjitaketunā
   
(Var.: adʰaḥprastʰāpitāśvena)
   
adʰas=pravarttita=aśvena / samāvarjita-ketunā
   
(Var.: adʰas=prastʰāpita=aśvena)

Verse: cd     
sahasraraśminā śaśvat sapraṇāmam udīkṣitāḥ
   
(Var.: sākṣāt)
   
sahasra-raśminā śaśvat / sa-praṇāmam udīkṣitās~
   
(Var.: sa=akṣāt)


Strophe: 8  
Verse: ab     
āsaktabāhulatayā sārdʰam uddʰr̥tayā bʰuvā
   
āsakta-bāhu-latayā / sārdʰam uddʰr̥tayā bʰuvā

Verse: cd     
mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi
   
mahā-varāha-daṃṣṭrāyām~ / viśrāntās~ pralaya=āpadi

Strophe: 9  
Verse: ab     
sargaśeṣapraṇayanād viśvayoner anantaram
   
sarga-śeṣa-praṇayanāt~ / viśva-yones~ anantaram

Verse: cd     
purātanāḥ purāvidbʰir dʰātāra iti kīrtitāḥ
   
purātanās~ purā-vidbʰis~ / dʰātāras~ iti kīrtitās~

Strophe: 10  
Verse: ab     
prāktanānāṃ viśuddʰānāṃ paripākam upeyuṣām
   
prāktanānām~ viśuddʰānām~ / paripākam upeyuṣām

Verse: cd     
tapasām upabʰuñjānāḥ pʰalāny api tapasvinaḥ
   
tapasām upabʰuñjānās~ / pʰalāni~ api tapasvinas~

Strophe: 11  
Verse: ab     
teṣāṃ madʰyagatā sādʰvī patyuḥ pādārpitekṣaṇā
   
teṣām~ madʰya-gatā sādʰvī / patyus~ pāda=arpita=īkṣaṇā

Verse: cd     
sākṣād iva tapaḥsiddʰir babʰāse bahv arundʰatī
   
sa=akṣāt~ iva tapas=siddʰis~ / babʰāse bahu~ arundʰatī

Strophe: 12  
Verse: ab     
tām agauravabʰedena munīṃś cāpaśyad īśvaraḥ
   
tām a-gaurava-bʰedena / munīn~ ca~ apaśyat~ īśvaras~

Verse: cd     
strī pumān ity anāstʰaiṣā vr̥ttaṃ hi mahitaṃ satām
   
strī pumān iti~ an-āstʰā~ eṣā / vr̥ttam~ hi mahitam~ satām

Strophe: 13  
Verse: ab     
taddarśanād abʰūc cʰambʰor bʰūyān dārārtʰam ādaraḥ
   
tad-darśanāt~ abʰūt~ śambʰos~ / bʰūyān dāra=artʰam ādaras~

Verse: cd     
kriyāṇāṃ kʰalu dʰarmyāṇāṃ satpatnyo mūlasādʰanam
   
(Var.: mūlakāraṇam)
   
kriyāṇām~ kʰalu dʰarmyāṇām~ / sat-patnyas~ mūla-sādʰanam
   
(Var.: ... / ... mūla-kāraṇam)

Strophe: 14  
Verse: ab     
dʰarmeṇāpi padaṃ śarve kārite pārvatīṃ prati
   
dʰarmeṇa~ api padam~ śarve / kārite pārvatīm~ prati

Verse: cd     
pūrvāparādʰabʰītasya kāmasyoccʰvasitaṃ manaḥ
   
pūrva=aparādʰa-bʰītasya / kāmasya~ uccʰvasitam~ manas~

Strophe: 15  
Verse: ab     
atʰa te munayaḥ sarve mānayitvā jagadgurum
   
(Var.: pratʰame munayaḥ ... /)
   
atʰa te munayas~ sarve / mānayitvā jagat=gurum
   
(Var.: pratʰame munayas~ ... /)

Verse: cd     
idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ
   
idam ūcur anūcānās~ / prīti-kaṇṭakita-tvacas~

Strophe: 16  
Verse: ab     
yad brahma samyag āmnātaṃ yad agnau vidʰinā hutam
   
yat~ brahma samyak~ āmnātam~ / yat~ agnau vidʰinā hutam

Verse: cd     
yac ca taptaṃ tapas tasya vipakvaṃ pʰalam adya naḥ
   
yat~ ca taptam~ tapas tasya / vipakvam~ pʰalam adya nas~

Strophe: 17  
Verse: ab     
yad adʰyakṣeṇa jagatāṃ vayam āropitās tvayā
   
yat~ adʰyakṣeṇa jagatām~ / vayam āropitās tvayā

Verse: cd     
manoratʰasyāpy apatʰaṃ manoviṣayam ātmanaḥ
   
(Var.: manoratʰasyāviṣayaṃ /)
   
manas=ratʰasya~ api~ apatʰam~ / manas=viṣayam ātmanas~
   
(Var.: manas=ratʰasya~ aviṣayam~ /)

Strophe: 18  
Verse: ab     
yasya cetasi vartetʰāḥ sa tāvat kr̥tināṃ varaḥ
   
yasya cetasi vartetʰās~ / sa tāvat kr̥tinām~ varas~

Verse: cd     
kiṃ punar brahmayoner yas tava cetasi vartate
   
kim~ punar brahma-yones~ yas / tava cetasi vartate?

Strophe: 19  
Verse: ab     
satyam arkāc ca somāc ca param adʰyāsmahe padam
   
satyam arkāt~ ca somāt~ ca / param adʰyāsmahe padam

Verse: cd     
adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava
   
(Var.: tābʰyāṃ)
   
adya tu~ uccaistaram~ tasmāt / smaraṇa=anugrahāt tava
   
(Var.: tābʰyām~)

Strophe: 20  
Verse: ab     
tvatsaṃbʰāvitam ātmānaṃ bahu manyāmahe vayam
   
tvad=saṃbʰāvitam ātmānam~ / bahu manyāmahe vayam

Verse: cd     
prāyaḥ pratyayam ādʰatte svaguṇeṣūttamādaraḥ
   
prāyas~ pratyayam ādʰatte / sva-guṇeṣu~ uttama=ādaras~

Strophe: 21  
Verse: ab     
naḥ prītir virūpākṣa tvadanudʰyānasaṃbʰavā
   
nas~ prītis~ virūpa=akṣa / tvad-anudʰyāna-saṃbʰavā

Verse: cd     
kim āvedyate tubʰyam antarātmāsi dehinām
   
kim āvedyate tubʰyam? / antara=ātmā~ asi dehinām

Strophe: 22  
Verse: ab     
sākṣād dr̥ṣṭo 'si na punar vidmas tvāṃ vayam añjasā
   
sa=akṣāt~ dr̥ṣṭas~ asi na punar / vidmas tvām~ vayam añjasā

Verse: cd     
prasīda katʰayātmānaṃ na dʰiyāṃ patʰi vartase
   
prasīda katʰaya~ ātmānam~ / na dʰiyām~ patʰi vartase

Strophe: 23  
Verse: ab     
kiṃ yena sr̥jasi vyaktam uta yena bibʰarṣi tat
   
kiṃ yena sr̥jasi vyaktam / uta yena bibʰarṣi tat

Verse: cd     
atʰa yas tasya saṃhartā bʰāgaḥ katama eṣa te
   
(Var.: atʰa viśvasya ... /)
   
atʰa yas tasya saṃhartā / bʰāgas~ katamas~ eṣa te?

Strophe: 24  
Verse: ab     
atʰa sumahaty eṣā prārtʰanā deva tiṣṭʰatu
   
atʰa su-mahatī~ eṣā / prārtʰanā deva tiṣṭʰatu

Verse: cd     
cintitopastʰitāṃs tāvac cʰādʰi naḥ karavāma kim
   
cintita=upastʰitān~ tāvat~ / śādʰi nas~ karavāma kim?

Strophe: 25  
Verse: ab     
atʰa mauligatasyendor viśadair daśanāṃśubʰiḥ
   
atʰa mauli-gatasya~ indos~ / viśadais~ daśana=aṃśubʰis~

Verse: cd     
upacinvan prabʰāṃ tanvīṃ pratyāha parameśvaraḥ
   
upacinvan prabʰām~ tanvīm~ / pratyāha parama=īśvaras~

Strophe: 26  
Verse: ab     
viditaṃ vo yatʰā svārtʰā na me kāścit pravr̥ttayaḥ
   
viditam~ vas~ yatʰā sva=artʰās~ / na me kās=cit pravr̥ttayas~

Verse: cd     
nanu mūrtibʰir aṣṭābʰir ittʰaṃbʰūto 'smi sūcitaḥ
   
na-nu mūrtibʰis~ aṣṭābʰis~ / ittʰam=bʰūtas~ asmi sūcitas~?

Strophe: 27  
Verse: ab     
so 'haṃ tr̥ṣṇāturair vr̥ṣṭiṃ vidyutvān iva cātakaiḥ
   
sas~ aham~ tr̥ṣṇā=āturais~ vr̥ṣṭim~ / vidyutvān iva cātakais~

Verse: cd     
ariviprakr̥tair devaiḥ prasūtiṃ prati yācitaḥ
   
ari-viprakr̥tais~ devais~ / prasūtim~ prati yācitas~

Strophe: 28  
Verse: ab     
ata āhartum iccʰāmi pārvatīm ātmajanmane
   
atas~ āhartum iccʰāmi / pārvatīm ātma-janmane

Verse: cd     
utpattaye havir=bʰoktur yajamāna ivāraṇim
   
utpattaye havis=bʰoktur / yajamānas~ iva~ araṇim

Strophe: 29  
Verse: ab     
tām asmadartʰe yuṣmābʰir yācitavyo himālayaḥ
   
tām asmad-artʰe yuṣmābʰis~ / yācitavyas~ hima=ālayas

Verse: cd     
vikriyāyai na kalpante saṃbandʰāḥ sadanuṣṭʰitāḥ
   
vikriyāyai na kalpante / saṃbandʰās~ sat=anuṣṭʰitās~

Strophe: 30  
Verse: ab     
unnatena stʰitimatā dʰuram udvahatā bʰuvaḥ
   
unnatena stʰitimatā / dʰuram udvahatā bʰuvas~

Verse: cd     
tena yojitasaṃbandʰaṃ vitta mām apy avañcitam
   
tena yojita-saṃbandʰam~ / vitta mām api~ a-vañcitam

Strophe: 31  
Verse: ab     
evaṃ vācyaḥ sa kanyārtʰam iti vo nopadiśyate
   
evam~ vācyas~ sa kanyā=artʰam / iti vas~ na~ upadiśyate

Verse: cd     
bʰavatpraṇītam ācāram āmananti hi sādʰavaḥ
   
bʰavat-praṇītam ācāram / āmananti hi sādʰavas~

Strophe: 32  
Verse: ab     
āryāpy arundʰatī tatra vyāpāraṃ kartum arhati
   
āryā~ api~ arundʰatī tatra / vyāpāram~ kartum arhati

Verse: cd     
prāyeṇaivaṃvidʰe kārye purandʰrīṇāṃ pragalbʰatā
   
prāyeṇa~ evam=vidʰe kārye / puram=dʰrīṇām~ pragalbʰatā

Strophe: 33  
Verse: ab     
tat prayātauṣadʰiprastʰaṃ siddʰaye himavatpuram
   
tat prayāta~ oṣadʰi-prastʰam~ / siddʰaye himavat-puram

Verse: cd     
mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ
   
(Var.: mahākālīprapāte ... /)
   
mahā-kośī-prapāte ~asmin / saṃgamas~ punar eva nas~
   
(Var.: mahā-kālī-prapāte ... /)

Strophe: 34  
Verse: ab     
tasmin saṃyaminām ādye jāte pariṇayonmukʰe
   
tasmin saṃyaminām ādye / jāte pariṇaya=unmukʰe

Verse: cd     
jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ
   
(Var.: tapodʰanāḥ)
   
jahur~ parigraha-vrīḍām~ / prājāpatyās tapasvinas~
   
(Var.: tapas=dʰanās~)

Strophe: 35  
Verse: ab     
tataḥ paramam ity uktvā pratastʰe munimaṇḍalam
   
tatas~ paramam iti~ uktvā / pratastʰe muni-maṇḍalam

Verse: cd     
bʰagavān api saṃprāptaḥ pratʰamoddiṣṭam āspadam
   
bʰagavān api saṃprāptas~ / pratʰama=uddiṣṭam āspadam

Strophe: 36  
Verse: ab     
te cākāśam asiśyāmam utpatya paramarṣayaḥ
   
(Var.: utplutya)
   
te ca~ ākāśam asi-śyāmam / utpatya parama=r̥ṣayas~

Verse: cd     
āsedur oṣadʰiprastʰaṃ manasā samaraṃhasaḥ
   
āsedur oṣadʰi-prastʰam~ / manasā sama-raṃhasas~

Strophe: 37  
Verse: ab     
alakām ativāhyeva vasatiṃ vasusaṃpadām
   
(Var.: ativāhyaiva)
   
alakām ativāhya~ iva / vasatim~ vasu-saṃpadām
   
(Var.: ~ eva)

Verse: cd     
svargābʰiṣyandavamanaṃ kr̥tvevopaniveśitam
   
(Var.: kr̥tveva viniveśitam)
   
svarga=abʰiṣyanda-vamanam~ / kr̥tvā~ iva~ upaniveśitam
   
(Var.: iva viniveśitam)

Strophe: 38  
Verse: ab     
gaṅgāsrotaḥparikṣiptavaprāntarjvalitauṣadʰi
   
(Var.: gaṅgāsrotaḥparikṣiptaṃ vaprāntar- ...)
   
gaṅgā-srotas=parikṣipta/-vapra=antar-jvalita=oṣadʰi
   
(Var.: gaṅgā-srotas=parikṣiptam~ / vapra=antar- ...)

Verse: cd     
br̥hanmaṇiśilāśālaṃ guptāv api manoharam
   
br̥hat=maṇi-śilā-śālam~ / guptau~ api manas=haram

Strophe: 39  
Verse: ab     
jitasiṃhabʰayā nāgā yatrāśvā bilayonayaḥ
   
jita-siṃha-bʰayās~ nāgās~ / yatra~ aśvās~ bila-yonayas~

Verse: cd     
yakṣāḥ kimpuruṣāḥ paurā yoṣito vanadevatāḥ
   
yakṣās~ kim-puruṣās~ paurās~ / yoṣitas~ vana-devatās~

Strophe: 40  
Verse: ab     
śikʰarāsaktamegʰānāṃ vyajyante yatra veśmanām
   
śikʰara=āsakta-megʰānām~ / vyajyante yatra veśmanām

Verse: cd     
anugarjitasaṃdigdʰāḥ karaṇair murajasvanāḥ
   
anugarjita-saṃdigdʰās~ / karaṇais~ muraja-svanās~

Strophe: 41  
Verse: ab     
yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ
   
yatra kalpa-drumais~ eva / vilola-viṭapa=aṃśukais~

Verse: cd     
gr̥hayantrapatākāśrīr apaurādaranirmitā
   
gr̥ha-yantra-patākā-śrīs~ / a-paura=ādara-nirmitā

Strophe: 42  
Verse: ab     
yatra spʰaṭikaharmyeṣu naktam āpānabʰūmiṣu
   
yatra spʰaṭika-harmyeṣu / naktam āpāna-bʰūmiṣu

Verse: cd     
jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām
   
jyotiṣām~ pratibimbāni / prāpnuvanti~ upahāratām

Strophe: 43  
Verse: ab     
yatrauṣadʰiprakāśena naktaṃ darśitasaṃcarāḥ
   
yatra~ oṣadʰi-prakāśena / naktam~ darśita-saṃcarās~

Verse: cd     
anabʰijñās tamisrāṇāṃ durdineṣv abʰisārikāḥ
   
an-abʰijñās tamisrāṇām~ / dus=dineṣu~ abʰisārikās~

Strophe: 44  
Verse: ab     
yauvanāntaṃ vayo yasmin nātaṅkaḥ kusumāyudʰaḥ
   
(Var.: ... / nāntakaḥ)
   
(Var.: / ... kusumāyudʰāt)
   
yauvana=antam~ vayas~ yasmin / na~ ātaṅkas~ kusuma=āyudʰas~
   
(Var.: ... / na~ antakas~)
   
(Var.: / ... kusuma=āyudʰāt)

Verse: cd     
ratikʰedasamutpannā nidrā saṃjñāviparyayaḥ
   
rati-kʰeda-samutpannā / nidrā saṃjñā-viparyayas~

Strophe: 45  
Verse: ab     
bʰrūbʰedibʰiḥ sakampoṣṭʰair lalitāṅgulitarjanaiḥ
   
bʰrū-bʰedibʰis~ sa-kampa=oṣṭʰais~ / lalita=aṅguli-tarjanais~

Verse: cd     
yatra kopaiḥ kr̥tāḥ strīṇām āprasādārtʰinaḥ priyāḥ
   
(Var.: ... / aprasādārtʰinaḥ ... )
   
yatra kopais~ kr̥tās~ strīṇām / āprasāda=artʰinas~ priyās~
   
(Var.: ... / a-prasāda=artʰinas~ ... )

Strophe: 46  
Verse: ab     
saṃtānakataruccʰāyāsuptavidyādʰarādʰvagam
   
saṃtānaka-taru=cʰāyā/-supta-vidyā-dʰara=adʰva-gam

Verse: cd     
yasya copavanaṃ bāhyaṃ sugandʰir gandʰamādanaḥ
   
(Var.: bāhyaṃ copavanaṃ yasya /)
   
(Var.: / gandʰavad gandʰa-mādanam)
   
yasya ca~ upavanam~ bāhyam~ / su-gandʰis~ gandʰa-mādanas~
   
(Var.: bāhyam~ ca~ upavanam~ yasya)
   
(Var.: / gandʰavat~ gandʰa-mādanam)

Strophe: 47  
Verse: ab     
atʰa te munayo divyāḥ prekṣya haimavataṃ puram
   
atʰa te munayas~ divyās~ / prekṣya haimavatam~ puram

Verse: cd     
svargābʰisaṃdʰisukr̥taṃ vañcanām iva menire
   
svarga=abʰisaṃdʰi-su-kr̥tam~ / vañcanām iva menire

Strophe: 48  
Verse: ab     
te sadmani girer vegād unmukʰadvāḥstʰavīkṣitāḥ
   
te sadmani gires~ vegāt~ / unmukʰa-dvār=stʰa-vīkṣitās~

Verse: cd     
avaterur jaṭābʰārair likʰitānalaniścalaiḥ
   
(Var.: avapetur ...)
   
(Var.: likʰitānalaniścalāḥ)
   
avaterur jaṭā-bʰārais~ / likʰita=anala-niścalais~
   
(Var.: ... / ... -niścalās~)

Strophe: 49  
Verse: ab     
gaganād avatīrṇā yatʰāvr̥ddʰapuraḥsarā
   
gaganāt~ avatīrṇā / yatʰā-vr̥ddʰa-puras=sarā

Verse: cd     
toyāntar bʰāskarālīva reje muniparamparā
   
toya=antar bʰās-kara=ālī~ iva / reje muni-param-parā

Strophe: 50  
Verse: ab     
tān argʰyān argʰyam ādāya dūrāt pratyudyayau giriḥ
   
tān argʰyān argʰyam ādāya / dūrāt pratyudyayau giris~

Verse: cd     
namayan sāragurubʰiḥ pādanyāsair vasundʰarām
   
namayan sāra-gurubʰis~ / pāda-nyāsais~ vasum=dʰarām

Strophe: 51  
Verse: ab     
dʰātutāmrādʰaraḥ prāṃśur devadārubr̥hadbʰujaḥ
   
dʰātu-tāmra=adʰaras~ prāṃśus~ / deva-dāru=br̥hat=bʰujas~

Verse: cd     
prakr̥tyaiva śiloraskaḥ suvyakto himavān iti
   
prakr̥tyā~ eva śilā=uraskas~ / su-vyaktas~ himavān iti

Strophe: 52  
Verse: ab     
vidʰiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ
   
vidʰi=prayukta=sat-kārais~ / svayam~ mārgasya darśakas~

Verse: cd     
sa tair ākramayām āsa śuddʰāntaṃ śuddʰakarmabʰiḥ
   
sa tais~ ākramayām āsa / śuddʰa=antam~ śuddʰa=karmabʰis~

Strophe: 53  
Verse: ab     
tatra vetrāsanāsīnān kr̥tāsanaparigrahaḥ
   
tatra vetra=āsana=āsīnān / kr̥ta=āsana=parigrahas~

Verse: cd     
ity uvāceśvarān vācaṃ prāñjaliḥ pr̥tʰivīdʰaraḥ
   
(Var.: ... / prāñjalir bʰūdʰareśvaraḥ)
   
ity uvāca~ īśvarān vācam~ / prāñjalis~ pr̥tʰivī-dʰaras~
   
(Var.: ... / ... bʰū-dʰara=īśvaras~)

Strophe: 54  
Verse: ab     
apamegʰodayaṃ varṣam adr̥ṣṭakusumaṃ pʰalam
   
apa-megʰa=udayam~ varṣam / a-dr̥ṣṭa-kusumam~ pʰalam

Verse: cd     
atarkitopapannaṃ vo darśanaṃ pratibʰāti me
   
a-tarkita=upapannam~ vas~ / darśanam~ pratibʰāti me

Strophe: 55  
Verse: ab     
mūḍʰaṃ buddʰam ivātmānaṃ haimībʰūtam ivāyasam
   
mūḍʰam~ buddʰam iva~ ātmānam~ / haimī-bʰūtam iva~ āyasam

Verse: cd     
bʰūmer divam ivārūḍʰaṃ manye bʰavadanugrahāt
   
bʰūmes~ divam iva~ ārūḍʰam~ / manye bʰavat=anugrahāt

Strophe: 56  
Verse: ab     
adya prabʰr̥ti bʰūtānām adʰigamyo 'smi śuddʰaye
   
(Var.: abʰigamyo)
   
adya prabʰr̥ti bʰūtānām / adʰigamyas~ asmi śuddʰaye
   
(Var.: abʰigamyas~)

Verse: cd     
yad adʰyāsitam arhadbʰis tad dʰi tīrtʰaṃ pracakṣate
   
yat~ adʰyāsitam arhadbʰis / tat~ hi tīrtʰam~ pracakṣate

Strophe: 57  
Verse: ab     
avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ
   
avaimi pūtam ātmānam~ / dvayena~ eva dvi-ja=uttamās~

Verse: cd     
mūrdʰni gaṅgāprapātena dʰautapādāmbʰasā ca vaḥ
   
mūrdʰni gaṅgā-prapātena / dʰauta-pāda=ambʰasā ca vas~

Strophe: 58  
Verse: ab     
jaṅgamaṃ praiṣyabʰāve vaḥ stʰāvaraṃ caraṇāṅkitam
   
jaṅgamam~ praiṣya-bʰāve vas~ / stʰāvaram~ caraṇa=aṅkitam

Verse: cd     
vibʰaktānugrahaṃ manye dvirūpam api me vapuḥ
   
vibʰakta=anugraham~ manye / dvi-rūpam api me vapus~

Strophe: 59  
Verse: ab     
bʰavatsaṃbʰāvanottʰāya paritoṣāya mūrccʰate
   
bʰavat-saṃbʰāvana=uttʰāya / paritoṣāya mūrccʰate

Verse: cd     
api vyāptadigantāni nāṅgāni prabʰavanti me
   
api vyāpta-dik=antāni / na~ aṅgāni prabʰavanti me

Strophe: 60  
Verse: ab     
na kevalaṃ darīsaṃstʰaṃ bʰāsvatāṃ darśanena vaḥ
   
na kevalam~ darī-saṃstʰam~ / bʰāsvatām~ darśanena vas~

Verse: cd     
antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ
   
antar-gatam apāstam~ me / rajasas~ api param~ tamas~

Strophe: 61  
Verse: ab     
kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate
   
kartavyam~ vas na paśyāmi / syāt~ ced~ kim~ na~ upapadyate?

Verse: cd     
śaṅke matpāvanāyaiva prastʰānaṃ bʰavatām iha
   
(Var.: idam)
   
śaṅke mad=pāvanāya~ eva / prastʰānam~ bʰavatām iha

Strophe: 62  
Verse: ab     
tatʰāpi tāvat kasmiṃś cid ājñāṃ me dātum arhatʰa
   
tatʰā~ api tāvat kasmin~ cit~ / ājñām~ me dātum arhatʰa

Verse: cd     
viniyogaprasādā hi kiṅkarāḥ prabʰaviṣṇuṣu
   
viniyoga-prasādās~ hi / kim=karās~ prabʰaviṣṇuṣu

Strophe: 63  
Verse: ab     
ete vayam amī dārāḥ kanyeyaṃ kulajīvitam
   
ete vayam amī dārās~ / kanyā~ iyam~ kula-jīvitam

Verse: cd     
brūta yenātra vaḥ kāryam anāstʰā bāhyavastuṣu
   
brūta yena~ atra vas~ kāryam / an-āstʰā bāhya-vastuṣu

Strophe: 64  
Verse: ab     
ity ūcivāṃs tam evārtʰaṃ darīmukʰavisarpiṇā
   
(Var.: guhāmukʰavisarpiṇā)
   
iti~ ūcivān~ tam eva~ artʰam~ / darī-mukʰa-visarpiṇā
   
(Var.: ... / ... guhā-mukʰa-visarpiṇā)

Verse: cd     
dvir iva pratiśabdena vyājahāra himālayaḥ
   
dvis~ iva pratiśabdena / vyājahāra hima=ālayas~

Strophe: 65  
Verse: ab     
atʰāṅgirasam agraṇyam udāharaṇavastuṣu
   
atʰa~ aṅgirasam agra-ṇyam / udāharaṇa-vastuṣu

Verse: cd     
r̥ṣayaś codayām āsuḥ pratyuvāca sa bʰūdʰaram
   
(Var.: r̥ṣayo nodayām ... )
   
r̥ṣayas~ codayām āsur~ / pratyuvāca sa bʰū-dʰaram
   
(Var.: nodayām)

Strophe: 66  
Verse: ab     
upapannam idaṃ sarvam ataḥ param api tvayi
   
upapannam idam~ sarvam / atas~ param api tvayi

Verse: cd     
manasaḥ śikʰarāṇāṃ ca sadr̥śī te samunnatiḥ
   
manasas~ śikʰarāṇām~ ca / sa-dr̥śī te samunnatis~

Strophe: 67  
Verse: ab     
stʰāne tvāṃ stʰāvarātmānaṃ viṣṇum āhus tatʰā hi te
   
(Var.: āhur manīṣiṇaḥ)
   
stʰāne tvām~ stʰāvara=ātmānam~ / viṣṇum āhur~ tatʰā hi te
   
(Var.: manīṣiṇas~)

Verse: cd     
carācarāṇāṃ bʰūtānāṃ kukṣir ādʰāratāṃ gataḥ
   
cara=acarāṇām~ bʰūtānām~ / kukṣis~ ādʰāratām~ gatas~

Strophe: 68  
Verse: ab     
gām adʰāsyat katʰaṃ nāgo mr̥ṇālamr̥dubʰiḥ pʰaṇaiḥ
   
(Var.: mr̥ṇālasadr̥śaiḥ)
   
gām adʰāsyat katʰam~ nāgas~ / mr̥ṇāla-mr̥dubʰis~ pʰaṇais~
   
(Var.: -sa-dr̥śais~)

Verse: cd     
ā rasātalamūlāt tvam avālambiṣyatʰā na cet
   
ā rasā-tala-mūlāt tvam / avālambiṣyatʰās~ na ced~?

Strophe: 69  
Verse: ab     
accʰinnāmalasaṃtānāḥ samudrormyanivāritāḥ
   
(Var.: samudrorminivāritāḥ)
   
a-ccʰinna=a-mala-saṃtānās~ / samudra=ūrmi-a-nivāritās~
   
(Var.: ... / ... =ūrmi-nivāritās~)

Verse: cd     
punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te
   
punanti lokān puṇyatvāt / kīrtayas~ saritas~ ca te

Strophe: 70  
Verse: ab     
yatʰaiva ślāgʰyate gaṅgā pādena parameṣṭʰinaḥ
   
yatʰā~ eva ślāgʰyate gaṅgā / pādena parame-ṣṭʰinas~

Verse: cd     
prabʰaveṇa dvitīyena tatʰaivoccʰirasā tvayā
   
prabʰaveṇa dvitīyena / tatʰā~ eva~ uccʰirasā tvayā

Strophe: 71  
Verse: ab     
tiryag ūrdʰvam adʰastāc ca vyāpako mahimā hareḥ
   
tiryak~ ūrdʰvam adʰastāt~ ca / vyāpakas~ mahimā hares~

Verse: cd     
trivikramodyatasyāsīt sa ca svābʰāvikas tava
   
(Var.: tu)
   
tri-vikrama=udyatasya~ āsīt / sa ca svā-bʰāvikas tava

Strophe: 72  
Verse: ab     
yajñabʰāgabʰujāṃ madʰye padam ātastʰuṣā tvayā
   
yajña-bʰāga-bʰujām~ madʰye / padam ātastʰuṣā tvayā

Verse: cd     
uccair hiraṇmayaṃ śr̥ṅgaṃ sumeror vitatʰīkr̥tam
   
uccais~ hiraṇmayam~ śr̥ṅgam~ / su-meros~ vitatʰī-kr̥tam

Strophe: 73  
Verse: ab     
kāṭʰinyaṃ stʰāvare kāye bʰavatā sarvam arpitam
   
kāṭʰinyam~ stʰāvare kāye / bʰavatā sarvam arpitam

Verse: cd     
idaṃ tu bʰaktinamraṃ te satām ārādʰanaṃ vapuḥ
   
(Var.: ... te bʰaktinamraṃ /)
   
(Var.: / arhadārādʰanaṃ ...)
   
idam~ tu bʰakti-namram~ te / satām ārādʰanam~ vapus~
   
(Var.: ... te bʰakti-namram~ /)
   
(Var.: / arhat=ārādʰanam~ ...)

Strophe: 74  
Verse: ab     
tad āgamanakāryaṃ naḥ śr̥ṇu kāryaṃ tavaiva tat
   
tat~ āgamana-kāryam~ nas~ / śr̥ṇu kāryam~ tava~ eva tat

Verse: cd     
śreyasām upadeśāt tu vayam atrāṃśabʰājinaḥ
   
(Var.: upadeśāc ca)
   
śreyasām upadeśāt tu / vayam atra~ aṃśa-bʰājinas~
   
(Var.: ~ ca)

Strophe: 75  
Verse: ab     
aṇimādiguṇopetam aspr̥ṣṭapuruṣāntaram
   
aṇima=ādi-guṇa=upetam / a-spr̥ṣṭa-puruṣa=antaram

Verse: cd     
śabdam īśvara ity uccaiḥ sārdʰacandraṃ bibʰarti yaḥ
   
śabdam īśvaras~ iti~ uccais~ / sārdʰa-candram~ bibʰarti yas~

Strophe: 76  
Verse: ab     
kalpitānyonyasāmartʰyaiḥ pr̥tʰivyādibʰir ātmani
   
(Var.: kalitānyonyasāmartʰyaiḥ /)
   
(Var.: / ... ātmabʰiḥ)
   
kalpita=anyas=anya-sāmartʰyais~ / pr̥tʰivī=ādibʰis~ ātmani
   
(Var.: kalita=anyas=anya- ... /)
   
(Var.: / ... ātmabʰis~)

Verse: cd     
yenedaṃ dʰriyate viśvaṃ dʰuryair yānam ivādʰvani
   
(Var.: vyaktaṃ)
   
yena~ idam~ dʰriyate viśvam~ / dʰuryais~ yānam iva~ adʰvani
   
(Var.: ... vyaktam~ /)

Strophe: 77  
Verse: ab     
yogino yaṃ vicinvanti kṣetrābʰyantaravartinam
   
yoginas~ yam~ vicinvanti / kṣetra=abʰyantara-vartinam

Verse: cd     
anāvr̥ttibʰayaṃ yasya padam āhur manīṣiṇaḥ
   
an-āvr̥tti-bʰayam~ yasya / padam āhur manīṣiṇas~

Strophe: 78  
Verse: ab     
sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ
   
(Var.: karmaṇām)
   
sa te duhitaram~ sa=akṣāt / sākṣī viśvasya karmaṇas~

Verse: cd     
vr̥ṇute varadaḥ śambʰur asmatsaṃkrāmitaiḥ padaiḥ
   
vr̥ṇute vara-das~ śambʰus~ / asmad=saṃkrāmitais~ padais~

Strophe: 79  
Verse: ab     
tam artʰam iva bʰāratyā sutayā yoktum arhasi
   
tam artʰam iva bʰāratyā / sutayā yoktum arhasi

Verse: cd     
aśocyā hi pituḥ kanyā sadbʰartre pratipāditā
   
(Var.: ... / sadbʰartr̥pratipāditā)
   
a-śocyā hi pitur~ kanyā / sat=bʰartre pratipāditā
   
(Var.: ... / sat=bʰartr̥-pratipāditā)

Strophe: 80  
Verse: ab     
yāvad etāni bʰūtāni stʰāvarāṇi carāṇi ca
   
(Var.: yāvanty)
   
yāvat~ etāni bʰūtāni / stʰāvarāṇi carāṇi ca
   
(Var.: yāvanti~)

Verse: cd     
mātaraṃ kalpayantv enām īśo hi jagataḥ pitā
   
mātaram~ kalpayantu~ enām / īśas~ hi jagatas~ pitā

Strophe: 81  
Verse: ab     
praṇamya śitikaṇṭʰāya vibudʰās tadanantaram
   
praṇamya śiti-kaṇṭʰāya / vibudʰās tad-anantaram

Verse: cd     
caraṇau rañjayanty asyāś cūḍāmaṇimarīcibʰiḥ
   
(Var.: rañjayantv)
   
caraṇau rañjayanti~ asyās~ / cūḍā-maṇi-marīcibʰis~
   
(Var.: rañjayantu~)

Strophe: 82  
Verse: ab     
umā vadʰūr bʰavān dātā yācitāra ime vayam
   
umā vadʰūs~ bʰavān dātā / yācitāras~ ime vayam

Verse: cd     
varaḥ śambʰur alaṃ hy eṣa tvatkulodbʰūtaye vidʰiḥ
   
varas~ śambʰus~ alam~ hi~ eṣa / tvad=kula=udbʰūtaye vidʰis~

Strophe: 83  
Verse: ab     
astotuḥ stūyamānasya vandyasyānanyavandinaḥ
   
a-stotur~ stūyamānasya / vandyasya~ an-anya-vandinas~

Verse: cd     
sutāsaṃbandʰavidʰinā bʰava viśvaguror guruḥ
   
sutā-saṃbandʰa-vidʰinā / bʰava viśva-guros~ gurus~

Strophe: 84  
Verse: ab     
evaṃvādini devarṣau pārśve pitur adʰomukʰī
   
evam=vādini deva=r̥ṣau / pārśve pitur adʰas=mukʰī

Verse: cd     
līlākamalapatrāṇi gaṇayām āsa pārvatī
   
līlā-kamala-patrāṇi / gaṇayām āsa pārvatī

Strophe: 85  
Verse: ab     
śailaḥ saṃpūrṇakāmo 'pi menāmukʰam udaikṣata
   
śailas~ saṃpūrṇa-kāmas~ api / menā-mukʰam udaikṣata

Verse: cd     
prāyeṇa gr̥hiṇīnetrāḥ kanyārtʰe hi kuṭumbinaḥ
   
(Var.: kanyārtʰeṣu)
   
prāyeṇa gr̥hiṇī-netrās~ / kanyā=artʰe hi kuṭumbinas~
   
(Var.: kanyā=artʰeṣu)

Strophe: 86  
Verse: ab     
mene menāpi tat sarvaṃ patyuḥ kāryam abʰīpsitam
   
(Var.: sadyaḥ)
   
mene menā~ api tat sarvam~ / patyus~ kāryam abʰīpsitam
   
(Var.: sa-dyas~)

Verse: cd     
bʰavanty avyabʰicāriṇyo bʰartur iṣṭe pativratāḥ
   
bʰavanti~ a-vyabʰicāriṇyas~ / bʰartur iṣṭe pati-vratās~

Strophe: 87  
Verse: ab     
idam atrottaraṃ nyāyyam iti buddʰyā vimr̥śya saḥ
   
idam atra~ uttaram~ nyāyyam / iti buddʰyā vimr̥śya sas~

Verse: cd     
ādade vacasām ante maṅgalālaṃkr̥tāṃ sutām
   
ādade vacasām ante / maṅgala=alam=kr̥tām~ sutām

Strophe: 88  
Verse: ab     
ehi viśvātmane vatse bʰikṣāsi parikalpitā
   
(Var.: bʰikṣā tvaṃ)
   
ehi viśva=ātmane vatse / bʰikṣā~ asi parikalpitā
   
(Var.: tvam~)

Verse: cd     
artʰino munayaḥ prāptaṃ gr̥hamedʰipʰalaṃ mayā
   
artʰinas~ munayas~ prāptam~ / gr̥ha-medʰi-pʰalam~ mayā

Strophe: 89  
Verse: ab     
etāvad uktvā tanayām r̥ṣīn āha mahīdʰaraḥ
   
etāvat~ uktvā tanayām / r̥ṣīn āha mahī-dʰaras~

Verse: cd     
iyaṃ namati vaḥ sarvāṃs trilocanavadʰūr iti
   
iyam~ namati vas~ sarvān~ / tri-locana-vadʰūs~ iti

Strophe: 90  
Verse: ab     
īpsitārtʰakriyodāraṃ te 'bʰinandya girer vacaḥ
   
īpsita=artʰa-kriyā=udāram~ / te ~abʰinandya gires~ vacas~

Verse: cd     
āśīrbʰir edʰayām āsuḥ puraḥpākābʰir ambikām
   
āśīrbʰis~ edʰayām āsur~ / puras=pākābʰis~ ambikām

Strophe: 91  
Verse: ab     
tāṃ praṇāmādarasrastajāmbūnadavataṃsakām
   
tāṃ praṇāma=ādara-srasta/-jāmbūnada-vataṃsakām

Verse: cd     
aṅkam āropayām āsa lajjamānām arundʰatī
   
aṅkam āropayām āsa / lajjamānām arundʰatī

Strophe: 92  
Verse: ab     
tanmātaraṃ cāśrumukʰīṃ duhitr̥snehaviklavām
   
tad=mātaram~ ca~ aśru-mukʰīm~ / duhitr̥-sneha-viklavām

Verse: cd     
varasyānanyapūrvasya viśokām akarod guṇaiḥ
   
varasya~ an-anya-pūrvasya / viśokām akarot~ guṇais~

Strophe: 93  
Verse: ab     
vaivāhikīṃ titʰiṃ pr̥ṣṭās tatkṣaṇam harabandʰunā
   
vaivāhikīm~ titʰim~ pr̥ṣṭās / tad=kṣaṇam hara-bandʰunā

Verse: cd     
te tryahād ūrdʰvam ākʰyāya celuś cīraparigrahāḥ
   
(Var.: ceruś)
   
te tri=ahāt~ ūrdʰvam ākʰyāya / celur~ cīra-parigrahās~
   
(Var.: cerur~)

Strophe: 94  
Verse: ab     
te himālayam āmantrya punaḥ prekṣya ca śūlinam
   
(Var.: prāpya)
   
te hima=ālayam āmantrya / punar~ prekṣya ca śūlinam

Verse: cd     
siddʰaṃ cāsmai nivedyārtʰaṃ tadvisr̥ṣtāḥ kʰam udyayuḥ
   
(Var.: tasmai)
   
siddʰam~ ca~ asmai nivedya~ artʰam~ / tad-visr̥ṣtās~ kʰam udyayur~

Metre: P    
(puṣpitāgrā)

Strophe: 95  
Verse: ab     
paśupatir api tāny ahāni kr̥ccʰrād agamayad adrisutāsamāgamotkaḥ
   
paśu-patir api tāni~ ahāni kr̥ccʰrāt~ / agamayat~ adri-sutā-samāgama=utkas~

Verse: cd     
kam aparam avaśaṃ na viprakuryur vibʰum api taṃ yad amī spr̥śanti bʰāvāḥ
   
kam aparam a-vaśam~ na viprakuryur / vibʰum api tam~ yat~ amī spr̥śanti bʰāvās~?





Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.