TITUS
Kalidasa, Kumarasambhava
Part No. 4
Previous part

Sanga: 4  

Metre: V    (viyoginī)

Strophe: 1  
Verse: ab     
atʰa mohaparāyaṇā satī vivaśā kāmavadʰūr vibodʰitā
   
atʰa moha-parāyaṇā satī / vivaśā kāma-vadʰūs~ vibodʰitā

Verse: cd     
vidʰinā pratipādayiṣyatā navavaidʰavyam asahyavedanam
   
vidʰinā pratipādayiṣyatā / nava-vaidʰavyam a-sahya-vedanam

Strophe: 2  
Verse: ab     
avadʰānapare cakāra pralayāntonmiṣite vilocane
   
avadʰāna-pare cakāra / pralaya=anta=unmiṣite vilocane

Verse: cd     
na viveda tayor atr̥ptayoḥ priyam atyantaviluptadarśanam
   
na viveda tayos~ a-tr̥ptayos~ / priyam atyanta-vilupta-darśanam

Strophe: 3  
Verse: ab     
ayi jīvitanātʰa jīvasīty abʰidʰāyottʰitayā tayā puraḥ
   
ayi jīvita-nātʰa jīvasi~? iti~ / abʰidʰāya~ uttʰitayā tayā puras~

Verse: cd     
dadr̥śe puruṣākr̥ti kṣitau harakopānalabʰasma kevalam
   
dadr̥śe puruṣa=ākr̥ti kṣitau / hara-kopa=anala-bʰasma kevalam

Strophe: 4  
Verse: ab     
atʰa punar eva vihvalā vasudʰāliṅganadʰūsarastanī
   
atʰa punar eva vihvalā / vasu-dʰā=āliṅgana-dʰūsara-stanī

Verse: cd     
vilalāpa vikīrṇamūrdʰajā samaduḥkʰām iva kurvatī stʰalīm
   
vilalāpa vikīrṇa-mūrdʰa-jā / sama-duḥkʰām iva kurvatī stʰalīm

Strophe: 5  
Verse: ab     
upamānam abʰūd vilāsināṃ karaṇaṃ yat tava kāntimattayā
   
upamānam abʰūd vilāsinām~ / karaṇam~ yat tava kāntimattayā

Verse: cd     
tad idaṃ gatam īdr̥śīṃ daśāṃ na vidīrye kaṭʰināḥ kʰalu striyaḥ
   
tat~ idam~ gatam īdr̥śīm~ daśām~ / na vidīrye kaṭʰinās~ kʰalu striyas~

Strophe: 6  
Verse: ab     
kva nu māṃ tvadadʰīnajīvitāṃ vinikīrya kṣaṇabʰinnasauhr̥daḥ
   
kva nu mām~ tvad-adʰīna-jīvitām~ / vinikīrya kṣaṇa-bʰinna-sau-hr̥das~

Verse: cd     
nalinīṃ kṣatasetubandʰano jalasaṃgʰāta ivāsi vidrutaḥ
   
nalinīm~ kṣata-setu-bandʰanas~ / jala-saṃgʰātas~ iva~ asi vidrutas~?

Strophe: 7  
Verse: ab     
kr̥tavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kr̥tam
   
kr̥tavān asi vipriyam~ na me / pratikūlam~ na ca te mayā kr̥tam

Verse: cd     
kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate
   
kim a-kāraṇam eva darśanam~ / vilapantyai rataye na dīyate?

Strophe: 8  
Verse: ab     
smarasi smara mekʰalāguṇair uta gotraskʰaliteṣu bandʰanam
   
smarasi smara mekʰalā-guṇais~ / uta gotra-skʰaliteṣu bandʰanam

Verse: cd     
cyutakesaradūṣitekṣaṇāny avataṃsotpalatāḍanāni
   
cyuta-kesara-dūṣita=īkṣaṇāni~ / avataṃsa=utpala-tāḍanāni ?

Strophe: 9  
Verse: ab     
hr̥daye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam
   
hr̥daye vasasi~ iti mad=priyam~ / yat~ avocas tat~ avaimi kaitavam

Verse: cd     
upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katʰam akṣatā ratiḥ
   
upacāra-padam~ na ced idam~ / tvam an-aṅgas~ katʰam a-kṣatā ratis~?

Strophe: 10  
Verse: ab     
paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava
   
paraloka-nava-pravāsinas~ / pratipatsye pada-vīm aham~ tava

Verse: cd     
vidʰinā jana eṣa viñcitas tvadadʰīnaṃ kʰalu dehināṃ sukʰam
   
vidʰinā janas~ eṣa viñcitas / tvad-adʰīnam~ kʰalu dehinām~ sukʰam

Strophe: 11  
Verse: ab     
rajanītimirāvaguṇṭʰite puramārge gʰanaśabdaviklavāḥ
   
rajanī-timira=avaguṇṭʰite / pura-mārge gʰana-śabda-viklavās~

Verse: cd     
vasatiṃ priya kāmināṃ priyās tvadr̥te prāpayituṃ ka īśvaraḥ
   
vasatim~ priya kāminām~ priyās / tvad-r̥te prāpayitum~ kas~ īśvaras~?

Strophe: 12  
Verse: ab     
nayanāny aruṇāni gʰūrṇayan vacanāni skʰalayan pade pade
   
nayanāni~ aruṇāni gʰūrṇayan / vacanāni skʰalayan pade pade

Verse: cd     
asati tvayi vāruṇīmadaḥ pramadānām adʰunā viḍambanā
   
a-sati tvayi vāruṇī-madas~ / pramadānām adʰunā viḍambanā

Strophe: 13  
Verse: ab     
avagamya katʰīkr̥taṃ vapuḥ priyabandʰos tava niṣpʰalodayaḥ
   
avagamya katʰī-kr̥tam~ vapus~ / priya-bandʰos tava niṣpʰala=udayas~

Verse: cd     
bahule 'pi gate niśākaras tanutāṃ duḥkʰam anaṅga mokṣyati
   
bahule ~api gate niśā-karas / tanutāṃ duḥkʰam anaṅga mokṣyati

Strophe: 14  
Verse: ab     
haritāruṇacārubandʰanaḥ kalapuṃskokilaśabdasūcitaḥ
   
harita=aruṇa-cāru-bandʰanas~ / kala-puṃs-kokila-śabda-sūcitas~

Verse: cd     
vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati
   
vada saṃprati kasya bāṇatām~ / nava-cūta-prasavas~ gamiṣyati

Strophe: 15  
Verse: ab     
alipaṅktir anekaśas tvayā guṇakr̥tye dʰanuṣo niyojitā
   
ali-paṅktis~ an-ekaśas tvayā / guṇa-kr̥tye dʰanuṣas~ niyojitā

Verse: cd     
virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām
   
virutais~ karuṇa-svanais~ iyam~ / guru-śokām anuroditi~ iva mām

Strophe: 16  
Verse: ab     
pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad uttʰitaḥ
   
pratipadya manas=haram~ vapus~ / punar api~ ādiśa tāvat~ uttʰitas~

Verse: cd     
ratidūtipadeṣu kokilāṃ madʰurālāpanisargapaṇḍitām
   
rati-dūti-padeṣu kokilām~ / madʰura=ālāpa-nisarga-paṇḍitām

Strophe: 17  
Verse: ab     
śirasā praṇipatya yācitāny upagūḍʰāni savepatʰūni ca
   
śirasā praṇipatya yācitāni~ / upagūḍʰāni sa-vepatʰūni ca

Verse: cd     
suratāni ca tāni te rahaḥ smara saṃsmr̥tya na śāntir asti me
   
su-ratāni ca tāni te rahas~ / smara saṃsmr̥tya na śāntis~ asti me

Strophe: 18  
Verse: ab     
racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam
   
racitam~ rati-paṇḍita tvayā / svayam aṅgeṣu mama~ idam ārtavam

Verse: cd     
dʰriyate kusumaprasādʰanaṃ tava tac cāru vapur na dr̥śyate
   
dʰriyate kusuma-prasādʰanam~ / tava tat~ cāru vapur na dr̥śyate

Strophe: 19  
Verse: ab     
vibudʰair asi yasya dāruṇair asamāpte parikarmaṇi smr̥taḥ
   
vibudʰais~ asi yasya dāruṇais~ / a-samāpte parikarmaṇi smr̥tas~

Verse: cd     
tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me
   
tam imam~ kuru dakṣiṇa=itaram~ / caraṇam~ nirmita-rāgam ehi me

Strophe: 20  
Verse: ab     
aham etya pataṅgavartmanā punar aṅkāśrayiṇī bʰavāmi te
   
(Var.: ... / ... aṅkāśrayaṇī)
   
aham etya pataṅga-vartmanā / punar aṅka=āśrayiṇī bʰavāmi te
   
(Var.: ... / ... aṅka=āśrayaṇī)

Verse: cd     
caturaiḥ surakāminījanaiḥ priya yāvan na vilobʰyase divi
   
caturais~ sura-kāminī-janais~ / priya yāvat~ na vilobʰyase divi

Strophe: 21  
Verse: ab     
madanena vinākr̥tā ratiḥ kṣaṇamātraṃ kila jīviteti me
   
madanena vinā-kr̥tā ratis~ / kṣaṇa-mātram~ kila jīvitā~ iti me

Verse: cd     
vacanīyam idaṃ vyavastʰitaṃ ramaṇa tvām anuyāmi yady api
   
vacanīyam idam~ vyavastʰitam~ / ramaṇa tvām anuyāmi yadi~ api

Strophe: 22  
Verse: ab     
kriyatāṃ katʰam antyamaṇḍanaṃ paralokāntaritasya te mayā
   
kriyatām~ katʰam antya-maṇḍanam~ / paraloka=antaritasya te mayā

Verse: cd     
samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca
   
samam eva gatas~ asi~ a-tarkitām~ / gatim aṅgena ca jīvitena ca

Strophe: 23  
Verse: ab     
r̥jutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadʰanvanaḥ
   
r̥jutām~ nayatas~ smarāmi te / śaram utsaṅga-niṣaṇṇa-dʰanvanas~

Verse: cd     
madʰunā saha sasmitāṃ katʰāṃ nayanopāntavilokitaṃ ca tat
   
(Var.: yat)
   
madʰunā saha sa-smitām~ katʰām~ / nayana=upānta-vilokitam~ ca tat

Strophe: 24  
Verse: ab     
kva nu te hr̥dayaṅgamaḥ sakʰā kusumāyojitakārmuko madʰuḥ
   
kva nu te hr̥dayam=gamas~ sakʰā / kusuma=āyojita-kārmukas~ madʰus~?

Verse: cd     
na kʰalūgraruṣā pinākinā gamitaḥ so 'pi suhr̥dgatāṃ gatim
   
na kʰalu~ ugra-ruṣā pinākinā / gamitas~ sas~ api suhr̥d-gatām~ gatim

Strophe: 25  
Verse: ab     
atʰa taiḥ paridevitākṣarair hr̥daye digdʰaśarair ivārditaḥ
   
(Var.: ivāhataḥ)
   
atʰa tais~ paridevita=a-kṣarais~ / hr̥daye digdʰa-śarais~ iva~ arditas~
   
(Var.: āhatas~)

Verse: cd     
ratim abʰyupapattum āturāṃ madʰur ātmānam adarśayat puraḥ
   
ratim abʰyupapattum āturām~ / madʰus~ ātmānam adarśayat puras~

Strophe: 26  
Verse: ab     
tam avekṣya ruroda bʰr̥śaṃ stanasaṃbādʰam uro jagʰāna ca
   
tam avekṣya ruroda bʰr̥śam~ / stana-saṃbādʰam uras~ jagʰāna ca

Verse: cd     
svajanasya hi duḥkʰam agrato vivr̥tadvāram ivopajāyate
   
sva-janasya hi duḥkʰam agratas~ / vivr̥ta-dvāram iva~ upajāyate

Strophe: 27  
Verse: ab     
iti cainam uvāca duḥkʰitā suhr̥daḥ paśya vasanta kiṃ stʰitam
   
iti ca~ enam uvāca duḥkʰitā / suhr̥das~ paśya vasanta kim~ stʰitam

Verse: cd     
yad idaṃ kaṇaśaḥ prakīryate pavanair bʰasma kapotakarburam
   
(Var.: tad idaṃ)
   
(Var.: kaṇaśo vikīryate)
   
yat~ idam~ kaṇaśas~ prakīryate / pavanais~ bʰasma kapota-karburam
   
(Var.: tat~ idam~)
   
(Var.: vikīryate)

Strophe: 28  
Verse: ab     
ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādʰavaḥ
   
ayi saṃprati dehi darśanam~ / smara paryutsukas~ eṣa mādʰavas~

Verse: cd     
dayitāsv anavastʰitaṃ nr̥ṇāṃ na kʰalu prema calaṃ suhr̥jjane
   
dayitāsu~ an-avastʰitam~ nr̥ṇām~ / na kʰalu prema calam~ suhr̥d=jane

Strophe: 29  
Verse: ab     
amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava
   
amunā na-nu pārśva-vartinā / jagat~ ājñām~ sa-sura=asuram~ tava

Verse: cd     
bisatantuguṇasya kāritaṃ dʰanuṣaḥ pelavapuṣpapattriṇaḥ
   
bisa-tantu-guṇasya kāritam~ / dʰanuṣas~ pelava-puṣpa-pattriṇas~

Strophe: 30  
Verse: ab     
gata eva na te nivarttate sa sakʰā dīpa ivānilāhataḥ
   
gatas~ eva na te nivarttate / sa sakʰā dīpas~ iva~ anila=āhatas~

Verse: cd     
aham asya daśeva paśya mām aviṣahyavyasanapradʰūmitām
   
(Var.: ... / aviṣahyavyasanena dʰūmitām)
   
aham asya daśā~ iva paśya mām / a-viṣahya-vyasana-pradʰūmitām
   
(Var.: ... / ... -vyasanena dʰūmitām)

Strophe: 31  
Verse: ab     
vidʰinā kr̥tam arddʰavaiśasaṃ nanu māṃ kāmavadʰe vimuñcatā
   
vidʰinā kr̥tam arddʰa-vaiśasam~ / na-nu mām~ kāma-vadʰe vimuñcatā

Verse: cd     
anagʰāpi hi saṃśrayadrume gajabʰagne patanāya vallarī
   
(Var.: anapāyini saṃśraya- ...)
   
an-agʰā~ api hi saṃśraya-drume / gaja-bʰagne patanāya vallarī

Strophe: 32  
Verse: ab     
tad idaṃ kriyatām anantaraṃ bʰavatā bandʰujanaprayojanam
   
tat~ idam~ kriyatām an-antaram~ / bʰavatā bandʰu-jana-prayojanam

Verse: cd     
vidʰurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam
   
vidʰurām~ jvalana=ati-sarjanāt~ / nanu mām~ prāpaya patyur antikam

Strophe: 33  
Verse: ab     
śaśinā saha yāti kaumudī saha megʰena taḍit pralīyate
   
śaśinā saha yāti kaumudī / saha megʰena taḍit pralīyate

Verse: cd     
pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api
   
pramadās~ pati-vartma-gās~ iti / pratipannam~ hi vicetanais~ api

Strophe: 34  
Verse: ab     
amunaiva kaṣāyitastanī subʰagena priyagātrabʰasmanā
   
amunā~ eva kaṣāyita-stanī / su-bʰagena priya-gātra-bʰasmanā

Verse: cd     
navapallavasaṃstare yatʰā racayiṣyāmi tanuṃ vibʰāvasau
   
nava-pallava-saṃstare yatʰā / racayiṣyāmi tanuṃ vibʰā-vasau

Strophe: 35  
Verse: ab     
kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ
   
kusuma=āstaraṇe sahāyatām~ / bahuśas~ saumya gatas tvam āvayos~

Verse: cd     
kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām
   
kuru saṃprati tāvat~ āśu me / praṇipāta=añjali-yācitaś citām

Strophe: 36  
Verse: ab     
tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ
   
tad-anu jvalanam~ mad-arpitam~ / tvarayes~ dakṣiṇa-vāta-vījanais~

Verse: cd     
viditaṃ kʰalu te yatʰā smaraḥ kṣaṇam apy utsahate na māṃ vinā
   
viditam~ kʰalu te yatʰā smaras~ / kṣaṇam api~ utsahate na mām~ vinā

Strophe: 37  
Verse: ab     
iti cāpi vidʰāya dīyatāṃ salilasyāñjalir eka eva nau
   
iti ca~ api vidʰāya dīyatām~ / salilasya~ añjalis~ ekas~ eva nau

Verse: cd     
avibʰajya paratra yaṃ mayā sahitaḥ pāsyati te sa bāndʰavaḥ
   
(Var.: taṃ)
   
a-vibʰajya paratra yam~ mayā / sahitas~ pāsyati te sa bāndʰavas~
   
(Var.: tam~)

Strophe: 38  
Verse: ab     
paralokavidʰau ca mādʰava smaram uddiśya vilolapallavāḥ
   
paraloka-vidʰau ca mādʰava / smaram uddiśya vilola-pallavās~

Verse: cd     
nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakʰā
   
nivapes~ saha-kāra-mañjarīs~ / priya-cūta-prasavas~ hi te sakʰā

Strophe: 39  
Verse: ab     
iti dehavimuktaye stʰitāṃ ratim ākāśabʰavā sarasvatī
   
iti deha-vimuktaye stʰitām~ / ratim ākāśa-bʰavā sarasvatī

Verse: cd     
śapʰarīṃ hradaśoṣaviklavāṃ pratʰamā vr̥ṣṭir ivānvakampata
   
(Var.: ivānvakampayat)
   
śapʰarīm~ hrada-śoṣa-viklavām~ / pratʰamā vr̥ṣṭis~ iva~ anvakampata
   
(Var.: ... / ... anvakampayat)

Strophe: 40  
Verse: ab     
kusumāyudʰapatni durlabʰas tava bʰartā na cirād bʰaviṣyati
   
kusuma=āyudʰa-patni dus=labʰas / tava bʰartā na cirād bʰaviṣyati

Verse: cd     
śr̥ṇu yena sa karmaṇā gataḥ śalabʰatvaṃ haralocanārciṣi
   
śr̥ṇu yena sa karmaṇā gatas~ / śalabʰatvam~ hara-locana=arciṣi

Strophe: 41  
Verse: ab     
abʰilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ
   
abʰilāṣam udīrita=indriyas~ / sva-sutāyām akarot prajā-patis~

Verse: cd     
atʰa tena nigr̥hya vikriyām abʰiśaptaḥ pʰalam etad anvabʰūt
   
atʰa tena nigr̥hya vikriyām / abʰiśaptas~ pʰalam etad anvabʰūt

Strophe: 42  
Verse: ab     
pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkr̥to haraḥ
   
pariṇeṣyati pārvatīm~ yadā / tapasā tad=pravaṇī-kr̥tas~ haras~

Verse: cd     
upalabdʰasukʰas tadā smaraṃ vapuṣā svena niyojayiṣyati
   
upalabdʰa-sukʰas tadā smaram~ / vapuṣā svena niyojayiṣyati

Strophe: 43  
Verse: ab     
iti cāha sa dʰarmayācitaḥ smaraśāpāvadʰidāṃ sarasvatīm
   
iti ca~ āha sa dʰarma-yācitas~ / smara-śāpa=avadʰi-dām~ sarasvatīm

Verse: cd     
aśaner amr̥tasya cobʰaye vaśinaś cāmbudʰarāś ca yonayaḥ
   
(Var.: cobʰayor)
   
aśanes~ amr̥tasya ca~ ubʰaye / vaśinas~ ca~ ambu-dʰarās~ ca yonayas~
   
(Var.: ubʰayos~)

Strophe: 44  
Verse: ab     
tad idaṃ parirakṣa śobʰane bʰavitavyapriyasaṃgamaṃ vapuḥ
   
tat~ idam~ parirakṣa śobʰane / bʰavitavya-priya-saṃgamam~ vapus~

Verse: cd     
ravipītajalā tapātyaye punar ogʰena hi yujyate nadī
   
ravi-pīta-jalā tapa=atyaye / punar ogʰena hi yujyate nadī

Metre: V    
(vasantatilakā)

Strophe: 45  
Verse: a     
ittʰaṃ rateḥ kim api bʰūtam adr̥śyarūpaṃ
   
ittʰam~ rates~ kim api bʰūtam a-dr̥śya-rūpam~

Verse: b     
mandīcakāra maraṇavyavasāyabuddʰim
   
mandī-cakāra maraṇa-vyavasāya-buddʰim

Verse: c     
tatpratyayāc ca kusumāyudʰabandʰur enām
   
tad=pratyayāt~ ca kusuma=āyudʰa-bandʰus~ enām

Verse: d     
āśvāsayat sucaritārtʰapadair vacobʰiḥ
   
āśvāsayat su-carita=artʰa-padais~ vacobʰis~

Metre: P    
(puṣpitāgrā)

Strophe: 46  
Verse: ab     
atʰa madanavadʰūr upaplavāntaṃ vyasanakr̥śā paripālayāṃ babʰūva
   
atʰa madana-vadʰūs~ upaplava=antam~ / vyasana-kr̥śā paripālayām~ babʰūva

Verse: cd     
śaśina iva divātanasya lekʰā kiraṇaparikṣayadʰūsarā pradoṣam
   
śaśinas~ iva divātanasya lekʰā / kiraṇa-parikṣaya-dʰūsarā pradoṣam




Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.