TITUS
Hitopadesa
Part No. 5
Previous part

Chapter: 5 
5


Sentence: 1    asti kalyāṇakaṭake vāstavyo bʰairavo nāma vyādʰaḥ \
   
asti kalyāṇa-kaṭake vāstavyo+ bʰairavo+ nāma vyādʰaḥ \

Sentence: 2    
sa caikadā pāpabuddʰir lubdʰo bʰrāmyan vindʰyāṭavīmadʰyaṃ gataḥ \
   
sa+ ca_ekadā pāpa-buddʰir+ lubdʰo+ bʰrāmyan vindʰya-aṭavī-madʰyaṃ+ gataḥ \

Sentence: 3    
tena tatra vyāpāditaṃ mr̥gam ādāya gaccʰatā gʰorākr̥tiḥ śūkaro dr̥ṣṭaḥ \
   
tena tatra vyāpāditaṃ+ mr̥gam ādāya gaccʰatā gʰora-ākr̥tiḥ śūkaro+ dr̥ṣṭaḥ \

Sentence: 4    
tatas tena mr̥gaṃ bʰūmau dʰr̥tvā śūkaraḥ śareṇa hataḥ \
   
tatas+ tena mr̥gaṃ+ bʰūmau dʰr̥tvā śūkaraḥ śareṇa hataḥ \

Sentence: 5    
śūkareṇāpy āgatya gʰanagʰoragarjanaṃ kurvāṇena sa vyādʰo muṣkadeśe hataś cʰinnamūladrumavat papāta \
   
śūkareṇa_apy+ āgatya gʰana-gʰora-garjanaṃ+ kurvāṇena sa+ vyādʰo+ muṣka-deśe hataś+ cʰinna-mūla-drumavat papāta \


Sentence: 6    
yataḥ \
   
yataḥ \



Strophe: 124 
Verse: a    
jalam agnir viṣaṃ śastraṃ
   
jalam agnir+ viṣaṃ+ śastraṃ+

Verse: b    
kṣud vyādʰiḥ patanaṃ gireḥ \
   
kṣud+ vyādʰiḥ patanaṃ+ gireḥ \

Verse: c    
nimittaṃ kiñcid āsādya
   
nimittaṃ+ kiñcid+ āsādya

Verse: d    
dehī prāṇair vimucyate \\ 124 \\
   
dehī prāṇair+ vimucyate \\ 124 \\
Strophe:   Verse:  


Sentence: 7    
atrāntare dīrgʰarāvo nāma jambukaḥ paribʰraman ekatraiva daivavaśād āhārārtʰī tān mr̥gavyādʰaśūkarān avalokayām āsa \
   
atra_antare dīrgʰa-rāvo+ nāma jambukaḥ paribʰraman ekatra_eva daiva-vaśād+ āhāra-artʰī tān mr̥ga-vyādʰa-śūkarān avalokayām āsa \

Sentence: 8    
avalokyācintayat \
   
avalokya_acintayat \

Sentence: 9    
mahad bʰogyaṃ me samupastʰitam \
   
mahad+ bʰogyaṃ+ me samupastʰitam \


Sentence: 10    
atʰavā \
   
atʰavā \



Strophe: 125 
Verse: a    
acintitāni duḥkʰāni
   
a-cintitāni duḥkʰāni

Verse: b    
yatʰaivāyānti dehinām \
   
yatʰā_eva_āyānti dehinām \

Verse: c    
sukʰāny api tatʰā manye
   
sukʰāny+ api tatʰā manye

Verse: d    
dainyam atrātiricyate \\ 125 \\
   
dainyam atra_atiricyate \\ 125 \\
Strophe:   Verse:  


Sentence: 11    
bʰavatu \
   
bʰavatu \

Sentence: 12    
eṣāṃ māmsair māsam ekaṃ samadʰikaṃ yāvaj jīvanaṃ me bʰaviṣyati \
   
eṣāṃ+ māmsair+ māsam ekaṃ+ sam-adʰikaṃ+ yāvaj+ jīvanaṃ+ me bʰaviṣyati \

Sentence: 13    
tad atra pratʰamabubʰukṣāyāṃ ca niḥsvādu kodaṇḍāṭanīlagnaṃ snāyubandʰaṃ kʰādayāmi \
   
tad+ atra pratʰama-bubʰukṣāyāṃ+ ca niḥ-svādu kodaṇḍa-aṭanī-lagnaṃ+ snāyu-bandʰaṃ+ kʰādayāmi \

Sentence: 14    
ity uktvā tatʰā karoti \
   
ity+ uktvā tatʰā karoti \

Sentence: 15    
tataś cʰinne snāyubandʰe drutam utpatite dʰanuṣāṭanīkoṭyā hr̥di nirbʰinno dīrgʰarāvaḥ pañcatvaṃ gataḥ \
   
tataś+ cʰinne snāyu-bandʰe drutam utpatite dʰanuṣā_aṭanī-koṭyā hr̥di nir-bʰinno dīrgʰa-rāvaḥ pañcatvaṃ+ gataḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.