TITUS
Hitopadesa
Part No. 6
Previous part

Chapter: 6 
6


Sentence: 1    asti kānyakubjaviṣaye rājā vīraseno nāma \
   
asti kānya-kubja-viṣaye rājā vīra-seno+ nāma \

Sentence: 2    
tena vīrapuranāmni nagare tuṅgabalo nāma rājaputro bʰogyapatiḥ kr̥taḥ \
   
tena vīra-pura-nāmni nagare tuṅga-balo+ nāma rāja-putro+ bʰogya-patiḥ kr̥taḥ \

Sentence: 3    
sa ca mahādʰanaḥ taruṇaḥ svanagaraṃ bʰrāmyan atiprauḍʰayauvanāṃ lāvaṇyavatīṃ nāma vaṇikputravadʰūm avalokayāmāsa \
   
sa+ ca mahā-dʰanaḥ taruṇaḥ sva-nagaraṃ+ bʰrāmyan ati-prauḍʰa-yauvanāṃ+ lāvaṇyavatīṃ+ nāma vaṇik-putra-vadʰūm avalokayāmāsa \

Sentence: 4    
tataḥ svaharmyaṃ gatvā smarākulitamatis tasyāḥ kr̥te dūtīṃ preṣitavān \
   
tataḥ sva-harmyaṃ+ gatvā smara-ākulita-matis+ tasyāḥ kr̥te dūtīṃ+ preṣitavān \

Sentence: 5    
sāpi lāvaṇyavatī tadavalokanakṣaṇāt smaraśaraprahāreṇa jarjaritahr̥dayā tadekacittā bʰavati \
   
_api lāvaṇyavatī tad-avalokana-kṣaṇāt smara-śara-prahāreṇa jarjarita-hr̥dayā tad-eka-cittā bʰavati \


Sentence: 6    
tatʰā hy uktam \
   
tatʰā hy+ uktam \



Strophe: 155 
Verse: a    
na strīṇām apriyaḥ kaścit
   
na strīṇām a-priyaḥ kaś_cit

Verse: b    
priyo vāpi na vidyate \
   
priyo+ _api na vidyate \

Verse: c    
gāvas tr̥ṇam ivāraṇye
   
gāvas+ tr̥ṇam iva_araṇye

Verse: d    
prārtʰayanti navaṃ navam \\ 155 \\
   
prārtʰayanti navaṃ+ navam \\ 155 \\
Strophe:   Verse:  


Sentence: 7    
atʰa dūtīvacanaṃ śrutvā lāvaṇyavaty uvāca \
   
atʰa dūtī-vacanaṃ+ śrutvā lāvaṇyavaty+ uvāca \

Sentence: 8    
ahaṃ pativratā \
   
ahaṃ+ pati-vratā \


Sentence: 9    
yataḥ \
   
yataḥ \


Strophe: 156 
Verse: a    
bʰāryā gr̥he dakṣā
   
bʰāryā gr̥he dakṣā

Verse: b    
bʰāryā prajāvatī \
   
bʰāryā prajāvatī \

Verse: c    
bʰāryā patiprāṇā
   
bʰāryā pati-prāṇā

Verse: d    
bʰāryā pativratā \\ 156 \\
   
bʰāryā pati-vratā \\ 156 \\

Strophe: 157  
Verse: a    
na bʰāryeti vikʰyātā
   
na bʰāryā_iti vikʰyātā

Verse: b    
yasyāṃ bʰartā na tuṣyati \
   
yasyāṃ+ bʰartā na tuṣyati \

Verse: c    
agnisākṣikamaryādo
   
agni-sākṣika-maryādo+

Verse: d    
bʰartā hi śaraṇaṃ striyaḥ \\ 157 \\
   
bʰartā hi śaraṇaṃ+ striyaḥ \\ 157 \\
Strophe:   Verse:  


Sentence: 10    
tato yadyad ādiśati mama prāṇeśvaras tat param aham avicāritaṃ karomi \
   
tato+ yad-yad+ ādiśati mama prāṇa-īśvaras+ tat param aham a-vicāritaṃ+ karomi \

Sentence: 11    
dūtyoktam \
   
dūtyā_uktam \

Sentence: 12    
satyam etat \
   
satyam etat \

Sentence: 13    
lāvaṇyavaty avadat \
   
lāvaṇyavaty+ avadat \

Sentence: 14    
satyam evaitat \
   
satyam eva_etat \

Sentence: 15    
etat sarvaṃ dūtyāgatya tuṅgabalasyāgre katʰitam \
   
etat sarvaṃ+ dūtyā_āgatya tuṅga-balasya_agre katʰitam \

Sentence: 16    
tuṅgabalo 'bravīt \
   
tuṅga-balo+ +abravīt \

Sentence: 17    
kiṃ vidʰeyaṃ \
   
kiṃ+ vidʰeyaṃ+ \

Sentence: 18    
svāminā samānīya samarpayitavyeti \
   
svāminā samānīya samarpayitavyā_iti \

Sentence: 19    
katʰam etacśakyam \
   
katʰam etac+ +śakyam \

Sentence: 20    
kuṭṭany āha \
   
kuṭṭany+ āha \

Sentence: 21    
upāyaḥ kriyatām \
   
upāyaḥ kriyatām \

Sentence: 22    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 158 
Verse: a    
upāyena hi yacśakyaṃ
   
upāyena hi yac+ +śakyaṃ+

Verse: b    
na tacśakyaṃ parākramaiḥ \
   
na tac+ +śakyaṃ+ parākramaiḥ \

Verse: c    
śr̥gālena hato hastī
   
śr̥gālena hato hastī

Verse: d    
gaccʰatā paṅkavartmanā \\ 158 \\
   
gaccʰatā paṅka-vartmanā \\ 158 \\
Strophe:   Verse:  


Sentence: 23    
rājaputro 'bravīt \
   
rāja-putro+ +abravīt \

Sentence: 24    
katʰam etat \
   
katʰam etat \

Sentence: 25    
katʰayati \
   
katʰayati \

Sentence: 26    
asti brahmāraṇye karpūratilako nāma hastī \
   
asti brahma-araṇye karpūra-tilako+ nāma hastī \

Sentence: 27    
tam ālokya sarve śr̥gālāś cintayanti \
   
tam ālokya sarve śr̥gālāś+ cintayanti \

Sentence: 28    
yady ayaṃ kenāpy upāyena mriyate tadāsmākam etasya dehena māsacatuṣṭayasya sveccʰayā bʰojanaṃ bʰavati \
   
yady+ ayaṃ+ kena_apy+ upāyena mriyate tadā_asmākam etasya dehena māsa-catuṣṭayasya sva-iccʰayā bʰojanaṃ+ bʰavati \

Sentence: 29    
tanmadʰye ekena śr̥gālena pratijñātam \
   
tan-madʰye ekena śr̥gālena pratijñātam \

Sentence: 30    
mayā buddʰiprabʰāvenaitanmaraṇaṃ sādʰayitavyam \
   
mayā buddʰi-prabʰāvena_etan-maraṇaṃ+ sādʰayitavyam \

Sentence: 31    
anantaraṃ sa vañcakaḥ karpūratilakasakāśaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca \
   
anantaraṃ+ sa+ vañcakaḥ karpūra-tilaka-sakāśaṃ+ gatvā sa-aṣṭa-aṅga-pātaṃ+ praṇamya_uvāca \

Sentence: 32    
deva dr̥ṣṭiprasādaṃ kuru \
   
deva dr̥ṣṭi-prasādaṃ+ kuru \

Sentence: 33    
hastī brūte \
   
hastī brūte \

Sentence: 34    
kas tvam \
   
kas+ tvam \

Sentence: 35    
kasmād āgato 'si \
   
kasmād+ āgato+ +asi \

Sentence: 36    
sa brūte jambuko 'ham \
   
sa+ brūte jambuko+ +aham \

Sentence: 37    
sarvair vanavāsibʰir militvā prastʰāpito 'ham \
   
sarvair+ vana-vāsibʰir+ militvā prastʰāpito+ +aham \

Sentence: 38    
yad vinā rājñā stʰātuṃ na yāti \
   
yad+ vinā rājñā stʰātuṃ+ na yāti \

Sentence: 39    
atrāṭavīrājye 'bʰiṣektuṃ bʰavān sarvasvāmiguṇopeto nirūpitaḥ \
   
atra_aṭavī-rājye+ +abʰiṣektuṃ+ bʰavān sarva-svāmi-guṇa-upeto+ nirūpitaḥ \


Sentence: 40    
yataḥ \
   
yataḥ \



Strophe: 159 
Verse: a    
yaḥ kulīno janācārair
   
yaḥ kulīno+ jana-ācārair+

Verse: b    
atiśuddʰaḥ pratāpavān \
   
ati-śuddʰaḥ pratāpavān \

Verse: c    
dʰārmiko nītikuśalaḥ
   
dʰārmiko+ nīti-kuśalaḥ

Verse: d    
sa svāmī yujyate bʰuvi \\ 159 \\
   
sa+ svāmī yujyate bʰuvi \\ 159 \\
Strophe:   Verse:  


Sentence: 41    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 160 
Verse: a    
rājānaṃ pratʰamaṃ vindet
   
rājānaṃ+ pratʰamaṃ+ vindet

Verse: b    
tato bʰāryāṃ tato dʰanam \
   
tato+ bʰāryāṃ+ tato+ dʰanam \

Verse: c    
rājany asati loke 'smin
   
rājany+ asati loke+ +asmin

Verse: d    
kuto bʰāryā kuto dʰanam \\ 160 \\
   
kuto+ bʰāryā kuto+ dʰanam \\ 160 \\
Strophe:   Verse:  


Sentence: 42    
anyac ca \
   
anyac+ ca \



Strophe: 161 
Verse: a    
parjanya iva bʰūtānām
   
parjanya+ iva bʰūtānām

Verse: b    
ādʰāraḥ pr̥tʰivīpatiḥ \
   
ādʰāraḥ pr̥tʰivī-patiḥ \

Verse: c    
vikale 'pi hi parjanye
   
vikale+ +api hi parjanye

Verse: d    
jīvyate na tu bʰūpatau \\ 161 \\
   
jīvyate na tu bʰūpatau \\ 161 \\
Strophe:   Verse:  


Sentence: 43    
kiṃ ca \
   
kiṃ+ ca \



Strophe: 162 
Verse: a    
niyataviṣayavartī prāyaśo daṇḍayogāj
   
niyata-viṣaya-vartī prāyaśo+ daṇḍa-yogāj+

Verse: b    
jagati paravaśe 'smin durlabʰaḥ sādʰuvr̥ttaḥ \
   
jagati para-vaśe+ +asmin durlabʰaḥ sādʰu-vr̥ttaḥ \

Verse: c    
kr̥śam api vikalaṃ vyādʰitaṃ vādʰanaṃ
   
kr̥śam api vikalaṃ+ vyādʰitaṃ+ _a-dʰanaṃ+

Verse: d    
patim api kulanārī daṇḍabʰītyābʰyupaiti \\ 162 \\
   
patim api kula-nārī daṇḍa-bʰītyā_abʰyupaiti \\ 162 \\
Strophe:   Verse:  


Sentence: 44    
tad yatʰā lagnavelā na vicalati tatʰā kr̥tvā satvaram āgamyatām \
   
tad+ yatʰā lagna-velā na vicalati tatʰā kr̥tvā sa-tvaram āgamyatām \

Sentence: 45    
ity uktvottʰāya ca calitaḥ \
   
ity+ uktvā_uttʰāya ca calitaḥ \

Sentence: 46    
tato 'sau rājyalobʰākr̥ṣṭaḥ karpūratilakaḥ śr̥gālavartmanā dʰāvan mahāpaṅke nimagnaḥ \
   
tato+ +asau rājya-lobʰa-ākr̥ṣṭaḥ karpūra-tilakaḥ śr̥gāla-vartmanā dʰāvan mahā-paṅke nimagnaḥ \

Sentence: 47    
hastinoktam \
   
hastinā_uktam \

Sentence: 48    
sakʰe śr̥gāla kim adʰunā vidʰeyam \
   
sakʰe śr̥gāla kim adʰunā vidʰeyam \

Sentence: 49    
paṅke nipatito 'ham \
   
paṅke nipatito+ +aham \

Sentence: 50    
śr̥gālena vihasyoktam \
   
śr̥gālena vihasya_uktam \

Sentence: 51    
sakʰe mama puccʰāvalambanaṃ kr̥tvottiṣṭʰa \
   
sakʰe mama puccʰa-avalambanaṃ+ kr̥tvā_uttiṣṭʰa \

Sentence: 52    
madvacasi tvayā viśvāsaḥ kr̥taḥ \
   
mad-vacasi tvayā viśvāsaḥ kr̥taḥ \


Sentence: 53    
tatʰā hy uktam \
   
tatʰā hy+ uktam \



Strophe: 163 
Verse: a    
yadi satsaṅganirato
   
yadi sat-saṅga-nirato+

Verse: b    
bʰaviṣyasi bʰaviṣyasi \
   
bʰaviṣyasi bʰaviṣyasi \

Verse: c    
tatʰāsajjanagoṣṭʰīṣu
   
tatʰā_a-saj-jana-goṣṭʰīṣu

Verse: d    
patiṣyasi patiṣyasi \\ 163 \\
   
patiṣyasi patiṣyasi \\ 163 \\
Strophe:   Verse:  


Sentence: 54    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 55    
upāyena hīty ādi \
   
upāyena hi_ity+ ādi \


Sentence: 56    
tataḥ kuṭṭany upadeśena taṃ cārudattanāmānaṃ vaṇikputraṃ rājaputraḥ sevakaṃ cakāra \
   
tataḥ kuṭṭany+ upadeśena taṃ+ cāru-datta-nāmānaṃ+ vaṇik-putraṃ+ rāja-putraḥ sevakaṃ+ cakāra \

Sentence: 57    
tato 'sau viśvāsakārye niyuktaḥ \
   
tato+ +asau viśvāsa-kārye niyuktaḥ \

Sentence: 58    
ekadā tena rājaputrena snānānuliptena kanakaratnālaṅkāradʰāriṇoktam \
   
ekadā tena rāja-putrena snāna-anuliptena kanaka-ratna-alaṅkāra-dʰāriṇā_uktam \

Sentence: 59    
mayā māsam ekaṃ yāvad gaurīvrataṃ kartavyam \
   
mayā māsam ekaṃ+ yāvad+ gaurī-vrataṃ+ kartavyam \

Sentence: 60    
tad adyārabʰya pratirātry ekāṃ kulīnāṃ yuvatīm ānīya samarpaya \
   
tad+ adya_ārabʰya prati-rātry+ ekāṃ+ kulīnāṃ+ yuvatīm ānīya samarpaya \

Sentence: 61    
mayā yatʰārham arhaṇīyeti \
   
mayā yatʰā-arham arhaṇīyā_iti \

Sentence: 62    
tataḥ sa cāruda ttas tatʰāvidʰāṃ taruṇīm ānīya samarpayati\
   
tataḥ sa+ cāru-da ttas+ tatʰā-vidʰāṃ+ taruṇīm ānīya samarpayati\

Sentence: 63    
paścāt praccʰannarūpaḥ kim ayaṃ karotīti nirūpayati \
   
paścāt praccʰanna-rūpaḥ kim ayaṃ+ karoti_iti nirūpayati \

Sentence: 64    
sa ca tuṅgabalas tāṃ yuvatīm aspr̥śan eva dūrād vastrālaṅkāragandʰacandanaiḥ sampūjya rakṣakaṃ datvā prastʰāpayati \
   
sa+ ca tuṅga-balas+ tāṃ+ yuvatīm a-spr̥śan eva dūrād+ vastra-alaṅkāra-gandʰa-candanaiḥ sampūjya rakṣakaṃ+ datvā prastʰāpayati \

Sentence: 65    
atʰa vaṇikputreṇa tad dr̥ṣṭvopa jātaviśvāsena lobʰākr̥ṣṭamanasā svavadʰūṃ samā nīya samarpitā \
   
atʰa vaṇik-putreṇa tad+ dr̥ṣṭvā_upa jāta-viśvāsena lobʰa-ākr̥ṣṭa-manasā sva-vadʰūṃ+ samā nīya samarpitā \

Sentence: 66    
sa ca tuṅgabalas tāṃ hr̥dayapriyāṃ vaṇyavatīṃ vijñāya sasambʰramam uttʰāya nirbʰaram āliṅgya nimīlitalocanaḥ paryaṅke tayā saha vilalāsa \
   
sa+ ca tuṅga-balas+ tāṃ+ hr̥daya-priyāṃ+ vaṇyavatīṃ+ vijñāya sa-sambʰramam uttʰāya nirbʰaram āliṅgya nimīlita-locanaḥ paryaṅke tayā saha vilalāsa \

Sentence: 67    
tad ālokya vaṇikputraś citralikʰita ivetikartavyatāmūḍʰaḥ paraṃ viṣādam upagataḥ \
   
tad+ ālokya vaṇik-putraś+ citra-likʰita+ iva_iti-kartavyatā-mūḍʰaḥ paraṃ+ viṣādam upagataḥ \

Sentence: 68    
ato 'haṃ bravīmi svayaṃ vīkṣyety ādi \
   
ato+ +ahaṃ+ bravīmi svayaṃ+ vīkṣya_ity+ ādi \

Sentence: 69    
tatʰā tvayāpi bʰavitavyam iti \
   
tatʰā tvayā_api bʰavitavyam iti \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.