TITUS
Hitopadesa
Part No. 4
Previous part

Chapter: 4 
4


Sentence: 1    asti campābʰidʰānāyāṃ puri parivrājakāvasa tʰaḥ \
   
asti campā-abʰidʰānāyāṃ+ puri parivrājaka-āvasa tʰaḥ \

Sentence: 2    
tatra cūḍākarṇo nāma parivrāṭ prativasati \
   
tatra cūḍā-karṇo+ nāma parivrāṭ prativasati \

Sentence: 3    
sarvabʰojanāvaśiṣṭabʰikṣānnasahitaṃ bʰi kṣāpātraṃ nāgadantake 'vastʰāpya svapiti \
   
sarva-bʰojana-avaśiṣṭa-bʰikṣā-anna-sahitaṃ+ bʰi kṣā-pātraṃ+ nāga-dantake+ +avastʰāpya svapiti \

Sentence: 4    
ahaṃ ca tad annam utplutya bʰakṣayāmi \
   
ahaṃ+ ca tad+ annam utplutya bʰakṣayāmi \

Sentence: 5    
anantaraṃ tasya priyasuhr̥d vīṇākarṇo nāma parivrājakaḥ samāyātaḥ \
   
anantaraṃ+ tasya priya-suhr̥d+ vīṇā-karṇo+ nāma parivrājakaḥ samāyātaḥ \

Sentence: 6    
tena ca saha nānākatʰāprasaṅgāvastʰi to mama trāsārtʰaṃ jarjaravamśam atāḍayat \
   
tena ca saha nānā-katʰā-prasaṅga-avastʰi to+ mama trāsa-artʰaṃ+ jarjara-vamśam atāḍayat \

Sentence: 7    
vīṇākarṇa uvāca \
   
vīṇākarṇa+ uvāca \

Sentence: 8    
kim iti bʰavān mama katʰāvirakto 'nyāsaktaḥ \
   
kim iti bʰavān mama katʰā-virakto+ +anya-āsaktaḥ \

Sentence: 9    
cūḍākarṇo 'bravīt \
   
cūḍā-karṇo+ +abravīt \

Sentence: 10    
bʰadra nāhaṃ viraktaḥ \
   
bʰadra na_ahaṃ+ viraktaḥ \

Sentence: 11    
kiṃ tu paśya \
   
kiṃ+ tu paśya \

Sentence: 12    
ayaṃ mūṣako mamāpa kārī sarvadā pātrastʰam annaṃ bʰakṣayati \
   
ayaṃ+ mūṣako+ mama_apa kārī sarvadā pātra-stʰam annaṃ+ bʰakṣayati \

Sentence: 13    
vīṇākarṇo nāgadantakaṃ vilokyāha \
   
vīṇā-karṇo+ nāga-dantakaṃ+ vilokya_āha \

Sentence: 14    
katʰaṃ mūṣakaḥ sva lpabalo 'py etāvad dūram utpatati \
   
katʰaṃ+ mūṣakaḥ sva lpa-balo+ +apy+ etāvad+ dūram utpatati \

Sentence: 15    
tat kāraṇenātra bʰavitavyam \
   
tat kāraṇena_atra bʰavitavyam \


Sentence: 16    
tatʰā coktam \
   
tatʰā ca_uktam \


Sentence: 17    
nākasmād yuvatī vr̥ddʰaṃ keśeṣv ākr̥ṣya cumbati \
   
na_akasmād+ yuvatī vr̥ddʰaṃ+ keśeṣv+ ākr̥ṣya cumbati \

Sentence: 18    
patiṃ nirdayam āliṅgya hetur atra bʰaviṣyati\\ 80\\
   
patiṃ+ nir-dayam āliṅgya hetur+ atra bʰaviṣyati\\ 80\\


Sentence: 19    
cūḍākarṇaḥ pr̥ccʰati \
   
cūḍā-karṇaḥ pr̥ccʰati \

Sentence: 20    
katʰam etat \
   
katʰam etat \

Sentence: 21    
vīṇākarṇaḥ katʰayati \
   
vīṇā-karṇaḥ katʰayati \


Sentence: 22    
asti gauḍaviṣaye kauśāmbī nāma nagarī \
   
asti gauḍa-viṣaye kauśāmbī nāma nagarī \

Sentence: 23    
tasyāṃ candanadāso nāma vaṇiṅ mahādʰano nivasati \
   
tasyāṃ+ candana-dāso+ nāma vaṇiṅ+ mahā-dʰano+ nivasati \

Sentence: 24    
tena paścime vayasi vartamānena kāmādʰiṣṭʰitacetasā dʰanadarpāl līlāvatī nāma vaṇikputrī pariṇītā \
   
tena paścime vayasi vartamānena kāma-adʰiṣṭʰita-cetasā dʰana-darpāl+ līlāvatī nāma vaṇik-putrī pariṇītā \

Sentence: 25    
ca makaraketor vijayavaijayantī yauvanavatī babʰūva \
   
ca makara-ketor+ vijaya-vaijayantī yauvanavatī babʰūva \

Sentence: 26    
sa ca vr̥ddʰapatis tasyāḥ santoṣāya nābʰavat \
   
sa+ ca vr̥ddʰa-patis+ tasyāḥ santoṣāya na_abʰavat \


Sentence: 27    
yataḥ \
   
yataḥ \



Strophe: 81 
Verse: a    
śaśinīva himārtānāṃ
   
śaśini_iva hima-ārtānāṃ+

Verse: b    
gʰarmārtānāṃ ravāv iva \
   
gʰarma-ārtānāṃ+ ravāv+ iva \

Verse: c    
mano na ramate strīṇāṃ
   
mano+ na ramate strīṇāṃ+

Verse: d    
jarāgrastendriye patau \\ 81 \\
   
jarā-grasta-indriye patau \\ 81 \\
Strophe:   Verse:  


Sentence: 28    
aparaṃ ca\
   
aparaṃ+ ca\



Strophe: 82 
Verse: a    
paliteṣv api dr̥ṣṭeṣu
   
paliteṣv+ api dr̥ṣṭeṣu

Verse: b    
pumsaḥ nāma kāmitā \
   
pumsaḥ nāma kāmitā \

Verse: c    
bʰaiṣajyam iva manyante yad
   
bʰaiṣajyam iva manyante yad+

Verse: d    
anyamanasaḥ striyaḥ \\ 82 \\
   
anya-manasaḥ striyaḥ \\ 82 \\
Strophe:   Verse:  


Sentence: 29    
sa ca vr̥ddʰas tasyām atīvānurāgavān \
   
sa+ ca vr̥ddʰas+ tasyām atīva_anurāgavān \

Sentence: 30    
yataḥ \
   
yataḥ \



Strophe: 83 
Verse: a    
dʰanāśā jīvitāśā ca
   
dʰana-āśā jīvita-āśā ca

Verse: b    
gurvī prāṇabʰr̥tāṃ sadā \
   
gurvī prāṇa-bʰr̥tāṃ+ sadā \

Verse: c    
vr̥ddʰasya taruṇī bʰāryā
   
vr̥ddʰasya taruṇī bʰāryā

Verse: d    
prāṇebʰyo 'pi garīyasī \\ 83 \\
   
prāṇebʰyo+ +api garīyasī \\ 83 \\
Strophe:   Verse:  


Sentence: 31    
anyac ca \
   
anyac+ ca \



Strophe: 84 
Verse: a    
nopabʰoktuṃ na ca tyaktuṃ
   
na_upabʰoktuṃ+ na ca tyaktuṃ+

Verse: b    
śaknoti viṣayāñ jarī\
   
śaknoti viṣayāñ+ jarī\

Verse: c    
astʰi nirdaśanaśveva
   
astʰi nir-daśana-śvā_iva

Verse: d    
jihvayā leḍʰi kevalam \\ 84 \\
   
jihvayā leḍʰi kevalam \\ 84 \\
Strophe:   Verse:  


Sentence: 32    
atʰa līlāvatī yauvanadarpātikrāntakulaśīlamaryādā kenāpi vaṇikputreṇa sahānu rāgavatī babʰūva \
   
atʰa līlāvatī yauvana-darpa-atikrānta-kula-śīla-maryādā kena_api vaṇik-putreṇa saha_anu rāgavatī babʰūva \


Sentence: 33    
yataḥ \
   
yataḥ \



Strophe: 85 
Verse: a    
svātantryaṃ pitr̥mandire ca vasatir yātrotsave saṅgatir
   
svātantryaṃ+ pitr̥-mandire ca vasatir+ yātrā_utsave saṅgatir+

Verse: b    
goṣṭʰī pūruṣasamnidʰāv aniyamo vāso videśe tatʰā\
   
goṣṭʰī pūruṣa-samnidʰāv+ a-niyamo+ vāso+ videśe tatʰā\

Verse: c    
samsargaḥ saha pumścalībʰir asakr̥d vr̥tter nijāyāḥ kṣatiḥ
   
samsargaḥ saha pumś-calībʰir+ a-sakr̥d+ vr̥tter+ nijāyāḥ kṣatiḥ

Verse: d    
patyur vārdʰakam īrṣitaṃ prahasanaṃ nāśasya hetuḥ striyāḥ \\ 85 \\
   
patyur+ vārdʰakam īrṣitaṃ+ prahasanaṃ+ nāśasya hetuḥ striyāḥ \\ 85 \\
Strophe:   Verse:  


Sentence: 34    
aparaṃ ca \
   
aparaṃ+ ca \


Strophe: 86 
Verse: a    
pānaṃ durjanasamsargaḥ
   
pānaṃ+ durjana-samsargaḥ

Verse: b    
patyā ca viraho 'ṭanam \
   
patyā ca viraho+ +aṭanam \

Verse: c    
svapnam anyagr̥he vāso
   
svapnam anya-gr̥he vāso+

Verse: d    
nārīṇāṃ dūṣaṇāni ṣaṭ \\ 86 \\
   
nārīṇāṃ+ dūṣaṇāni ṣaṭ \\ 86 \\

Strophe: 87  
Verse: a    
surūpaṃ puruṣaṃ dr̥ṣṭvā
   
su-rūpaṃ+ puruṣaṃ+ dr̥ṣṭvā

Verse: b    
bʰrātaraṃ yadi sutam \
   
bʰrātaraṃ+ yadi sutam \

Verse: c    
yoniḥ klidyati nārīṇām
   
yoniḥ klidyati nārīṇām

Verse: d    
āmapātram ivāmbʰasā \\ 87 \\
   
āma-pātram iva_ambʰasā \\ 87 \\
Strophe:   Verse:  


Sentence: 35    
kiṃ ca \
   
kiṃ+ ca \


Strophe: 88 
Verse: a    
stʰānaṃ nāsti kṣaṇaṃ nāsti
   
stʰānaṃ+ na_asti kṣaṇaṃ+ na_asti

Verse: b    
nāsti prārtʰayitā naraḥ \
   
na_asti prārtʰayitā naraḥ \

Verse: c    
tena nārada nārīṇāṃ
   
tena nārada nārīṇāṃ+

Verse: d    
satītvam upajāyate \\ 88 \\
   
satī-tvam upajāyate \\ 88 \\

Strophe: 89  
Verse: a    
striyo hi capalā nityaṃ
   
striyo+ hi capalā+ nityaṃ+

Verse: b    
devānām api viśrutam \
   
devānām api viśrutam \

Verse: c    
tāś cāpi rakṣitā yeṣāṃ
   
tāś+ ca_api rakṣitā+ yeṣāṃ+

Verse: d    
te narāḥ sukʰabʰāginaḥ \\ 89 \\
   
te narāḥ sukʰa-bʰāginaḥ \\ 89 \\
Strophe:   Verse:  

Sentence: 36    
aparaṃ ca \
   
aparaṃ+ ca \




Strophe: 90 
Verse: a    
gʰr̥takumbʰasamā nārī
   
gʰr̥ta-kumbʰa-samā nārī

Verse: b    
taptāṅgārasamaḥ pumān \
   
tapta-aṅgāra-samaḥ pumān \

Verse: c    
tasmād gʰr̥taṃ ca vahniṃ ca
   
tasmād+ gʰr̥taṃ+ ca vahniṃ+ ca

Verse: d    
pr̥tʰakstʰānena dʰārayet \\ 90 \\
   
pr̥tʰak-stʰānena dʰārayet \\ 90 \\
Strophe:   Verse:  


Sentence: 37    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 91 
Verse: a    
pitā rakṣati kaumāre
   
pitā rakṣati kaumāre

Verse: b    
bʰartā rakṣati yauvane \
   
bʰartā rakṣati yauvane \

Verse: c    
putrāś ca stʰavire bʰāve
   
putrāś+ ca stʰavire bʰāve

Verse: d    
na strī svātantryam arhati \\ 91 \\
   
na strī svātantryam arhati \\ 91 \\
Strophe:   Verse:  


Sentence: 38    
ekadāsau līlāvatī ratnāvalīkiraṇakarbure paryaṅke tena vaṇikputreṇa saha viśrambʰālāpaiḥ sukʰāsīnā tam alakṣitopastʰitaṃ patim avalokya sahasottʰāya keśeṣu gr̥hītvā nirbʰaram āliṅgya cumbitavatī \
   
ekadā_asau līlāvatī ratnāvalī-kiraṇa-karbure paryaṅke tena vaṇik-putreṇa saha viśrambʰa-ālāpaiḥ sukʰa-āsīnā tam a-lakṣita-upastʰitaṃ+ patim avalokya sahasā_uttʰāya keśeṣu gr̥hītvā nirbʰaram āliṅgya cumbitavatī \

Sentence: 39    
jāraś ca palāyitaḥ \
   
jāraś+ ca palāyitaḥ \

Sentence: 40    
tadāliṅga nam avalokya samīpavartinī kuṭṭany acintayat \
   
tad-āliṅga nam avalokya samīpa-vartinī kuṭṭany+ acintayat \

Sentence: 41    
nākasmād iti \
   
na_akasmād+ iti \

Sentence: 42    
tatas tayā kuṭṭanyā tatkā raṇaṃ jāraṃ parijñāya līlāvatī daṇḍitā \
   
tatas+ tayā kuṭṭanyā tat-kā raṇaṃ+ jāraṃ+ parijñāya līlāvatī daṇḍitā \

Sentence: 43    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 44    
mūṣakabalopastambʰena kenāpi kāraṇenātra bʰavitavyam \
   
mūṣaka-bala-upastambʰena kena_api kāraṇena_atra bʰavitavyam \

Sentence: 45    
kṣaṇaṃ vicintya \
   
kṣaṇaṃ+ vicintya \

Sentence: 46    
kāraṇaṃ cātra bāhulyād dʰanam evātra sambʰaviṣyati \
   
kāraṇaṃ+ ca_atra bāhulyād+ dʰanam eva_atra sambʰaviṣyati \


Sentence: 47    
yataḥ \
   
yataḥ \



Strophe: 92 
Verse: a    
dʰanavān balavāṃl loke
   
dʰanavān balavāṃl+ loke

Verse: b    
sarvaḥ sarvatra sarvadā \
   
sarvaḥ sarvatra sarvadā \

Verse: c    
prabʰutvaṃ dʰanamūlaṃ hi
   
prabʰutvaṃ+ dʰana-mūlaṃ+ hi

Verse: d    
rājñām apy upajāyate \\ 92 \\
   
rājñām apy+ upajāyate \\ 92 \\
Strophe:   Verse:  


Sentence: 48    
tataḥ kʰanitram ādāya tena parivrājakena vivaraṃ kʰanitvā mama cirasañcitaṃ dʰanaṃ gr̥hītam \
   
tataḥ kʰanitram ādāya tena parivrājakena vivaraṃ+ kʰanitvā mama cira-sañcitaṃ+ dʰanaṃ+ gr̥hītam \

Sentence: 49    
tataḥ prabʰr̥ty ahaṃ nijaśaktihīnaḥ sattvotsāharahitaś hāram apy utpādayitum aśaktaḥ \
   
tataḥ prabʰr̥ty+ ahaṃ+ nija-śakti-hīnaḥ sattva-utsāha-rahitaś+ ca hāram apy+ utpādayitum aśaktaḥ \

Sentence: 50    
satrāsaṃ mandaṃ mandaṃ visarpamś cūḍākarṇenāham avalokitaḥ \
   
sa-trāsaṃ+ mandaṃ+ mandaṃ+ visarpamś+ cūḍā-karṇena_aham avalokitaḥ \

Sentence: 51    
tataś ca tenoktam \
   
tataś+ ca tena_uktam \


Strophe: 93 
Verse: a    
artʰena balavān sarvo
   
artʰena balavān sarvo+

Verse: b    
hy artʰād bʰavati paṇḍitaḥ \
   
hy+ artʰād+ bʰavati paṇḍitaḥ \

Verse: c    
paśyainaṃ mūṣakaṃ pāpaṃ
   
paśya_enaṃ+ mūṣakaṃ+ pāpaṃ+

Verse: d    
svajātisamatāṃ gatam \\ 93 \\
   
sva-jāti-samatāṃ+ gatam \\ 93 \\

Strophe: 94  
Verse: a    
artʰena hi vihīnasya
   
artʰena hi vihīnasya

Verse: b    
puruṣasyālpamedʰasaḥ \
   
puruṣasya_alpa-medʰasaḥ \

Verse: c    
kriyāḥ sarvā vinaśyanti
   
kriyāḥ sarvā+ vinaśyanti

Verse: d    
grīṣme kusarito yatʰā \\ 94 \\
   
grīṣme ku-sarito+ yatʰā \\ 94 \\
Strophe:   Verse:  

Sentence: 52    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 95 
Verse: a    
yasyārtʰās tasya mitrāṇi
   
yasya_artʰās+ tasya mitrāṇi

Verse: b    
yasyārtʰās tasya bāndʰavāḥ \
   
yasya_artʰās+ tasya bāndʰavāḥ \

Verse: c    
yasyārtʰāḥ sa pumāṃl loke
   
yasya_artʰāḥ sa+ pumāṃl+ loke

Verse: d    
yasyārtʰāḥ sa ca paṇḍitaḥ \\ 95 \\
   
yasya_artʰāḥ sa+ ca paṇḍitaḥ \\ 95 \\
Strophe:   Verse:  


Sentence: 53    
anyac ca \
   
anyac+ ca \



Strophe: 96 
Verse: a    
aputrasya gr̥haṃ śūnyaṃ
   
a-putrasya gr̥haṃ+ śūnyaṃ+

Verse: b    
sanmitrarahitasya ca \
   
san-mitra-rahitasya ca \

Verse: c    
mūrkʰasya hr̥dayaṃ śūnyaṃ
   
mūrkʰasya hr̥dayaṃ+ śūnyaṃ+

Verse: d    
sarvaśūnyā daridratā \\ 96 \\
   
sarva-śūnyā daridratā \\ 96 \\
Strophe:   Verse:  


Sentence: 54    
api ca \
   
api ca \



Strophe: 97 
Verse: a    
tānīndriyāṇy avikalāni tad eva nāma
   
tāni_indriyāṇy+ a-vikalāni tad+ eva nāma

Verse: b    
buddʰir apratihatā vacanaṃ tad eva \
   
buddʰir+ a-prati-hatā vacanaṃ+ tad+ eva \

Verse: c    
artʰoṣmaṇā virahitaḥ puruṣaḥ sa eva
   
artʰa-ūṣmaṇā virahitaḥ puruṣaḥ sa+ eva

Verse: d    
anyaḥ kṣaṇena bʰavatīti vicitram etat \\ 97 \\
   
anyaḥ kṣaṇena bʰavati_iti vicitram etat \\ 97 \\
Strophe:   Verse:  



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.