TITUS
Umasvati, Tattvarthasutra
Part No. 5
Previous part

Adhyaya: 5 
Fifth adhyāya


Sentence: 1    ajīvakāyā dharmādharmākāśapudgalāḥ
Sentence: 2    
dravyāṇi jīvaś ca (sarvārthasiddhi 2 and 3)
Sentence: 3    
nityāvai sthitāny arūpāṇi ca
Sentence: 4    
rūpiṇaḥ pudgalāḥ
Sentence: 5    
ā ākāśād ekadravyāṇi
Sentence: 6    
niṣkriyāṇi ca
Sentence: 7    
asaṅkhyeyāḥ pradeśā dharmādharmayoḥ
Sentence: 8    
jīvasya
Sentence: 9    
ākāśasyānantāḥ
Sentence: 10    
saṅkhyeyāsaṅkhyeyāś ca pudgalānām
Sentence: 11    
nānoḥ
Sentence: 12    
lokākāśe'vagāhaḥ
Sentence: 13    
dharmādharmayoḥ kr̥tsne
Sentence: 14    
ekapradeśādiṣu bhājyaḥ pudgalānām
Sentence: 15    
asaṅkhyeyabhāgādiṣu jīvānām
Sentence: 16    
pradeśasaṃhāravisargābhyāṃ pradīpavat
Sentence: 17    
gatisthityupagraho dharmādharmayor upakāraḥ
Sentence: 18    
ākāśasyāvagāhaḥ
Sentence: 19    
śarīravāṅmanaḥprāṇāpānāḥ pudgalānām
Sentence: 20    
sukhaduḥkhajīvitamaraṇopagrahaś ca
Sentence: 21    
parasparopagraho jīvānām
Sentence: 22    
vartanā pariṇāmaḥ kriyā paratvāparatve ca kālasya
Sentence: 23    
sparśarasagandhavarṇavantaḥ pudgalāḥ
Sentence: 24    
śabdabandhasaukṣmyasthaulyasaṃsthānabhedatamaschāyātapoddyotavantaś ca
Sentence: 25    
aṇavaḥ skandhāś ca
Sentence: 26    
saṃghātabhedebhya utpadyante
Sentence: 27    
bhedād aṇuḥ
Sentence: 28    
bheda saṃghātābhyāṃ cākṣuṣāḥ
Sentence: 29    
sad dravyalakṣaṇam
Sentence: 30    
utpādavyayadhrauvyayuktaṃ sat
Sentence: 31    
tadbhāvāvyayaṃ nityam
Sentence: 32    
arpitānarpitasiddheḥ
Sentence: 33    
snigdharūkṣatvād bandhaḥ
Sentence: 34    
na jaghanyaguṇānām
Sentence: 35    
guṇasāmye sadr̥śānām
Sentence: 36    
dvyadhikādiguṇānāṃ tu
Sentence: 37    
bandhe samādhikau pāriṇāmikau (not in sarvārthasiddhi)
Sentence: 37a    
bandhe'dhikau pāriṇāmikau ca
Sentence: 38    
guṇaparyāyavad dravyam
Sentence: 39    
kālaś cetyeke
Sentence: 39a    
kalaś ca
Sentence: 40    
so'nantasamayaḥ
Sentence: 41    
dravyāśrayā nirguṇā guṇāḥ
Sentence: 42    
tadbhāvaḥ pariṇāmaḥ
Sentence: 43    
anādir ādimāṃś ca
Sentence: 44    
rūpiṣv ādimān
Sentence: 45    
yogopayogau jīveṣu



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.