TITUS
Umasvati, Tattvarthasutra
Part No. 6
Previous part

Adhyaya: 6 

Sentence: sixth    adhyāya

Sentence: 1    
kāyavāṇmanaḥkarma yogaḥ
Sentence: 2    
sa āśravaḥ
Sentence: 3    
śubhaḥ puṇyasya
Sentence: 4    
aśubhaḥ pāpasya
Sentence: 5    
sakaṣāyākaṣāyayoḥsāmparāyike ryāpathayoḥ
Sentence: 6    
avrata kaṣāyendriya kriyāḥ pañca catuḥ pañca pañcaviṃśati saṃkhyāḥ pūrvasya bhedāḥ
Sentence: 7    
tīvra manda jñātājñātabhāvavīryādhikaraṇaviśeṣebhyas tadviśeṣaḥ
Sentence: 8    
adhikaraṇaṃ jīvājīvāḥ
Sentence: 9    
ādyaṃ saṃrambha samārambhārambha yoga kr̥ta kāritānumata kaṣāyaviśeṣais tris triścatuścaikaśaḥ
Sentence: 10    
nirvartanānikṣepa saṃyoga nisargā dvi catur dvi tribedhāḥ param
Sentence: 11    
tatpradoṣa-nihnava-mātsaryāntarāyāsādanopaghātājñānadarśanāvaraṇayoḥ
Sentence: 12    
duḥkhaśokatāpākrandanavadhaparidevanānyātmaparobhayasthānāny asadvedyasya
Sentence: 13    
bhūtavratyanukampādānaṃ sarāgasaṃyamādi yogaḥ kṣāntiḥ śaucam iti sadvedasyasya
Sentence: 14    
kevaliśrutasaṅghadharmadevāvarṇavādo darśanamohasya
Sentence: 15    
kaṣāyodayāt tīvrātmapariṇāmaś cāritramohasya
Sentence: 16    
bahvārambhaparigrahatvaṃ ca nārakasyāyuṣaḥ
Sentence: 17    
māyā tairyagyonasya
Sentence: 18    
alpārambha parigrahatvaṃ svabhāvamārdavārjavaṃ ca mānuṣasya
Sentence: 18a    
alpārambha parigrahatvaṃ mānuṣasya
Sentence: 18.2    
svabhāvamārdavārjavaṃ ca
Sentence: 19    
niḥśīla vratatvaṃ ca sarveṣām
Sentence: 20    
sarāgasaṃyama-saṃyamāsaṃyamākāmanirjarā bālatapāṃsi daivasya
Sentence: 21    
samyaktavaṃ ca
Sentence: 22    
yogavakratā visaṃvādanaṃ cāśubhasya nāmnaḥ
Sentence: 23    
viparītaṃ śubhasya
Sentence: 24    
darśanaviśuddhir vinayasampannatā śīlavrateṣu anaticāro'bhīkṣṇaṃ jñānopayoga saṃvegau śaktitas tyāga tapasī saṅgha sādhu samādhi vaiyāvr̥ttyakaraṇam arhad ācarya bahuśruta pravacanabhaktir āvaśyakāparihāṇir mārgaprabhāvanā pravacanavatsalatvam iti tīrthakr̥ttvasya
Sentence: 25    
parātmanindāpraśaṃse sadasadguṇācchādanodbhāvane ca nīcairgotrasya
Sentence: 26    
tadviparyayo nīcairvr̥ttyanutsekau cottarasya
Sentence: 27    
vighnakaraṇam antarāyasya



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.