TITUS
Umasvati, Tattvarthasutra
Part No. 4
Previous part

Adhyaya: 4 
Fourth adhyāya


Sentence: 1    devāścaturṇikāyāḥ
Sentence: 2    
tr̥tīyaḥ pītaleśyaḥ (not in sarvārthasiddhi)
Sentence: 2a    
āditas triṣu pītānalleśyāḥ (variant sarvārthasiddhi)
Sentence: 3    
daśāṣṭapañcaddvādaśavikalpāḥ kalpopapannaparyantāḥ
Sentence: 4    
indrasāmānika trāyastriśapāriṣadātmaraśca lokapālīnāka prakīrṇa kābhiyogya kilbiṣi kaścaikaśāḥ
Sentence: 5    
trāyastriṃśalokapālavarjyā vyantarajyotiṣkāḥ
Sentence: 6    
pūrvayordvīndrā
Sentence: 7    
pītāntaleśyāḥ 7 (not in sarvārthasiddhi)
Sentence: 8    
kāyapravīcārāḥ ā aiśānāt
Sentence: 9    
śeṣāḥ sparśa-rūpa-śabda-manaḥ pravīcārā dvayor dvayoḥ
Sentence: 10    
pare'pravacīrāḥ
Sentence: 11    
bhavanavāsino'suranāgavidyutsuparṇāgnivātastanitoda dhidvīpadikkumārāḥ
Sentence: 12    
vyantarāḥ kinnarakiṃpuruṣa mahoraga gandharvayakṣarakṣasabhūtapiśācāḥ
Sentence: 13    
jyotiṣkāḥ sūryācandramasau grahanakṣatraprakīrṇakatārakāśca
Sentence: 14    
merupradakṣiṇā nityagatayo nr̥loke
Sentence: 15    
tatkr̥taḥ kālvibhāgaḥ
Sentence: 16    
bahiravasthitāḥ
Sentence: 17    
vaimānikāḥ
Sentence: 18    
kalpopapannāḥ kalpātātāśca
Sentence: 19    
uparyupari
Sentence: 20    
saudharmaiśānasānatkumāra māhendra brahmabrahmottara lāntavakāpiṣṭha śukramahāśukraśatārasahasrāreṣv ānataprāṇayor āraṇācyutayor navasugraiveyakeṣu vijaya vaijayanta yayantāparājiteṣu sarvārthasiddhau ca
Sentence: 21    
sthiti prabhāvasukhadyutaleśyāviśuddhīndriyā vadhiviṣayato'dhikāḥ
Sentence: 22    
gatiśarīraparigrahābhimānato hīnāḥ
Sentence: 23    
pītapadmaśuklaleśyā dvitriśeṣeṣu
Sentence: 24    
prāggraiveyakebhyaḥ kalpāḥ
Sentence: 25    
brahmalokālayā laukāntikāḥ
Sentence: 26    
sārasvatāditya vahnyarūṇagardatoyaṣituṣitāvyabādhāriṣṭāśca
Sentence: 27    
vijayādiṣu dvicaramāḥ
Sentence: 28    
aupapātika-manuṣyebhyaḥ śeṣās tiryag-yonayaḥ
Sentence: 29    
sthitiḥ (not in sarvārthasiddhi)
Sentence: 30    
bhavaneṣu dakṣiṇārdhādhipatīnāṃ palyopamam adhyardham (idem)
Sentence: 31    
śeṣāṇāṃ pādone (idem)
Sentence: 32    
asurendrayoh sāgaropamam adhikaṃ ca (idem)
Sentence: 32a    
sthitir asura nāga suparṇa dvīpa śeṣāṇāṃ sāgaropama tripalyopamārdhahīnamitā (variant for 4.29-4.32)
Sentence: 33    
saudharmādiṣu yathākramam (not in sarvārthasiddhi)
Sentence: 34    
sāgaropame (idem)
Sentence: 35    
adhike ca (idem)
Sentence: 36    
saudharmai-śānayoḥ sāgaropame adhike 37 (variant for 4.33-4-35)
Sentence: 37    
sapta sānatkumāre (not in sarvārthasiddhi)
Sentence: 38    
viśeṣa tri sapta daśai kādaśa trayodaśa pañcadaśabhir adhikāni ca (idem)
Sentence: 38a    
sānatkumāra māhendrayoḥ sapta
Sentence: 38a    
tri sapta navai kādaśa trayodaśa pañcadaśabhir adhikāni
Sentence: 39    
āraṇācyutād ūrdhvam ekaikena navasu graiveyakeṣu vijayādiṣu sarvārthasiddhe ca
Sentence: 40    
aparā palyopamaṃ adhikam ca (not in sarvārthasiddhi)
Sentence: 41    
sagaropame (idem )
Sentence: 42    
adhike ca
Sentence: 43    
parataḥ parataḥ pūrvā pūrvānantarā
Sentence: 43a    
aparā palyopamam adhikam
Sentence: 44    
nārakāṇāṃ ca dvitīyādiṣu
Sentence: 45    
daśavarṣasahasrāṇi prathamāyām
Sentence: 46    
bhavaneṣu ca
Sentence: 47    
vyantarāṇāṃ ca
Sentence: 48    
parā palyopamam
Sentence: 49    
jyotiṣkāṇām adhikam
Sentence: 49a    
parāpalyopamam adhikam
Sentence: 49a    
jyotiṣkāṇāṃ ca
Sentence: 50    
grahāṇām ekam
Sentence: 51    
nakṣatrāṇām ardham
Sentence: 52    
tārakāṇāṃ caturbhāgaḥ
Sentence: 53    
jaghanyā tv aṣṭabhāgaḥ
Sentence: 54    
caturbhāgaḥ śeṣāṇām
Sentence: 54a    
tadaṣṭabhāgo'parā
Sentence: 55    
laukāntikānām aṣṭau sāgaropamāṇi sarveṣām



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.