TITUS
Catusparisatsutra
Part No. 5
Previous part

Varga: 4  

Reference: CPS_4,_1 
Division: 1  
Sentence: 1     atʰa bʰagavāṃ23 tripusabʰallikayor24 vaṇijor antikāt piṇḍapātam ādāyānyatarasmiṃ25 pra(deśe) bʰaktakr̥tyam akārṣīt

Reference: CPS_4,_2 
Division: 2  
Sentence: 1     
tatra madʰ(v a)pi (vātikaṃ mantʰā api vātikās tena bʰagavato vātābādʰikaṃ glānyam utpannam /26)

Reference: CPS_4,_3 
Division: 3  
Sentence: 1     
(atʰa māraḥ pāpīyāṃ bʰagavato) vātābādʰikaṃ glānyaṃ27 viditv(ā yena bʰagavāṃs tenopajagāma28 /
Sentence: 2     
upetya bʰagavaṃtam idam avocat /26)

Reference: CPS_4,_4 
Division: 4  
Sentence: 1     
(parinirvāhi29 bʰagavaṃ parinirvāṇasamayaḥ sugata)sya /

Reference: CPS_4,_5 
Division: 5  
Sentence: 1     
(Nur in den Parallelen)30

Reference: CPS_4,_6 
Division: 6  
Sentence: 1     
na tāvat31 pāpīyaṃ parinirv(āsyāmi yāvan na me śrāvakāḥ paṇḍitā bʰaviṣyanti vyaktā me)dʰāvinaḥ32 a(lam utpannotpannānāṃ para)pravādinā(ṃ33 saha dʰa)rmeṇa ni(grahī)tāraḥ34 alaṃ svasya vādasya parya(vadātāro34 bʰikṣavo bʰikṣuṇya35 upāsakā upāsikā vaistārikaṃ ca) me (bra)hmacaryaṃ bʰ(aviṣyati bāhujanyaṃ36 p)r̥tʰ(u)bʰūtaṃ yāvad devama)nuṣyebʰyaḥ samya(ks)upr(a)kāśi(tam1 /)

Reference: CPS_4,_7 
Division: 7  
Sentence: 1     
(atʰa2 mārasya pāpīyasa etad abʰavat parinirvāsyate3 śramaṇo gautama iti vi)di(tvā d)uḥkʰī durmanā v(ip)r(atisārī tatraivāṃt(ar)h(i)taḥ4 /


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.