TITUS
Catusparisatsutra
Part No. 6
Previous part

Varga: 5  

Reference: CPS_5,_1 
Division: 1  
Sentence: 1     atʰ(a) ś(a)kro devendro bʰaga(vato vātābādʰikaṃ glānyam utpannaṃ5 viditvā yasyā jaṃbvā nāmnā jaṃbudvīpaś ca prajñāyate) tasyā6 nātidūre mahad (dʰa)r(īta)kīv(anaṃ) tato harītakī(r)7 varṇagandʰarasopetā ād(āya yena bʰagavāṃs tenopajagāma8 /)
Sentence: 2     
(upetya bʰagavatpādau śirasā vanditv)aikānte9 astʰād=

Reference: CPS_5,_2 
Division: 2  
Sentence: 1     
e(kā)ntastʰitaḥ śakro (deve)ndro bʰagavantam idam avocat /
Sentence: 2     
i(h)āhaṃ10 bʰ(ada)ṃ(ta11 bʰagavato vātābādʰikaṃ glānyam utpannaṃ12 viditvā yasyā13 jambvā nāmnā jambudvīpaḥ prajñā)yate tasyā14 nātidūre mahad dʰarītakīvanaṃ tato mayā harīta)kyo varṇa(gandʰarasopetā15 ānītās bʰagavān) pari(bʰuṅktāṃ bʰagavatā paribʰuktā vātaṃ cānulomayiṣya)nti vātābādʰikaṃ ca16 glānyaṃ praśamayiṣyanti17 (/)

Reference: CPS_5,_3 
Division: 3  
Sentence: 1     
bʰaga(vān paribʰuktavāṃ bʰagavatā paribʰuktā vātaṃ cānulomaya)nti18 vātābādʰi(kaṃ ca glānyaṃ praśamayanti tena) bʰ(a)gavataḥ kṣamaṇīyataraṃ19 cābʰūd yāpan(ī)y(a)tar(aṃ)20 ca /


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.