TITUS
Catusparisatsutra
Part No. 4
Previous part

Varga: 3  

Reference: CPS_3,_1 
Division: 1  
Sentence: 1     atʰa catvāro mahārājāno9 bʰagavataḥ pātreṇa10 utpannaṃ pātrakāryaṃ viditvā anyatarasmāt11 pāṣāṇamayāt parvatāc catvāri śailamayāni pātrāṇy amanuṣyakr̥tāny amanuṣyaniṣṭʰitāni12 svaccʰāni śucīni niṣpratigandʰāny13 ādāya yena bʰagavāṃs tenopajagmur=14

Reference: CPS_3,_2 
Division: 2  
Sentence: 1     
upetya bʰagavatpādau śirasā vanditvā ekānte tastʰur=15

Reference: CPS_3,_3 
Division: 3  
Sentence: 1     
ekāntastʰitāś catvāro mahārājāno9 bʰagavaṃtam idam a(vocan /)

Reference: CPS_3,_4 
Division: 4  
Sentence: 1     
ihāsmābʰir bʰadanta bʰagavataḥ pātreṇotpannaṃ16 pātrakāryaṃ vi(di)tvā anyatarasmāt pāṣāṇamayāt parvatāc catvāri śailamayāni pātrāṇy amanuṣyakr̥tāny amanuṣyaniṣṭʰitāni17 accʰāni śucīni niṣpratigandʰāny18 ānītāni /
Sentence: 2     
atra19 bʰagavāṃs20 tripusabʰallikayor vaṇijoḥ piṇḍapātaṃ pratigr̥hṇātu21 hitāya prāṇinām /

Reference: CPS_3,_5 
Division: 5  
Sentence: 1     
atʰa bʰagavata etad abʰavat/
Sentence: 2     
saced22 ekasya mahārājñaḥ23 pātraṃ pratigr̥hīṣyāmi24 trayāṇāṃ bʰaviṣyaty25 anyatʰātvam /
Sentence: 3     
saced dvayos26 trayāṇāṃ pratigr̥hīṣyāmi24 dvayor ekasya bʰaviṣyaty25 anyatʰātvam /
Sentence: 4     
yanv ahaṃ ca(tu)rṇāṃ mahārājñāṃ27 pātrāṇi pratigr̥hya28 ekaṃ pātram adʰimucyeyam /

Reference: CPS_3,_6 
Division: 6  
Sentence: 1     
atʰa bʰagavāṃś caturṇāṃ mahārājñāṃ27 pātrāṇi pratigr̥hya ekaṃ pātram adʰimuktavāṃ29 /

Reference: CPS_3,_7 
Division: 7  
Sentence: 1     
tatra bʰagavatā tripusabʰallikayor30 vaṇijoḥ piṇḍapātaḥ pratigr̥hīto hitāya prāṇinām (/)


Reference: CPS_3,_8 
Division: 8  
Sentence: 1     
tatra bʰagavāṃs31 tripusabʰallikau vaṇijāv āmaṃtrayati32 /
Sentence: 2     
eta33 yuvāṃ vaṇijau buddʰa(ṃ) śaraṇaṃ gaccʰatāṃ34 dʰarmaṃ śaraṇaṃ gaccʰatāṃ35 yo 'sau36 bʰaviṣyaty anāgate 'dʰvani saṃgʰo nāma tam api yuvāṃ37 śaraṇaṃ gaccʰatāṃ38(/)

Reference: CPS_3,_9 
Division: 9  
Sentence: 1     
etāv āvāṃ bʰadanta buddʰaṃ śaraṇaṃ gaccʰāva39 dʰarmaṃ śaraṇam gaccʰāva1 yo 'sau2 bʰaviṣyaty anāgate 'dʰvani saṃgʰo nāma tam apy3 āvām śaraṇaṃ gaccʰāvaḥ4 (/)

Reference: CPS_3,_10 
Division: 10  
Sentence: 1     
atʰa bʰagavāṃs tripusabʰallikayor5 vaṇijos tad dānam anayā6 abʰyanumodananayā abʰyanumodate7 /



Reference: CPS_3,_11 
Division: 11  
Verse: a   sukʰo vipākah puṇyānām
Verse: b  
abʰiprāyaḥ saṃrdʰyate /
Verse: c  
kṣipraṃ ca paramāṃ śāntiṃ
Verse: d  
nirvr̥tiṃ so 'dʰigaccʰati /


Reference: CPS_3,_12 
Division: 12  
Verse: a  
parato ye8 upasargā
Verse: b  
devatā mārakāyikāḥ9 (/)
Verse: c  
na śaknuvanty10 antarāyaṃ
Verse: d  
kr̥tapuṇyasya kartu vai11 // 2 //


Reference: CPS_3,_13 
Division: 13  
Verse: a  
saced12 dʰi sa vyāyatate13
Verse: b  
āryaprajñ(āya)14 tyāgavāṃ15 /
Verse: c  
duḥkʰasyāntakriyāyaiva16
Verse: d  
(pʰā)ṣaṃ17 bʰavati18 vipaśyataḥ19 // 3 //



Reference: CPS_3,_14 
Division: 14  
Sentence: 1     
atʰa tripusabʰallikau20 vaṇijau bʰagavato bʰāṣitam abʰinandyā(numodya) bʰagavatpādau21 śirasā vanditvā bʰagavato 'ntikāt prakrāntau22 /


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.