TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 966
Previous part

Hymn: 129_(955) 
Verse: 1 
Halfverse: a    नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
   
नास॑दासी॒न्नो सदा॑सीत्त॒दानीं
   
अस॑त् आसीत् सत् आसीत् त॒दानी॑म्
   
नास॑द् आसीन् नो सद् आसीत् त॒दानीं

Halfverse: b    
नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
   
आ॑सीत् रजः व्यो॑म+ प॒रः यत्
   
नासी॑द् रजो नो विओ॑मा प॒रो यत्

Halfverse: c    
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् ।।
   
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॑न्न्
   
किम् अ॑वरीवर् कुह कस्य शर्म॑न्
   
किम् आव॑रीवः कुह कस्य शर्म॑न्न्

Halfverse: d    
अम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् ।।
   
अम्भः किम् आसीत् गह॑नम् गभी॒रम् ।।
   
अम्भः किम् आसीद् गह॑नं गभी॒रम् ।।


Verse: 2 
Halfverse: a    
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।
   
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि
   
मृ॒त्युः आ॑सीत् अ॒मृत॑म् तर्हि
   
मृ॒त्युर् आसीद् अ॒मृतं तर्हि

Halfverse: b    
न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।
   
रात्र्याः अह्नः आसीत् प्रके॒तः
   
रात्रि॑या अह्न आसीत् प्रके॒तः

Halfverse: c    
आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ।।
   
आनी॑दवा॒तं स्व॒धया॒ तदेकं
   
आनी॑त् अवा॒तम् स्व॒धया तत् एक॑म्
   
आनी॑द् अवा॒तं स्व॒धया तद् एकं

Halfverse: d    
तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ।।
   
तस्मा॑त् अ॒न्यत् प॒रः किम् च॒न आ॑स ।।
   
तस्मा॑द् धा॒न्यन् प॒रः किं च॒नास ।।


Verse: 3 
Halfverse: a    
तम॑ आसी॒त्तम॑सा गू॒ऴमग्रे॑ ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् ।
   
तम॑ आसी॒त्तम॑सा गू॒ऴमग्रे
   
तमः आसीत् तम॑सा गू॒ऴम् अग्रे
   
तम आसीत् तम॑सा गू॒ऴम् अग्रे

Halfverse: b    
ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् ।
   
अ॑प्रके॒तम् सलि॒लम् सर्व॑म् आः इ॒दम्
   
अ॑प्रके॒तं स॑लि॒लं सर्व॑म् इ॒दम्

Halfverse: c    
तु॒छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ।।
   
तु॒छ्येना॒भ्वपि॑हितं॒ यदासी॑त्
   
तु॒छ्येन आ॒भु अपि॑हितम् यत् आसी॑त्
   
तु॒छ्येना॒भु अपि॑हितं यद् आसी॑त्

Halfverse: d    
तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ।।
   
तप॑सः तत् महि॒ना अ॑जायत एक॑म् ।।
   
तप॑सस् तन् महि॒नाजा॑य॒तैक॑म् ।।


Verse: 4 
Halfverse: a    
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
   
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि
   
कामः तत् अग्रे सम् अवर्तत अधि
   
काम॑स् तद् अग्रे सम् अवर्त॒ताधि

Halfverse: b    
मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
   
मन॑सः रेतः प्रथ॒मम् यत् आसी॑त्
   
मन॑सो रेतः प्रथ॒मं यद् आसी॑त्

Halfverse: c    
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।।
   
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्
   
स॒तः बन्धु॑म् अस॑ति निः अ॑विन्दन्
   
स॒तो बन्धु॑म् अस॑ति निर् अविन्दन्

Halfverse: d    
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।।
   
हृ॒दि प्र॒तीष्या क॒वयः मनी॒षा ।।
   
हृ॒दि प्र॒तीष्या क॒वयो मनी॒षा ।।


Verse: 5 
Halfverse: a    
ति॑र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
   
ति॑र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम्
   
तिर॒श्चीनः वित॑तः र॒श्मिः ए॑षाम्
   
तिर॒श्चीनो वित॑तो र॒श्मिर् एषाम्

Halfverse: b    
अ॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
   
अ॒धः स्वि॑त् आसीत् उ॒परि स्वित् आसीत्
   
अ॒धः स्वि॑द् आ॒सी३द् उ॒परि स्विद् आसी३त्

Halfverse: c    
रे॑तो॒धा आ॑सन्महि॒मान॑ आसन्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ।।
   
रे॑तो॒धा आ॑सन्महि॒मान॑ आसन्
   
रेतो॒धाः आ॑सन् महि॒मानः आसन्
   
रेतो॒धा आ॑सन् महि॒मान आसन्

Halfverse: d    
स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ।।
   
स्व॒धा अ॒वस्ता॑त् प्रय॑तिः प॒रस्ता॑त् ।।
   
स्व॒धा अ॒वस्ता॑त् प्रय॑तिः प॒रस्ता॑त् ।।


Verse: 6 
Halfverse: a    
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।
   
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत्
   
कः अ॒द्धा वे॑द कः इ॒ह प्र वो॑चत्
   
को अ॒द्धा वे॑द इ॒ह प्र वो॑चत्

Halfverse: b    
कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।
   
कुतः आजा॑ता कुतः इ॒यम् विसृ॑ष्टिः
   
कुत आजा॑ता कुत इ॒यं विसृ॑ष्टिः

Halfverse: c    
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ।।
   
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नेन
   
अ॒र्वाक् दे॒वाः अ॒स्य वि॒सर्ज॑नेन
   
अ॒र्वाग् दे॒वा अ॒स्य वि॒सर्ज॑नेन

Halfverse: d    
अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ।।
   
अथ+ कः वे॑द यतः आब॒भूव ।।
   
अथा को वे॑द यत आब॒भूव ।।


Verse: 7 
Halfverse: a    
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।
   
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव
   
इ॒यम् विसृ॑ष्टिः यतः आब॒भूव
   
इ॒यं विसृ॑ष्टिर् यत आब॒भूव

Halfverse: b    
यदि॑ वा द॒धे यदि॑ वा॒ न ।
   
यदि वा द॒धे यदि वा
   
यदि वा द॒धे यदि वा

Halfverse: c    
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ।।
   
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑मन्
   
यः अ॑स्य अध्य॑क्षः पर॒मे व्यो॑मन्
   
यो अ॒स्याध्य॑क्षः पर॒मे विओ॑मन्

Halfverse: d    
सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ।।
   
सः ।!। अ॒ङ्ग वे॑द यदि वा वेद ।।
   
सो अ॒ङ्ग वे॑द यदि वा वेद ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.