TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 965
Previous part

Hymn: 128_(954) 
Verse: 1 
Halfverse: a    ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्व॑म्पुषेम ।
   
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु
   
मम अग्ने वर्चः विह॒वेषु अस्तु
   
ममा॑ग्ने वर्चो विह॒वेषु अस्तु

Halfverse: b    
व॒यं त्वेन्धा॑नास्त॒न्व॑म्पुषेम ।
   
व॒यम् त्वा इन्धा॑नाः त॒न्व॑म् पुषेम
   
व॒यं त्वेन्धा॑नास् त॒नुव॑म् पुषेम

Halfverse: c    
मह्यं॑ नमन्ताम्प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ।।
   
मह्यं॑ नमन्ताम्प्र॒दिश॒श्चत॑स्रस्
   
मह्य॑म् नमन्ताम् प्र॒दिशः चत॑स्रः
   
मह्यं नमन्ताम् प्र॒दिश॑श् चत॑स्रस्

Halfverse: d    
त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ।।
   
त्वया अध्य॑क्षेण पृत॑नाः जयेम ।।
   
त्वयाध्य॑क्षेण पृत॑ना जयेम ।।


Verse: 2 
Halfverse: a    
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
   
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व
   
मम दे॒वाः वि॑ह॒वे स॑न्तु सर्वे
   
मम दे॒वा वि॑ह॒वे स॑न्तु सर्व

Halfverse: b    
इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
   
इन्द्र॑वन्तः म॒रुतः विष्णुः अ॒ग्निः
   
इन्द्र॑वन्तो म॒रुतो विष्णु॑र् अ॒ग्निः

Halfverse: c    
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ।।
   
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु
   
मम अ॒न्तरि॑क्षम् उ॒रुलो॑कम् अस्तु
   
ममा॒न्तरि॑क्षम् उ॒रुलो॑कम् अस्तु

Halfverse: d    
मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ।।
   
मह्य॑म् वातः पवताम् कामे अ॒स्मिन् ।।
   
मह्यं वातः पवतां कामे अ॒स्मिन् ।।


Verse: 3 
Halfverse: a    
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
   
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ताम्
   
मयि दे॒वाः द्रवि॑णम् य॑जन्ताम्
   
मयि दे॒वा द्रवि॑णम् य॑जन्ताम्

Halfverse: b    
मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
   
मयि आ॒शीः अ॑स्तु मयि दे॒वहू॑तिः
   
मय्य् आ॒शीर् अस्तु मयि दे॒वहू॑तिः

Halfverse: c    
दैव्या॒ होता॑रो वनुषन्त॒ पूर्वे ऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ।।
   
दैव्या॒ होता॑रो वनुषन्त॒ पूर्वे
   
दैव्याः होता॑रः वनुषन्त पूर्वे
   
दैव्या होता॑रो वनुषन्त पूर्वे

Halfverse: d    
ऽरिष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ।।
   
अरि॑ष्टाः स्याम त॒न्वा सु॒वीराः ।।
   
अरि॑ष्टाः स्याम त॒नुवा सु॒वीराः ।।


Verse: 4 
Halfverse: a    
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
   
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्या
   
मह्य॑म् यजन्तु मम यानि ह॒व्या
   
मह्यं यजन्तु मम यानि ह॒व्या

Halfverse: b    
आकू॑तिः स॒त्या मन॑सो मे अस्तु ।
   
आकू॑तिः स॒त्या मन॑सः मे अस्तु
   
आकू॑तिः स॒त्या मन॑सो मे अस्तु

Halfverse: c    
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ।।
   
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं
   
एनः मा नि गा॑म् कत॒मत् च॒न अ॒हम्
   
एनो मा नि गां कत॒मच् च॒नाहं

Halfverse: d    
विश्वे॑ देवासो॒ अधि॑ वोचता नः ।।
   
विश्वे देवासः अधि वोचत+ नः ।।
   
विश्वे देवासो अधि वोचता नः ।।


Verse: 5 
Halfverse: a    
देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
   
देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत
   
देवीः षट् उर्वीः उ॒रु नः कृणोत
   
देवीः षळ् उर्वीर् उ॒रु नः कृणोत

Halfverse: b    
विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
   
विश्वे देवासः इ॒ह वी॑रयध्वम्
   
विश्वे देवास इ॒ह वी॑रयध्वम्

Halfverse: c    
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ।।
   
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॑र्
   
मा हा॑स्महि प्र॒जया मा त॒नूभिः
   
मा हा॑स्महि प्र॒जया मा त॒नूभि॑र्

Halfverse: d    
मा र॑धाम द्विष॒ते सो॑म राजन् ।।
   
मा र॑धाम द्विष॒ते सो॑म राजन् ।।
   
मा र॑धाम द्विष॒ते सो॑म राजन् ।।


Verse: 6 
Halfverse: a    
अग्ने॑ म॒न्युम्प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।
   
अग्ने॑ म॒न्युम्प्र॑तिनु॒दन्परे॑षाम्
   
अग्ने म॒न्युम् प्रतिनु॒दन् परे॑षाम्
   
अग्ने म॒न्युम् प्रतिनु॒दन् परे॑षाम्

Halfverse: b    
अद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।
   
अद॑ब्धः गो॒पाः परि पाहि नः त्वम्
   
अद॑ब्धो गो॒पाः परि पाहि नस् त्वम्

Halfverse: c    
प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॒ ऽमैषां॑ चि॒त्तम्प्र॒बुधां॒ वि ने॑शत् ।।
   
प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते
   
प्र॒त्यञ्चः यन्तु नि॒गुतः पुन॑र् ते
   
प्र॒त्यञ्चो यन्तु नि॒गुतः पुन॑स् ते

Halfverse: d    
ऽमैषां॑ चि॒त्तम्प्र॒बुधां॒ वि ने॑शत् ।।
   
अ॒मा ए॑षाम् चि॒त्तम् प्र॒बुधा॑म् वि ने॑शत् ।।
   
अ॒मैषां चि॒त्तम् प्र॒बुधां वि ने॑शत् ।।


Verse: 7 
Halfverse: a    
धा॒ता धा॑तॄ॒णाम्भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।
   
धा॒ता धा॑तॄ॒णाम्भुव॑नस्य॒ यस्पति॑र्
   
धा॒ता धा॑तॄ॒णाम् भुव॑नस्य यः पतिः
   
धा॒ता धा॑तॄ॒णाम् भुव॑नस्य यस् पति॑र्

Halfverse: b    
दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।
   
दे॒वम् त्रा॒तार॑म् अभिमातिषा॒हम्
   
दे॒वं त्रा॒तार॑म् अभिमातिषा॒हम्

Halfverse: c    
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ।।
   
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्
   
इ॒मम् य॒ज्ञम् अ॒श्विना उ॒भा बृह॒स्पतिः
   
इ॒मं य॒ज्ञम् अ॒श्विनो॒भा बृह॒स्पति॑र्

Halfverse: d    
दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ।।
   
दे॒वाः पा॑न्तु यज॑मानम् न्य॒र्थात् ।।
   
दे॒वाः पा॑न्तु यज॑मानं निअ॒र्थात् ।।


Verse: 8 
Halfverse: a    
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
   
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद्
   
उरु॒व्यचा नः महि॒षः शर्म यंसत्
   
उरु॒व्यचा नो महि॒षः शर्म यंसद्

Halfverse: b    
अ॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
   
अ॒स्मिन् हवे पुरुहू॒तः पु॑रु॒क्षुः
   
अ॒स्मिन् हवे पुरुहू॒तः पु॑रु॒क्षुः

Halfverse: c    
स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ।।
   
स नः॑ प्र॒जायै॑ हर्यश्व मृळय
   
नः प्र॒जायै हर्यश्व मृळय
   
नः प्र॒जायै हरिअश्व मृळय

Halfverse: d    
इन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ।।
   
इन्द्र मा नः रीरिषः मा परा दाः ।।
   
इन्द्र मा नो रीरिषो मा परा दाः ।।


Verse: 9 
Halfverse: a    
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
   
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्व्
   
ये नः स॒पत्नाः अप ते भ॑वन्तु
   
ये नः स॒पत्ना अप ते भ॑वन्तु

Halfverse: b    
इन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
   
इ॑न्द्रा॒ग्निभ्या॑म् अव बाधामहे तान्
   
इ॑न्द्रा॒ग्निभ्या॑म् अव बाधामहे तान्

Halfverse: c    
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म्मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ।।
   
वस॑वो रु॒द्रा आ॑दि त्याउपरि॒स्पृश॑म्मा
   
वस॑वः रु॒द्राः आ॑दि॒त्याः उ॑परि॒स्पृश॑म् मा
   
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म् मा

Halfverse: d    
उ॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ।।
   
उ॒ग्रम् चेत्ता॑रम् अधिरा॒जम् अक्रन् ।।
   
उ॒ग्रं चेत्ता॑रम् अधिरा॒जम् अक्रन् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.